經號:   
   (SN.1.27 更新)
相應部1相應27經/溪流經(諸天相應/有偈篇/祇夜)(莊春江譯)[SA.601]
  「溪流從哪裡折回?輪轉在何處不轉?
   名與色在何處,被破壞無餘?」
  「於水地火風,不堅立之處,
   從那裡溪流折回,在這裡輪轉不轉,
   在這裡名與色,被破壞無餘。」
SN.1.27/(7). Sarasuttaṃ
   27. “Kuto sarā nivattanti, kattha vaṭṭaṃ na vattati.
   Kattha nāmañca rūpañca, asesaṃ uparujjhatī”ti.
   “Yattha āpo ca pathavī, tejo vāyo na gādhati;
   Ato sarā nivattanti, ettha vaṭṭaṃ na vattati.
   Ettha nāmañca rūpañca, asesaṃ uparujjhatī”ti.
漢巴經文比對(莊春江作):