SN.1.10/(10) Araññasuttaṃ
10. Sāvatthinidānaṃ Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi –
“Araññe viharantānaṃ, santānaṃ brahmacārinaṃ;
Ekabhattaṃ bhuñjamānānaṃ, kena vaṇṇo pasīdatī”ti.
“Atītaṃ nānusocanti, nappajappanti nāgataṃ;
Paccuppannena yāpenti, tena vaṇṇo pasīdati”.
“Anāgatappajappāya, atītassānusocanā;
Etena bālā sussanti, naḷova harito luto”ti.
Naḷavaggo paṭhamo.
Tassuddānaṃ–
Oghaṃ nimokkhaṃ upaneyyaṃ, accenti katichindi ca;
Jāgaraṃ appaṭividitā, susammuṭṭhā mānakāminā.
Araññe dasamo vutto, vaggo tena pavuccati.