SN.1.23/(3). Jaṭāsuttaṃ
23. “Anto jaṭā bahi jaṭā, jaṭāya jaṭitā pajā;
Taṃ taṃ gotama pucchāmi, ko imaṃ vijaṭaye jaṭan”ti.
“Sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayaṃ.
Ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭaṃ.
“Yesaṃ rāgo ca doso ca, avijjā ca virājitā;
Khīṇāsavā arahanto, tesaṃ vijaṭitā jaṭā.
“Yattha nāmañca rūpañca, asesaṃ uparujjhati;
Paṭighaṃ rūpasaññā ca, etthesā chijjate jaṭā”ti.
漢巴經文比對(莊春江作):
「外纏結(SA.599);外結髮(GA)」,南傳作「外結縛」(bahi jaṭā),菩提比丘長老英譯為「外在的纏結」(a tangle outside)。按:「結縛」,《顯揚真義》以「渴愛網(taṇhāya jāliniyā)的同義語」解說, 「外」指自身以外的。
「內心修智慧(SA.599);修心及智慧(GA)」,南傳作「心與慧的修習者」(cittaṃ paññañca bhāvayaṃ),菩提比丘長老英譯為「開發心與慧」(Developing the mind and wisdom)。按《顯揚真義》以「定與毘婆舍那修習者」(samādhiñceva vipassanañca bhāvayamāno)解說。長老說,這裡的「心」相當於「定」,這裡經文所說是「戒、定、慧」三學。
「有對與色想」(Paṭighaṃ rūpasaññā),菩提比丘長老英譯為「以及色的撞擊與認知」(And also impingement and perception of form)。按:《顯揚真義》說,捉取者因有對想而為欲有,因色想而為色有,在這兩種捉取者上以有的集積(bhavasaṅkhepenāti)捉取者為無色有。長老說,其譯法乃依據註疏偈誦押韻的看法,並解說「色的撞擊」是指五根的所緣對五根的撞擊,「撞擊想」則引《清淨道論》第十章的內容(按:即色想、聲想、氣味想、味道想、所觸想的有對想),「色想」的範圍很廣,包括禪定中的地遍處等,結論還是回到《顯揚真義》的看法,意指三界眾生。