北傳:雜阿含1277經, 別譯雜阿含275經 南傳:相應部1相應35經 關涉主題:事蹟/挑戰世尊 (更新)
雜阿含1277經[正聞本1390經/佛光本1274經](諸天相應/八眾誦/祇夜)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  時,有一天子,容色絕妙,於後夜時來詣佛所,稽首佛足,身諸光明,遍照祇樹給孤獨園。
  時,彼天子而說偈言:
  「不可常言說,亦不一向聽,而得於道跡,
   堅固正超度,思惟善寂滅,解脫諸魔縛。
   能行說之可,不行不應說,不行而說者,智者則知非,
   不行己所應,不作而言作,是則同賊非[,名為不善業]。」
  爾時,世尊告天子言:
  「汝今有所嫌責耶?」
  天子白佛:
  「悔過,世尊!悔過,善逝!」
  爾時,世尊熙怡微笑。
  時,彼天子復說偈言:
  「我今悔其過,世尊不納受,內懷於惡心,抱怨而不捨。」
  爾時,世尊說偈答言:
  「言說悔過辭,內不息其心,云何得息怨?何名為修善?」
  時,彼天子復說偈言:
  「誰不有其過?何人無有罪?誰復無愚癡?孰能常堅固?」
  時,彼天子復說偈言:
  「久見婆羅門,逮得般涅槃,一切怖已過,永超世恩愛。」
  時,彼天子聞佛所說,歡喜、隨喜,稽首佛足,即沒不現。

別譯雜阿含275經(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  時,有一天,威容光赫顏色殊常,來詣佛所,既頂禮已,退坐一面,而說偈言:
  「不以言說故,得名為沙門,此實趣向道,成就堅履跡。
   若有勇健者,能深修禪定,獲得於解脫,壞於魔結縛。
   作及不作業,二俱稱實說,詐偽無誠信,智者所棄捐。
   己身實無得,虛讚以自憍,詐偽虛誑說,世間之大賊。」
  爾時,世尊以偈答曰:
  「不顯己功德,不知他心行,知已復涅槃,能度世間愛。」
  爾時,此天聞佛偈已,而白佛言:
  「我於今者實有罪過,唯願聽我誠心懺悔。」
  時,佛默然,天復說偈言:
  「我今說罪悔,汝不受我悔,懷惡心不善,不捨於怨嫌。」
  世尊以偈復答天曰:
  「說罪言懺悔,內心實不滅,云何除嫌隙?云何而得善?」
  天又說偈重問曰:
  「人誰無𠎝(愆)過?人誰無誤失?何誰離愚癡?何誰常具念?」
  爾時,世尊以偈答曰:
  「如來婆伽婆,正智得解脫,彼無諸𠎝(愆)過,亦復無得失,彼已離愚癡,能具於正念。」
  天復以偈讚言:
  「我昔已曾見,婆羅門涅槃,久棄捨嫌怖,能度世間愛。」
  爾時,此天說此偈已,歡喜而去。

相應部1相應35經/挑毛病經(諸天相應/有偈篇/祇夜)(莊春江譯)
  有一次世尊住在舍衛城祇樹林給孤獨園。
  那時,在夜已深時,容色絕佳的眾多挑毛病天神使整個祇樹林發光後,去見世尊。抵達後,站在空中。
  在空中站好後,一位挑毛病天神在世尊的面前說這偈頌
  「對自己是以一種方式,凡如果宣說以另一種方式者,
   如賭博者詐欺後,他所受用的是以他的偷盜。
   應該說凡你會作的,不應該說凡你不會作的,
   對說而不做者,賢智者們遍知。」
  「這非僅以說,或單以聽聞,
   能夠隨進入,凡這個堅固的道跡,
   以這個明智者、禪修者們,從魔的繫縛被釋放。
   確實明智者們不做:知道世間法門後,
   明智者們被完全智冷卻,已度脫世間中執著。」
  那時,那些天神站到地上後,以頭落在世尊的腳上後對世尊說這個:
  「大德!罪過征服如是愚的、如是愚昧的、如是不善的我:凡我們認為世尊應該被攻擊。大德!為了未來的自制,請世尊接受那些我們的罪過為罪過。」
  那時,世尊顯露微笑。
  那時,那些天神成為更加挑毛病者,升上空中。
  一位挑毛病天神在世尊的面前說這偈頌:
  「對懺悔過錯者們,凡如果不接受者,
   內部憤怒、嚴重的瞋恚,他到達敵意。」
  「如果你不存在過錯,這裡如果沒有入歧途者,
   如果不平息敵意,這裡以誰會是善的?」
  「對誰來說過錯不存在?對誰來說不是入歧途者?
   誰不來到迷妄?而誰是經常具念的明智者?」
  「對如來、佛陀,一切生類的憐愍者來說,
   對他來說過錯不存在,對他來說不是入歧途者,
   他不走到迷妄,他就是經常具念的明智者。」
  「對懺悔過錯者們,凡如果不接受者,
   內部憤怒、嚴重的瞋恚,他到達敵意,
   那敵意我不歡喜,我接受你們的罪過。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.1.35/(5). Ujjhānasaññisuttaṃ
   35. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā ujjhānasaññikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā vehāsaṃ aṭṭhaṃsu. Vehāsaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi–
   “Aññathā santamattānaṃ, aññathā yo pavedaye;
   Nikacca kitavasseva, bhuttaṃ theyyena tassa taṃ.
   “Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;
   Akarontaṃ bhāsamānānaṃ, parijānanti paṇḍitā”ti.
   “Na yidaṃ bhāsitamattena, ekantasavanena vā;
   Anukkamitave sakkā, yāyaṃ paṭipadā daḷhā.
   Yāya dhīrā pamuccanti, jhāyino mārabandhanā.
   “Na ve dhīrā pakubbanti, viditvā lokapariyāyaṃ.
   Aññāya nibbutā dhīrā, tiṇṇā loke visattikan”ti.
   Atha kho tā devatāyo pathaviyaṃ patiṭṭhahitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ– “accayo no, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathā-akusalaṃ, yā mayaṃ bhagavantaṃ āsādetabbaṃ amaññimhā. Tāsaṃ no, bhante, bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā”ti. Atha kho bhagavā sitaṃ pātvākāsi. Atha kho tā devatāyo bhiyyosomattāya ujjhāyantiyo vehāsaṃ abbhuggañchuṃ. Ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi–
   “Accayaṃ desayantīnaṃ, yo ce na paṭigaṇhati;
   Kopantaro dosagaru, sa veraṃ paṭimuñcatī”ti.
   “Accayo ce na vijjetha, nocidhāpagataṃ siyā.
   Verāni na ca sammeyyuṃ, kenīdha kusalo siyā”ti.
   “Kassaccayā na vijjanti, kassa natthi apāgataṃ;
   Ko na sammohamāpādi, ko ca dhīro sadā sato”ti.
   “Tathāgatassa buddhassa, sabbabhūtānukampino.
   Tassaccayā na vijjanti, tassa natthi apāgataṃ.
   So na sammohamāpādi, sova dhīro sadā sato”ti.
   “Accayaṃ desayantīnaṃ, yo ce na paṭigaṇhati;
   Kopantaro dosagaru, sa veraṃ paṭimuñcati.
   Taṃ veraṃ nābhinandāmi, paṭiggaṇhāmi voccayan”ti.
南北傳經文比對(莊春江作):
  「挑毛病」(ujjhānasaññi,直譯為「嫌責想;有不滿的想法的」),菩提比丘長老英譯為「找毛病者」(Faultfinders)。按:《顯揚真義》說,沒有名叫挑毛病的單獨天界,這位天神因為不滿如來四種必需品的使用,祂心想,沙門喬達摩對比丘的糞掃衣、團食、樹下住處、腐尿藥喜悅、極稱讚,自己卻穿黃麻布、亞麻布等勝妙衣……。因此被法的結集上座們取其名為挑毛病者(ujjhānasaññikā)。