SN.1.28/(8). Mahaddhanasuttaṃ
28. “Mahaddhanā mahābhogā, raṭṭhavantopi khattiyā;
Aññamaññābhigijjhanti, kāmesu analaṅkatā.
“Tesu ussukkajātesu, bhavasotānusārisu;
Kedha taṇhaṃ pajahiṃsu, ke lokasmiṃ anussukā”ti.
“Hitvā agāraṃ pabbajitā, hitvā puttaṃ pasuṃ viyaṃ;
Hitvā rāgañca dosañca, avijjañca virājiya.
Khīṇāsavā arahanto, te lokasmiṃ anussukā”ti.
漢巴經文比對(莊春江作):
「賴吒槃提國(SA.589);羅吒國(GA)」,南傳作「擁有國家的」(raṭṭhavantopi,逐字譯為「國+有的」),菩提比丘長老英譯為「統治國家者」(who rule the country)。按:「賴吒槃提國;羅吒國」,應該是「擁有國家的」(raṭṭhavanto)音譯。
「如是競勝心(SA.589);為財產鬥諍(GA)」,南傳作「在那些生起貪欲者中」(Tesu ussukkajātesu),菩提比丘長老英譯為「在那些成為那樣貪心者中」(Among these who have become so avid),並解說ussukka有正面與負面的意思,正面的意思他譯為「熱心的;熱中的;狂熱的」(zealous),負面的意思他就譯為「貪心的」(avid),水野弘元《巴利語辭典》譯為「熱心、努力」(正面意思),形容詞ussuka譯為「熱心的、貪欲的、渴求的」(正負面意思)。
「在有之流隨行者中」(bhavasotānusārisu),菩提比丘長老英譯為「在存在之流中隨著流動著」(Flowing along in the stream of existence)。按:「有之流」(bhavasota)的「有」(bhava),即十二緣起中的「有支」,《顯揚真義》以「輪迴之流」(vaṭṭasotaṃ)解說。