經號:   
   (SN.1.10 更新)
相應部1相應10經/林野經(諸天相應/有偈篇/祇夜)(莊春江譯)[SA.995]
  起源於舍衛城。
  在一旁站立的那位天神以偈頌世尊說:
  「在林野中居住者們的,寂靜的梵行者們的,
   食一餐者們的,容色為何明淨?」
  「他們不悲傷過去,不希求未來,
   他們以當面的維生,因此容色明淨。
   以希求未來的,以悲傷過去的,
   以這個愚者乾枯,如被割斷的綠蘆葦。」
  蘆葦品第一,其攝頌
  「暴流、解脫、被帶走,流逝、切斷多少,
   清醒、未確知者,極忘失者、慢之愛欲者,
   林野被說為第十,以那個被稱為品。」
SN.1.10/(10) Araññasuttaṃ
   10. Sāvatthinidānaṃ Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi –
   “Araññe viharantānaṃ, santānaṃ brahmacārinaṃ;
   Ekabhattaṃ bhuñjamānānaṃ, kena vaṇṇo pasīdatī”ti.
   “Atītaṃ nānusocanti, nappajappanti nāgataṃ;
   Paccuppannena yāpenti, tena vaṇṇo pasīdati”.
   “Anāgatappajappāya, atītassānusocanā;
   Etena bālā sussanti, naḷova harito luto”ti.
   Naḷavaggo paṭhamo.
   Tassuddānaṃ–
   Oghaṃ nimokkhaṃ upaneyyaṃ, accenti katichindi ca;
   Jāgaraṃ appaṭividitā, susammuṭṭhā mānakāminā.
   Araññe dasamo vutto, vaggo tena pavuccati.
漢巴經文比對(莊春江作):