SN.1.17/(7) Dukkarasuttaṃ
17. “Dukkaraṃ duttitikkhañca, abyattena ca sāmaññaṃ.
Bahūhi tattha sambādhā, yattha bālo visīdatī”ti.
“Katihaṃ careyya sāmaññaṃ, cittaṃ ce na nivāraye;
Pade pade visīdeyya, saṅkappānaṃ vasānugo”ti.
“Kummova aṅgāni sake kapāle, samodahaṃ bhikkhu manovitakke.
Anissito aññamaheṭhayāno, parinibbuto nūpavadeyya kañcī”ti.
漢巴經文比對(莊春江作):
「其心無所依(SA.600);無所依(GA)」,南傳作「不依止的」(Anissito),菩提比丘長老英譯為「獨立的」(Independent)。按:《顯揚真義》說,由渴愛、[邪]見的依止成為不依止的(Anissitoti taṇhādiṭṭhinissayehi anissito hutvā.)。
「比丘覆惡覺(GA.174)」,南傳作「比丘在意之尋中收存著」(samodahaṃ bhikkhu manovitakke),菩提比丘長老英譯為「縮在心的心思中」(Drawing in the mind's thoughts)。按:《顯揚真義》以「從意生起的諸尋」(manamhi uppannavitakke)解說「意之尋」。