北傳:雜阿含1273經, 別譯雜阿含271經 南傳:相應部1相應40經 關涉主題:實踐/諸惡莫作 (更新)
雜阿含1273經[正聞本1386經/佛光本1270經](諸天相應/八眾誦/祇夜)(莊春江標點)
  如是我聞
  一時住王舍城山谷精舍。
  時,有拘迦那娑天女,光明之天女,放電光明,炎照熾然,於後夜時來詣佛所,稽首佛足,退坐一面,其身光明,普照山谷,即於佛前而說偈言:
  「我能廣分別,如來正法律,今且但略說,足已(以)表其心。
   其心不為惡,及身口世間,五欲悉虛空,正智正繫念,不習近眾苦,非義和合者。」
  佛告天女:「如是,天女!如是,天女!如汝所說:
  『其心不為惡,及身口世間,五欲悉虛空,正智正繫念,不習近眾苦,非義和合者。』」
  時,拘迦那娑天女聞佛所說,歡喜稽首,即沒不現。
  爾時,世尊夜過晨朝,入於僧前,於大眾中敷座而坐,告諸比丘
  「昨後夜時,拘迦那娑天女來詣我所,恭敬作禮,退坐一面,而說偈言:『我能廣分別,如來正法律,今且但略說,足已表我心:
  其心不為惡,及身口世間,五欲悉虛空,正智正繫念,不習近眾苦,非義和合者。』
  我時答言:『如是,天女!如汝所說:
  「其心不為惡,及身口世間,五欲悉虛偽,正智正繫念,不習近眾苦,非義和合者。」』
  時,彼天女聞我所說,歡喜、隨喜,稽首我足,即沒不現。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

別譯雜阿含271經(莊春江標點)
  如是我聞
  一時在王舍城耆尼山中。
  時,求迦尼娑天,本是波純提女,身光晃曜,猶如電光,淳誠至信,歸依三寶,來詣佛所,在一面坐,以此光明普照此山,悉皆洞然。
  求迦尼娑天女即說偈言:
  「我今以種種,讚詠佛法僧,今但略宣說,隨意所樂足。
   口意宜修善,不應造眾惡,身不以小過,加害於世間。
   觀欲性相空,修於念覺意,若自不樂苦,莫作損減業。」
  爾時,世尊告天女言:「如是,如是,如汝所說。」
  求迦尼天女聞佛說已,歡喜頂禮,於此處沒還於天宮。

相應部1相應40經/雨神的女兒經第二(諸天相應/有偈篇/祇夜)(莊春江譯)
  被我這麼聽聞
  有一次世尊住在毘舍離大林重閣講堂。
  那時,在夜已深時,容色絕佳的雨神女兒小紅蓮使整個大林發光後,去見世尊。抵達後,向世尊問訊後,在一旁站立。在一旁站立的那位雨神的女兒小紅蓮女神在世尊的面前說這些偈頌
  「這裡以閃電光輝美貌來,是雨神的女兒紅蓮,
   當禮敬佛與法時,我說這些有義理的偈頌。
   像那樣的法,我能以許多法門解析它,
   我將談談簡要的義理,以我意(心)所學得之所及。
   在一切世間中,任何惡不應該被身語意作,
   捨斷諸欲後有念正知,不應該實行苦的、伴隨無利益的。」
  沙睹羅巴眾品第四,其攝頌
  「與善人們、慳吝、好,沒有、挑毛病,
   信、集會、碎石片,兩則雨神的女兒。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.1.40/(10). Dutiyapajjunnadhītusuttaṃ
   40. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho cūḷakokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ mahāvanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā cūḷakokanadā pajjunnassa dhītā bhagavato santike imā gāthāyo abhāsi–
   “Idhāgamā vijjupabhāsavaṇṇā, kokanadā pajjunnassa dhītā.
   Buddhañca dhammañca namassamānā, gāthācimā atthavatī abhāsi.
   “Bahunāpi kho taṃ vibhajeyyaṃ, pariyāyena tādiso dhammo.
   Saṃkhittamatthaṃ lapayissāmi, yāvatā me manasā pariyattaṃ.
   “Pāpaṃ na kayirā vacasā manasā, kāyena vā kiñcana sabbaloke.
   Kāme pahāya satimā sampajāno, dukkhaṃ na sevetha anatthasaṃhitan”ti.
   Satullapakāyikavaggo catuttho.
   Tassuddānaṃ–
   Sabbhimaccharinā sādhu, na santujjhānasaññino;
   Saddhā samayo sakalikaṃ, ubho pajjunnadhītaroti.
南北傳經文比對(莊春江作):