雜阿含1202經[正聞本1302經/佛光本1186經](比丘尼相應/八眾誦/祇夜)(莊春江標點)
如是我聞:
一時,
佛住舍衛國祇樹給孤獨園。
時,尸羅
比丘尼住舍衛國王園比丘尼
眾中,晨朝著衣持鉢,入舍衛城
乞食。
食已,還精舍,舉衣鉢,洗足畢,持
尼師壇著肩上,入
安陀林,坐一樹下,
入晝正受。
時,魔
波旬作是念:
「今,
沙門瞿曇住舍衛國祇樹給孤獨園,尸羅比丘尼住舍衛國王園精舍比丘尼眾中,晨朝著衣持鉢,入舍衛城乞食。食已還精舍,舉衣鉢,洗足畢,持尼師壇著肩上,入安陀林,坐一樹下,入晝正受。我今當往,為作留難。」
即化作年少,容貌端正,往到尸羅比丘尼前,而說偈言:
「眾生云何生?誰為其作者?眾生何處起?去復至何所?」
尸羅比丘尼作是念:
「此是何人欲恐怖我?為人?為
非人?為姦狡人?」
作是思惟已,即生知覺:
「此是惡魔,欲作留難。」即說偈言:
「汝謂有眾生,此則惡魔見,唯有空陰聚,無是眾生者。
如和合眾材,世名之為車,諸陰因緣合,假名為眾生。
其生則苦生,住亦即苦住,無餘法生苦,苦生苦自滅。
捨一切{愛}[憂]苦,離一切闇冥,已證於寂滅,安住諸漏盡,已知汝惡魔,則自消滅去。」
時,魔波旬作是念:「尸羅比丘尼已知我心。」內懷憂慼,即沒不現。
別譯雜阿含218經(莊春江標點)
如是我聞:
一時,
佛在舍衛國祇樹給孤獨園。
爾時,石室比丘尼於其晨朝著衣持鉢,入城乞食。
食訖,洗鉢,收攝坐具,向得眼林。
爾時,魔王而作是念:
「沙門瞿曇在舍衛國祇樹給孤獨園,中有石室比丘尼,著衣持鉢,入城乞食,食訖洗鉢,收攝坐具,向得眼林,我當為其而作擾亂。」
作是念已,化為
摩納,往至其所,而說偈言:
「眾生是誰造?眾生造作誰?云何名眾生?眾生何所趣?」
時,石室比丘尼聞是偈已,而作是念:
「此為是誰?甚為欺詐,為是人耶?是非人乎?」
入定觀察,知是魔王,以偈答言:
「眾魔生邪見,謂有
眾生想,假空以聚會,都無有眾生。
譬如因眾緣,和合有車用,陰界入亦爾,因緣和合有。
業緣故聚會,業緣故散滅,斷除一切愛,滅諸無明闇。
逮得於盡滅,安住於無
漏,以是故當知,波旬墮負處。」
爾時,魔王而作是念:「此比丘尼善知我心。」憂愁悔恨,
慚愧還宮。
相應部5相應10經/金剛經(比丘尼相應/有偈篇/祇夜)(莊春江譯)
起源於舍衛城。
那時,金剛
比丘尼午前時穿衣、拿起衣鉢後,
為了托鉢進入舍衛城。在舍衛城為了托鉢行走後,
餐後已從施食返回,
為了白天的住處去
盲者的樹林。
進入盲者的樹林後,坐在某棵樹下為了白天的住處。
那時,魔波旬想要使金剛比丘尼生出害怕、僵硬狀態、
身毛豎立的;想要使她從定撤退而去見金剛比丘尼。抵達後,以
偈頌對金剛比丘尼說:
「這眾生被誰造作?眾生的作者在哪裡?
眾生在哪裡被生起呢?眾生在哪裡被滅呢?」
那時,金剛比丘尼想這個:
「誰說偈頌?這是人或
非人?」
那時,金剛比丘尼想這個:
「這是魔波旬,他想要使我生出害怕、僵硬、身毛豎立;想要使我從定撤退而說偈頌。」
那時,金剛比丘尼知道:「這是魔波旬。」後,以偈頌回應魔波旬:
「為何你相信『眾生』呢?魔!那是你的
惡見嗎?
這是單純的行之堆積,這裡沒有眾生被發現。
如以各部分的集起,有『車子』的話語,
這樣在有諸蘊時,有『眾生』的俗稱。
僅苦生成,苦存續與消失,
無除了苦生成之外的,無除了苦被滅之外的。」
那時,魔波旬:「金剛比丘尼知道我。」痛苦地、不快意地就在那裡消失。
比丘尼相應完成,其
攝頌:
「阿羅毘迦與受摩,喬達彌與毘闍耶,
蓮華色與遮羅,優波遮羅與尸蘇波遮羅,
謝勒與金剛它們為十。」
SN.5.10/ 10. Vajirāsuttaṃ
171. Sāvatthinidānaṃ Atha kho vajirā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā vajirāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena vajirā bhikkhunī tenupasaṅkami; upasaṅkamitvā vajiraṃ bhikkhuniṃ gāthāya ajjhabhāsi–
“Kenāyaṃ pakato satto, kuvaṃ sattassa kārako;
Kuvaṃ satto samuppanno, kuvaṃ satto nirujjhatī”ti.
Atha kho vajirāya bhikkhuniyā etadahosi– “ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī”ti? Atha kho vajirāya bhikkhuniyā etadahosi– “māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī”ti. Atha kho vajirā bhikkhunī “māro ayaṃ pāpimā” iti viditvā, māraṃ pāpimantaṃ gāthāhi paccabhāsi–
“Kiṃ nu sattoti paccesi, māra diṭṭhigataṃ nu te;
Suddhasaṅkhārapuñjoyaṃ, nayidha sattupalabbhati.
“Yathā hi aṅgasambhārā, hoti saddo ratho iti;
Evaṃ khandhesu santesu, hoti sattoti sammuti.
“Dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti ca;
Nāññatra dukkhā sambhoti, nāññaṃ dukkhā nirujjhatī”ti.
Atha kho māro pāpimā “jānāti maṃ vajirā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.
Bhikkhunīsaṃyuttaṃ samattaṃ.
Tassuddānaṃ–
Āḷavikā ca somā ca, gotamī vijayā saha;
Uppalavaṇṇā ca cālā, upacālā sīsupacālā ca;
Selā vajirāya te dasāti.