經號:   
   (SN.1.11 更新)
2.歡喜園品
相應部1相應11經/歡喜園經(諸天相應/有偈篇/祇夜)(莊春江譯)[SA.576]
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。
  在那裡,世尊召喚比丘們:「比丘們!」
  「尊師!」那些比丘回答世尊。
  世尊說這個:
  「比丘們!從前,某位三十三天眾的天神在歡喜園中被天女眾圍繞,當賦有、擁有天的五種欲自娛時,那時候,他說了這偈頌
  『他們不了知樂:凡沒見過歡喜園者,
   是天人們的住所:三十三天的有名聲者。』
  比丘們!在這麼說時,某位天神以偈頌回應那位天神:
  『愚者!你不了知,關於阿羅漢們的言語:
   一切行[確實]是無常的,是生起與消散法的
   生起後被滅,它們的寂滅是樂。』[SN.6.15, SN.9.6, SN.15.20, DN.16, DN.17]」
2. Nandanavaggo
SN.1.11/(1) Nandanasuttaṃ
   11. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Bhūtapubbaṃ, bhikkhave, aññatarā tāvatiṃsakāyikā devatā nandane vane accharāsaṅghaparivutā dibbehi pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāriyamānā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi–
   “Na te sukhaṃ pajānanti, ye na passanti nandanaṃ.
   Āvāsaṃ naradevānaṃ, tidasānaṃ yasassinan”ti.
   “Evaṃ vutte, bhikkhave, aññatarā devatā taṃ devataṃ gāthāya paccabhāsi–
   “Na tvaṃ bāle pajānāsi, yathā arahataṃ vaco;
   Aniccā sabbasaṅkhārā, uppādavayadhammino.
   Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho”ti.
漢巴經文比對(莊春江作):