經號:   
   (SN.1.25 更新)
相應部1相應25經/阿羅漢經(諸天相應/有偈篇/祇夜)(莊春江譯)[SA.581]
  「凡比丘阿羅漢、已完成者,諸漏已盡者、持最後身者,
   他也會說:『我說』嗎?他也會說:『他們對我說』嗎?」
  「凡比丘是阿羅漢、已完成者,諸漏已盡者、持最後身者,
   他也會說:『我說』,他也會說:『他們對我說』,
   善知世間上的通稱後,他會只以慣用語的程度說。」
  「凡比丘是阿羅漢、已完成者,諸漏已盡者、持最後身者,
   那位比丘走入慢後,他也會說:『我說』嗎?他也會說:『他們對我說』嗎?」
  「捨斷慢者沒有繫結,慢繫結的一切都被破壞,
   那位極明智者已超越思量,他也會說:『我說』,
   他也會說:『他們對我說』,善知世間上的名稱後,他會只以慣用語的程度說。」
SN.1.25/(5). Arahantasuttaṃ
   25. “Yo hoti bhikkhu arahaṃ katāvī, khīṇāsavo antimadehadhārī.
   Ahaṃ vadāmītipi so vadeyya, mamaṃ vadantītipi so vadeyyā”ti.
   “Yo hoti bhikkhu arahaṃ katāvī, khīṇāsavo antimadehadhārī.
   Ahaṃ vadāmītipi so vadeyya, mamaṃ vadantītipi so vadeyya.
   Loke samaññaṃ kusalo viditvā, vohāramattena so vohareyyā”ti.
   “Yo hoti bhikkhu arahaṃ katāvī, khīṇāsavo antimadehadhārī.
   Mānaṃ nu kho so upagamma bhikkhu, ahaṃ vadāmītipi so vadeyya.
   Mamaṃ vadantītipi so vadeyyā”ti.
   “Pahīnamānassa na santi ganthā, vidhūpitā mānaganthassa sabbe.
   Sa vītivatto maññataṃ sumedho, ahaṃ vadāmītipi so vadeyya.
   “Mamaṃ vadantītipi so vadeyya; loke samaññaṃ kusalo viditvā.
   Vohāramattena so vohareyyā”ti.
漢巴經文比對(莊春江作):
  「平等假名說(SA.581);隨順世俗故(GA)」,南傳作「他會只以慣用語的程度說」(Vohāramattena so vohareyyā),菩提比丘長老英譯為「他使用這樣的詞僅當作表達」(He uses such terms as mere expressions)。參看MN.74「以及凡在世間中說的以那個無執取地說」,DN.9「如來以那些無執取地說」。