經號:   
   (SN.1.16 更新)
相應部1相應16經/睡眠與懶惰經(諸天相應/有偈篇/祇夜)(莊春江譯)[SA.598]
  「睡眠、懶惰、打哈欠,不喜樂、餐後的睡意
   在這裡有生命者,以這個而聖道不顯現。」
  「睡眠、懶惰、打哈欠,不喜樂、餐後的睡意,
   以活力遣離它後,聖道變得清澈。」
SN.1.16/(6) Niddātandīsuttaṃ
   16. “Niddā tandī vijambhitā, aratī bhattasammado.
   Etena nappakāsati, ariyamaggo idha pāṇinan”ti.
   “Niddaṃ tandiṃ vijambhitaṃ, aratiṃ bhattasammadaṃ;
   Vīriyena naṃ paṇāmetvā, ariyamaggo visujjhatī”ti.
漢巴經文比對(莊春江作):