雜阿含1249經[正聞本13342經/佛光本993經](譬喻相應/道品誦/如來記說)(莊春江標點)
如是我聞:
一時,
佛住舍衛國祇樹給孤獨園。
爾時,
世尊告諸
比丘:
「若牧牛人成就十一法者,不能令牛增長,亦不能擁護大群牛令等安樂,何等為十一?謂:不知色、
不知相、不去蟲、不能覆護其瘡、
不能起煙、不知擇路、不知擇處、不知度處、不知食處、盡
𤛓其乳、不善料理能領群者,是名十一法成就,不能黨護大群牛。
如是,比丘成就十一法者,不能自安,亦不安他,何等為十一?謂:不知色、不知相、不能除其害蟲、不覆其瘡、不能起煙、不知正路、不知止處、不知度處、不知食處、盡𤛓其乳、若有
上座多聞耆舊久修梵行
大師所歎,不向諸明智修梵行者稱譽其德,悉令宗敬奉事供養。
云何名不知色?諸所有色,彼一切
四大及四大造,是名為色不如實知。
云何不知相?
事業是{過}[愚?]相,事業是慧相,是不如實知,是名不知相。
云何名不知去蟲?所起欲覺能安不離、不覺、不滅;所起瞋恚、
害覺能安不離、不覺、不滅,是名不去蟲。
云何不覆瘡?謂:眼見色,隨取形相,不守眼根,世間
貪、憂惡不善法心隨生漏,不能防護;耳……鼻……舌……身……意根亦復如是,是名不覆其瘡。
云何不起煙?如所聞、如所受法不能為人分別顯示,是名不起煙。
云何不知{正}道?八正道及聖法律,是名為道,彼不如實知,是名不知道。
云何不知止處?謂:於
如來所知法不得歡喜、悅樂、勝妙、
出離、
饒益,是名不知止處。
云何不知度處?謂:彼不知修多羅、毘尼、
阿毘曇,不隨時往到其所諮問請受:云何為善?云何不善?云何有罪?云何無罪?作何等法為勝非惡?於隱密法不能開發,於顯露法不能廣問,於甚深句義自所知者不能廣宣顯示,是名不知度處。
云何不知放牧處?謂:
四念處及賢聖法律,是名放牧處,於此不如實知,是名不知放牧處。
云何為盡𤛓其乳?彼
剎利、
婆羅門、
長者自在施與衣被、飲食、床臥、醫藥、資生眾具,彼比丘受者不知限量,是名盡𤛓其乳。
云何為上座
大德多聞耆舊,乃至不向諸勝智梵行者所稱其功德,令其宗重承事供養,令得悅樂?謂:比丘不稱彼上座,乃至令諸智慧梵行者往詣其所,以隨順身、口、
意業,承望奉事,是名不於上座多聞耆舊,乃至令智慧梵行往詣其所,承望奉事,令得悅樂。
彼牧牛者成就十一法,堪能令彼群牛增長,擁護群牛,令其悅樂。
何等為十一?謂:知色、知相、如上清淨分說……乃至能領群者隨時料理,令得安樂,是名牧牛者十一事成就,能令群牛增長擁護,令得安樂。
如是,比丘成就十一法者,能自安樂,亦能安他,何等十一?謂:知色、知相……乃至十一,如清淨分廣說,是名比丘十一事成就,自安、安他。」
佛說此經已,諸比丘聞佛所說,歡喜奉行。
增壹阿含49品1經[佛光本434經/11法](放牛品)(莊春江標點)
聞如是:
一時,
佛在舍衛國祇樹給孤獨園。
爾時,
世尊告諸
比丘:
「若放牛兒成就十一法,牛群終不長益,亦復不能將護其牛,云何為十一?於是,放牛人亦不別其色、
不解其相、應摩刷而不摩刷、不覆護瘡痍、
不隨時放煙、不知良田茂草處、不知安隱之處、亦復不知渡牛處所、不知時宜、若
𤛓牛時,不留遺餘,盡取𤛓之,是時,諸大牛可任用者不隨時將護,是謂,比丘!若牧牛人成就此十一法,終不能長養其牛,將護其身。
今此眾中比丘亦復如是,終不能有所長益,云何為十一?於是,比丘不別其色、不曉其相、應摩刷而不摩刷、不覆護瘡痍、不隨時放煙、不知良田茂草處、不知渡處、亦復不知安隱之處、不知時宜、食不知留遺餘、諸長老比丘亦不敬待。
云何比丘不知色?於是,比丘有
四大及四大所造色,皆悉不知,如是,比丘不別其色。
云何比丘不別其相?於是,比丘不知
行愚,亦不知行智,如實而不知,如是,比丘不別其相。
云何比丘應摩刷而不摩刷?於是,比丘若眼見色便起色想,有諸亂念,又且不守護眼根,以不善攝念,造眾殃舋,不守護眼根,如是,比丘若耳聞聲……鼻嗅香……舌知味……身知
細滑……意知法起諸亂想,亦不守護意根,不改其行,如是,比丘應摩刷而不摩刷。
云何比丘不覆護瘡?於是,比丘起欲想而不捨離,亦不除去其念;若起瞋想、
殺害想,起諸惡不善想終不捨之,如是,比丘不覆護瘡。
云何比丘不隨時起煙?於是,比丘所諷誦法,不隨時向人說,如是,比丘不隨時放煙。
云何比丘不知良田茂草[處]?於是,比丘不知
四意止,如實而不知,如是,比丘不知良田茂草處。
云何比丘不知渡處?於是,比丘不別
賢聖八品道,如是,比丘不知渡處。
云何比丘不知所愛?於是,比丘於十二部:契經、祇夜、授決、偈、因緣、本末、方等、譬喻、生經、說、廣普、
未曾有法,如是,比丘不知所愛。
云何比丘不知時宜?於是,比丘便往輕賤家、博戲家,如是,比丘不知時宜。
云何比丘不留遺餘?於是,比丘有信梵志、
優婆塞往而請之,然諸比丘貪著飲食不知止足,如是,比丘不留遺餘。
云何比丘不敬長老諸高德比丘?於是,比丘不起恭敬之心向諸有德人,如是,比丘多有所犯,是謂比丘不敬長老。
若有比丘成就十一法,終不能於此法中多所饒益。
若復牧牛人成就十一法者,能擁護其牛,終不失時,有所饒益,云何為十一?於是,牧牛人知其色、別其相、應摩刷而摩刷、覆護瘡痍、隨時而起煙、知良田茂草處、知渡要處、愛其牛、分別時宜,亦知性行、若𤛓牛時,知留遺餘、亦復知隨時將護可任用者,如是,牧牛人將護牛。
如是,比丘!若牧牛人成就此十一法,不失時節者,終不可沮壞。
如是,比丘若成就十一法者,於此
現法中多所饒益,云何十一法?於是,比丘知色、知相、知摩刷、知覆護瘡、知起煙、知良田茂草處、知所愛、知擇道行、知渡處、知食止足、知敬奉長老比丘,隨時禮拜。
云何比丘而知色?於是,比丘知四大色,亦知四大所造色,是謂比丘知色。
云何比丘知相?於是,比丘知愚相、知智相,如實而知之,如是,比丘知相。
云何比丘知摩刷?於是,比丘若欲想起,念知捨離,亦不殷勤,永無欲想;若恚想、害想,及諸惡不善想起,念知捨離,亦不殷勤,永無恚想,如是,比丘為知摩刷。
云何比丘知覆護瘡?於是,比丘若眼見色不起色想,亦不染著而淨眼根,除去愁憂惡不善法,心不
貪樂,於中而護眼根;如是,比丘若耳聞聲,鼻嗅香,舌知味,身知細滑,意知法,不起識想,亦不染著而淨意根,如是,比丘知覆護瘡。
云何比丘知起煙?於是,比丘所從聞法廣與人說,如是,比丘為知起煙。
云何比丘知良田茂草處?於是,比丘賢聖八品道如實知之,是謂比丘知良田茂草處。
云何比丘知所愛?於是,比丘若聞
如來所說法寶,心便愛樂,如是,比丘為知所愛。
云何比丘擇道行?於是,比丘於十二部經擇而行之,所謂契經、祇夜、授決、偈、因緣、本末、方等、譬喻、生經、說、廣普、未曾有法,如是,比丘知擇道行。
云何比丘知渡處?於是,比丘知四意止,是謂比丘知渡處。
云何比丘知食止足?於是,比丘有信梵志、優婆塞來請者,不貪飲食,能自止足,如是,比丘為知止足。
云何比丘隨時恭奉長老比丘?於是,比丘恆以身、口、意善行向諸長老比丘,如是,比丘隨時恭奉長老比丘。
如是,若成就十一法者,於現法中多所饒益。」
爾時,世尊便說此偈:
「牧牛不放逸,其主獲其福,六牛六年中,展轉六十牛。
比丘戒成就,於禪得自在,六根而寂然,六年成六通。
如是,比丘!若有人能離此惡法,成後十一法者,於現法中多所饒益。如是,比丘!當作是學。」
爾時,諸比丘聞佛所說,歡喜奉行。
中部33經/牧牛者大經(莊春江譯)
被我這麼聽聞:
有一次,
世尊住在舍衛城祇樹林給孤獨園。
在那裡,世尊召喚比丘們:「比丘們!」
「
尊師!」那些比丘回答世尊。
世尊說這個:
「比丘們!具備十一支的牧牛者不能夠照顧牛群,使增大,哪十一個?比丘們!這裡,牧牛者不是知色者、
不是特相善巧者、不是蠅卵去除者、不是傷口包紮者、
不是煙治療者、不知道淺灘(渡場)、不知道喝飲的、不知道路徑、不是牧場善巧者、且是無殘留擠牛乳者、凡那些公牛、牛父、牛指導者對牠們不是以特別尊敬的尊敬者,比丘們!具備這十一支的牧牛者不能夠照顧牛群,使增大。同樣的,比丘們!具備十一法的比丘不能夠在這法、律中來到成長、增長、成滿,哪十一個?比丘們!這裡,比丘不是知色者、不是特相善巧者、不是蠅卵去除者、不是傷口包紮者、不是煙治療者、不知道淺灘、不知道喝飲的、不知道路徑、不是牧場善巧者、且是無殘留擠牛乳者、凡那些有經驗的、長久出家的
上座比丘、
僧團父、僧團指導者對他們不是以特別尊敬的尊敬者,比丘們!具備這十一法的比丘不能夠在這法、律中來到成長、增長、成滿。(346)
比丘們!而怎樣比丘不是知色者?比丘們!這裡,比丘不如實知道:『凡任何色、一切色是四大及四大之所造色。』比丘們!這樣,比丘不是知色者。
比丘們!而怎樣比丘不是特相善巧者?比丘們!這裡,比丘不如實知道:『
愚者有行為的特相,賢智者有行為的特相。』比丘們!這樣,比丘不是特相善巧者。
比丘們!而怎樣比丘不是蠅卵去除者?比丘們!這裡,比丘容忍生起的欲尋:不捨斷、不驅離、不作終結、不使之走到不存在;生起的惡意尋……(中略)生起的
加害尋……(中略)容忍生起的諸惡不善法:不捨斷、不驅離、不作終結、不使之走到不存在,比丘們!這樣,比丘不是蠅卵去除者。
比丘們!而怎樣比丘不是傷口包紮者?比丘們!這裡,比丘以眼見色後,成為相的執取者、
細相的執取者,因那個理由,
貪婪、憂諸惡不善法會
流入那位住於眼根不防護者,他不走向為了那個的
自制,不守護眼根,不在眼根上來到自制;以耳聽聲音後……(中略)以鼻聞氣味後……(中略)以舌嚐味道後……(中略)以身觸
所觸後……(中略)以意識知法後,成為相的執取者、細相的執取者,因那個理由,貪婪、憂諸惡不善法會流入那位住於意根不防護者,他不走上為了那個的自制之路,不守護意根,不在意根上來到自制,比丘們!這樣,比丘不是傷口包紮者。
比丘們!而怎樣比丘不是煙治療者?比丘們!這裡,比丘不是如所聞的、如所學得的以詳細對他人教導法者,比丘們!這樣,比丘不是煙治療者。
比丘們!而怎樣比丘不知道淺灘?比丘們!這裡,凡那些多聞者、
通曉阿含者、
持法者、持律者、
持本母者的比丘,比丘經常去見他們後,不遍詢問、不遍提問:『大德!這是為什麼?這個道理是什麼?』那些
尊者們沒為他揭開未揭開的,同時也沒闡明未闡明的,也沒在各種會懷疑處的諸法上除去疑惑,比丘們!這樣,比丘不知道淺灘。
比丘們!而怎樣比丘不知道喝飲的?比丘們!這裡,當如來宣說的法律被教導時,比丘不
得義的信受、不
得法的信受、不得伴隨法的欣悅,比丘們!這樣,比丘不知道喝飲的。
比丘們!而怎樣比丘不知道路徑?比丘們!這裡,比丘不如實知道
八支聖道,比丘們!這樣,比丘不知道路徑的。
比丘們!而怎樣比丘不是牧場善巧者?比丘們!這裡,比丘不如實知道
四念住,比丘們!這樣,比丘不是牧場善巧者。
比丘們!而怎樣比丘是無殘留擠牛乳者?比丘們!這裡,有信的
屋主提供衣服、
施食、住處、病人需要物、醫藥必需品後使比丘滿足,在那裡,比丘在領受上不知適量,比丘們!這樣,比丘是無殘留擠牛乳者。
比丘們!而怎樣凡那些有經驗的、長久出家的上座比丘、僧團父、僧團指導者比丘對他們不是以特別尊敬的尊敬者?比丘們!這裡,凡那些有經驗的、長久出家的上座比丘、僧團父、僧團指導者,比丘在他們上公開地連同私下地不使
慈身業現起,公開地連同私下地不使慈語業現起,公開地連同私下地不使慈意業現起,比丘們!這樣,凡那些有經驗的、長久出家的上座比丘、僧團父、僧團指導者比丘對他們不是以特別尊敬的尊敬者。比丘們!具備這十一法的比丘不能夠在這法、律中來到成長、增長、成滿。(347)
比丘們!具備十一支的牧牛者能夠照顧牛群,使增大,哪十一個?比丘們!這裡,牧牛者是知色者、是特相善巧者、是蠅卵去除者、是傷口包紮者、是煙治療者、知道淺灘、知道喝飲的、知道路徑、是牧場善巧者、且是有殘留擠牛乳者、凡那些公牛、牛父、牛指導者對牠們是以特別尊敬的尊敬者,比丘們!具備這十一支的牧牛者能夠照顧牛群,使增大。同樣的,比丘們!具備十一法的比丘能夠在這法、律中來到成長、增長、成滿,哪十一個?比丘們!這裡,比丘是知色者、是特相善巧者、是蠅卵去除者、是傷口包紮者、是煙治療者、知道淺灘、知道喝飲的、知道路徑、是牧場善巧者、且是有殘留擠牛乳者、凡那些有經驗的、長久出家的上座比丘、僧團父、僧團指導者對他們是以特別尊敬的尊敬者,比丘們!具備這十一法的比丘能夠在這法、律中來到成長、增長、成滿。(348)
比丘們!而怎樣比丘是知色者?比丘們!這裡,比丘如實知道:『凡任何色、一切色是四大及四大之所造色。』比丘們!這樣,比丘是知色者。
比丘們!而怎樣比丘是特相善巧者?比丘們!這裡,比丘如實知道:『愚者有行為的特相,賢智者有行為的特相。』比丘們!這樣,比丘是特相善巧者。
比丘們!而怎樣比丘是蠅卵去除者?比丘們!這裡,比丘不容忍生起的欲尋:捨斷、驅離、作終結、使之走到不存在;生起的惡意尋……(中略)生起的加害尋……(中略)不容忍生起的諸惡不善法:捨斷、驅離、作終結、使之走到不存在,比丘們!這樣,比丘是蠅卵去除者。
比丘們!而怎樣比丘是傷口包紮者?比丘們!這裡,比丘以眼見色後,不成為相的執取者、細相的執取者,因那個理由,貪婪、憂諸惡不善法會流入那位住於眼根不自制者。他走向為了那個的自制,守護眼根,在眼根上來到自制;以耳聽聲音後……(中略)以鼻聞氣味後……(中略)以舌嚐味道後……(中略)以身觸所觸後……(中略)以意識知法後,不成為相的執取者、細相的執取者,因那個理由,貪婪、憂諸惡不善法會流入那位住於意根不自制者。他走向為了那個的自制,保護意根,在意根上來到自制,比丘們!這樣,比丘是傷口包紮者。
比丘們!而怎樣比丘是煙治療者?比丘們!這裡,比丘是如所聞的、如所學得的以詳細對他人教導法者,比丘們!這樣,比丘是煙治療者。
比丘們!而怎樣比丘知道淺灘?比丘們!這裡,凡那些多聞者、通曉阿含者、持法者、持律者、持本母者的比丘,比丘經常去見他們後,遍詢問、遍提問:『大德!這是為什麼?這個道理是什麼?』那些尊者們對他就揭開未揭開的,也闡明未闡明的,在種種能被疑惑住立的法上也排除疑惑,比丘們!這樣,比丘知淺灘渡場。
比丘們!而怎樣比丘知道喝飲的?比丘們!這裡,當如來宣說的法律被教導時,比丘得義的信受、得法的信受、得伴隨法的欣悅,比丘們!這樣,比丘知道喝飲的。
比丘們!而怎樣比丘知道路徑?比丘們!這裡,比丘如實知道八支聖道,比丘們!這樣,比丘知道路徑。
比丘們!而怎樣比丘是牧場善巧者?比丘們!這裡,比丘如實知道四念住,比丘們!這樣,比丘是牧場善巧者。
比丘們!而怎樣比丘是有殘留擠牛乳者?比丘們!這裡,有信的屋主提供衣服、施食、住處、病人需要物、醫藥必需品後使比丘滿足,在那裡,比丘在領受上知適量,比丘們!這樣,比丘是有殘留擠牛乳者。
比丘們!而怎樣凡那些有經驗的、長久出家的上座比丘、僧團父、僧團指導者比丘在他們上是以特別尊敬的尊敬者?比丘們!這裡,凡那些應該被尊敬供養的有經驗且已長久出家之上座比丘、僧團父、僧團領導者,比丘在他們上公開地連同私下地使慈身業現起,公開地連同私下地使慈語業現起、公開地連同私下地使慈意業現起,比丘們!這樣,凡那些有經驗的、長久出家的上座比丘、僧團父、僧團指導者比丘在他們上是以特別尊敬的尊敬者。比丘們!具備這十一法的比丘能夠在這法、律中來到成長、增長、成滿。」[AN.11.17]
世尊說這個,那些悅意的比丘歡喜世尊的所說。(349)
牧牛者大經第三終了。
巴利語經文(台灣嘉義法雨道場流通的word版本)
MN.33/(3) Mahāgopālakasuttaṃ
346. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“Ekādasahi, bhikkhave, aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ. Katamehi ekādasahi? Idha, bhikkhave, gopālako na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ hāretā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti anavasesadohī ca hoti. Ye te usabhā gopitaro gopariṇāyakā te na atirekapūjāya pūjetā hoti. Imehi kho, bhikkhave, ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ. Evameva kho, bhikkhave, ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Katamehi ekādasahi? Idha, bhikkhave, bhikkhu na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ hāretā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti. Ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti.
347. “Kathañca, bhikkhave, bhikkhu na rūpaññū hoti? Idha, bhikkhave, bhikkhu yaṃ kiñci rūpaṃ sabbaṃ rūpaṃ ‘cattāri mahābhūtāni, catunnañca mahābhūtānaṃ upādāyarūpan’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, bhikkhu na rūpaññū hoti.
“Kathañca, bhikkhave, bhikkhu na lakkhaṇakusalo hoti? Idha, bhikkhave, bhikkhu ‘kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, bhikkhu na lakkhaṇakusalo hoti.
“Kathañca, bhikkhave, bhikkhu na āsāṭikaṃ hāretā hoti? Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti, nappajahati na vinodeti na byantī karoti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ …pe… uppannaṃ vihiṃsāvitakkaṃ …pe… uppannuppanne pāpake akusale dhamme adhivāseti, nappajahati na vinodeti na byantī karoti na anabhāvaṃ gameti. Evaṃ kho, bhikkhave, bhikkhu na āsāṭikaṃ hāretā hoti.
“Kathañca, bhikkhave, bhikkhu na vaṇaṃ paṭicchādetā hoti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Sotena saddaṃ sutvā …pe… ghānena gandhaṃ ghāyitvā …pe… jivhāya rasaṃ sāyitvā …pe… kāyena phoṭṭhabbaṃ phusitvā …pe… manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ, manindriye na saṃvaraṃ āpajjati. Evaṃ kho, bhikkhave, bhikkhu na vaṇaṃ paṭicchādetā hoti.
“Kathañca, bhikkhave, bhikkhu na dhūmaṃ kattā hoti? Idha, bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ na vitthārena paresaṃ desetā hoti. Evaṃ kho, bhikkhave, bhikkhu na dhūmaṃ kattā hoti.
“Kathañca, bhikkhave, bhikkhu na titthaṃ jānāti? Idha, bhikkhave, bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṅkamitvā na paripucchati, na paripañhati– ‘idaṃ, bhante, kathaṃ? Imassa ko attho’ti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānī karonti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho, bhikkhave, bhikkhu na titthaṃ jānāti.
“Kathañca, bhikkhave, bhikkhu na pītaṃ jānāti? Idha, bhikkhave, bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmojjaṃ. Evaṃ kho, bhikkhave, bhikkhu na pītaṃ jānāti.
“Kathañca, bhikkhave, bhikkhu na vīthiṃ jānāti? Idha, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, bhikkhu na vīthiṃ jānāti.
“Kathañca, bhikkhave, bhikkhu na gocarakusalo hoti? Idha, bhikkhave, bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave bhikkhu na gocarakusalo hoti.
“Kathañca, bhikkhave, bhikkhu anavasesadohī hoti? Idha, bhikkhave, bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi, tatra bhikkhu mattaṃ na jānāti paṭiggahaṇāya. Evaṃ kho, bhikkhave, bhikkhu anavasesadohī hoti.
“Kathañca, bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti Idha, bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvi ceva raho ca; na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvi ceva raho ca; na mettaṃ manokammaṃ paccupaṭṭhāpeti āvi ceva raho ca. Evaṃ kho, bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti.
“Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.
348. “Ekādasahi bhikkhave, aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ. Katamehi ekādasahi? Idha, bhikkhave gopālako rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaṃ hāretā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, vīthiṃ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti. Ye te usabhā gopitaro gopariṇāyakā te atirekapūjāya pūjetā hoti. Imehi kho, bhikkhave, ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ. Evameva kho, bhikkhave, ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Katamehi ekādasahi? Idha, bhikkhave, bhikkhu rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaṃ hāretā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, vīthiṃ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti. Ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti.
349. “Kathañca, bhikkhave, bhikkhu rūpaññū hoti? Idha, bhikkhave, bhikkhu yaṃ kiñci rūpaṃ sabbaṃ rūpaṃ ‘cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpan’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu rūpaññū hoti.
“Kathañca, bhikkhave, bhikkhu lakkhaṇakusalo hoti? Idha, bhikkhave, bhikkhu kammalakkhaṇo bālo, kammalakkhaṇo paṇḍitoti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu lakkhaṇakusalo hoti.
“Kathañca bhikkhave, bhikkhu āsāṭikaṃ hāretā hoti? Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti, pajahati vinodeti byantī karoti anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ …pe… uppannaṃ vihiṃsāvitakkaṃ …pe… uppannuppanne pāpake akusale dhamme nādhivāseti, pajahati vinodeti byantī karoti anabhāvaṃ gameti. Evaṃ kho, bhikkhave, bhikkhu āsāṭikaṃ hāretā hoti.
“Kathañca, bhikkhave, bhikkhu vaṇaṃ paṭicchādetā hoti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā …pe… ghānena gandhaṃ ghāyitvā …pe… jivhāya rasaṃ sāyitvā …pe… kāyena phoṭṭhabbaṃ phusitvā …pe… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Evaṃ kho, bhikkhave, bhikkhu vaṇaṃ paṭicchādetā hoti.
“Kathañca, bhikkhave, bhikkhu dhūmaṃ kattā hoti? Idha, bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho, bhikkhave, bhikkhu dhūmaṃ kattā hoti.
“Kathañca, bhikkhave, bhikkhu titthaṃ jānāti? Idha, bhikkhave, bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te kālena kālaṃ upasaṅkamitvā paripucchati, paripañhati– ‘idaṃ, bhante, kathaṃ? Imassa ko attho’ti? Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttānī karonti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho, bhikkhave, bhikkhu titthaṃ jānāti.
“Kathañca bhikkhave, bhikkhu pītaṃ jānāti? Idha, bhikkhave, bhikkhu tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Evaṃ kho, bhikkhave, bhikkhu pītaṃ jānāti.
“Kathañca bhikkhave, bhikkhu vīthiṃ jānāti? Idha, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu vīthiṃ jānāti.
“Kathañca, bhikkhave, bhikkhu gocarakusalo hoti? Idha, bhikkhave, bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu gocarakusalo hoti.
“Kathañca bhikkhave, bhikkhu sāvasesadohī hoti? Idha, bhikkhave, bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānappaccaya-bhesajjaparikkhārehi. Tatra bhikkhu mattaṃ jānāti paṭiggahaṇāya. Evaṃ kho, bhikkhave, bhikkhu sāvasesadohī hoti.
“Kathañca, bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te atirekapūjāya pūjetā hoti? Idha, bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā tesu mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvi ceva raho ca; mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvi ceva raho ca; mettaṃ manokammaṃ paccupaṭṭhāpeti āvi ceva raho ca. Evaṃ kho, bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti.
“Imehi kho, bhikkhave, ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjitun”ti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Mahāgopālakasuttaṃ niṭṭhitaṃ tatiyaṃ.