北傳:雜阿含1232經, 別譯雜阿含59經 南傳:相應部3相應19經 關涉主題:其它/為富不仁 (更新)
雜阿含1232經[正聞本1235經/佛光本1119經](剎利相應/八眾誦/祇夜)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  時,波斯匿王來詣佛所,稽首佛足,退坐一面,白佛言:
  「世尊!此舍衛國有長者名摩訶男,多財巨富,藏積真金至百千億,況復餘財。
  世尊!摩訶男長者如是巨富,作如是食用:食麁碎米,食豆羹,食腐敗薑,著麁布衣,單皮革屣,乘羸敗車戴樹葉蓋,未曾聞其供養施與沙門婆羅門,給恤貧苦,行路頓乏,諸乞丐者,閉門而食,莫令沙門、婆羅門、貧窮、行路、諸乞丐者見之。」
  佛告波斯匿王:
  「此非正士,得勝財利,不自受用,不知供養父母,供給妻子、宗親、眷屬,恤諸僕使,施與知識;不知隨時供給沙門、婆羅門種勝福田,崇向勝處,長受安樂,未來生天,得勝財物,不知廣用,收其大利。
  大王!譬如:曠野湖池聚水,無有受用洗浴、飲者,即於澤中煎熬消盡,如是,不善士夫得勝財物……乃至不廣受用,收其大利,如彼池水。
  大王!有善男子得勝財利,快樂受用,供養父母,供給妻子、宗親、眷屬,給恤僕使,施諸知識,時時供養沙門、婆羅門種勝福田,崇向勝處,未來生天,得勝錢財,能廣受用,倍收大利。
  譬如:大王!聚落城郭邊有池水,澄淨清涼,樹林蔭覆,令人受樂,多眾受用……乃至禽獸,如是,善男子得勝妙財,自供快樂,供養父母……乃至種勝福田,廣收大利。」
  爾時,世尊復說偈言:
  「曠野湖池水,清涼極鮮淨,無有受用者,即於彼消盡。
   如是勝妙財,惡士夫所得,不能自受用,亦不供恤彼,徒自苦積聚,聚已而自喪。
   慧者得勝財,能自樂受用,廣施作功德,及與親眷屬,隨所應給與,如牛王領眾。
   施與及受用,不失所應者,乘理而壽終,生天受福樂。」
  佛說此經已,波斯匿王聞佛所說,歡喜、隨喜,作禮而去。

別譯雜阿含59經(莊春江標點)
  如是我聞
  一時在舍衛國祇樹給孤獨園。
  爾時,波斯匿王往詣佛所,頂禮佛足,在一面坐,即白佛言:
  「世尊!有一長者,名摩訶南,其家巨富,多饒財寶。」
  佛問王曰:「云何大富?」
  王白佛言:
  「彼長者家金銀珍寶數千萬億,不可稱量,況復餘財,雖有財富,不能飲食,所可食者?雜糠麁澀,若作羹時,渾煮薑,罷煮已,還取賣為財用,所可衣者,唯著麁布,五總疏弊,以為內衣,乘朽故車,連綴樹葉以為繖蓋,未曾見其施沙門、婆羅門、貧窮乞兒,若欲食時,要先閉門,恐諸沙門、婆羅門等來從其乞。」
  佛言:
  「大王!如此之人非善丈夫,何以故?得斯財富不能開意正直受樂,又復不能孝養、供給妻子,亦不賜與奴婢、僕使,又不時時施諸沙門、婆羅門,亦復不求上業、生天之報。
  譬如:鹵地有少汪水,以鹹苦故,無能飲者,乃至竭盡,世間愚夫亦復如是,大得財業,不能施用,身自受樂,亦復末能供養父母及與妻子,并其眷屬、奴婢、僕使、親友、知識,悉不惠與,雖豐財寶,都無利益。」
  佛言:
  「大王!善丈夫者得於財業,能自施用,正直受樂,亦能供養師長父母,及與妻子,并其眷屬、奴婢、僕使、親友、知識,乃至供養沙門、婆羅門、貧窮乞丐,悉能惠施,如斯善人所得財寶名為上業,作快樂因,生天之緣,此人聚財,成就大善。
  譬如:近城村邑聚落有清冷池,流出好水,四邊平正,多饒林樹,種種華果有柔軟草遍布其地,一切眾人皆得洗浴,并獲好飲,飛禽走獸翱翔嬉樂,善健丈夫亦復如是……乃至生天,成就大善。」
  爾時,世尊即說偈言:
  「譬如鹹鹵土,中有冷汪水,鹹苦不可飲,後自煎涸盡。
   儜夫亦復爾,雖有多財寶,不能自衣食,亦不施他人,是名為儜者。
   有財能布施,譬如平博地,有好清流池。
   林亦甚蔚茂,人獸同快樂,是名為智者。
   如似大牛王,生則受快樂,死則生天上。」
  佛說是已,諸比丘聞佛所說,歡喜奉行。

相應部3相應19經/無子者經第一(憍薩羅相應/有偈篇/祇夜)(莊春江譯)
  起源於舍衛城。
  那時,憍薩羅國波斯匿王中午去見世尊。抵達後,向世尊問訊後,在一旁坐下。世尊對在一旁坐下的憍薩羅國波斯匿王說這個:「那麼,大王!你中午從哪裡來呢?」
  「大德!這裡,舍衛城中經營錢莊的屋主死了,我搬走那位無子者的財產到國王後宮後而來,大德!黃金就有八百萬,更不用說白銀。大德!又,那位經營錢莊的屋主之食物受用是這樣的:吃碎米飯拌酸粥,衣服受用是這樣的:穿三片粗麻布的衣服,車乘受用是這樣的:乘以裝著樹葉傘的老舊小車。」
  「這是這樣,大王!這是這樣,大王!
  大王!非善人得到廣大的財富後,既不使自己快樂、喜悅,也不使父母快樂、喜悅,不使妻兒快樂、喜悅,不使奴僕、工人、傭人快樂、喜悅,不使朋友、同事快樂、喜悅,不在沙門婆羅門們上使高的、天的、安樂果報的、轉起天界的供養建立,當他的那些財富不這樣正當使用時,國王們拿走,或盜賊們拿走,或火燃燒,或水流走,或不可愛的繼承者們拿走,大王!那確實是這樣:當不正當使用時,那些財富走到遍盡,而非使用。
  大王!猶如在無人處有清澈水的、悅意水的、冷水的、透明水的、美麗堤岸的、能被喜樂的蓮花池,人們既不會拿走它,也不會喝、不會沐浴、不會依資具[功能]使用(作),大王!那確實是這樣:當不正當使用時,那個水會走到遍盡,而非使用。同樣的,大王!當非善人得到廣大的財富後,既不使自己快樂、喜悅,也不使父母快樂、喜悅,不使妻兒快樂、喜悅,不使奴僕、工人、傭人快樂、喜悅,不使朋友、同事快樂、喜悅,不在沙門婆羅門們上使高的、天的、安樂果報的、轉起天界的供養建立,當他的那些財富不這樣正當使用時,國王們拿走,或盜賊們拿走,或火燃燒,或水流走,或不可愛的繼承者們拿走,大王!那確實是這樣:當不正當使用時,那些財富走到遍盡,而非使用。
  大王!而當善人得到廣大的財富後,使自己快樂、喜悅,也使父母快樂、喜悅,使妻兒快樂、喜悅,使奴僕、工人、傭人快樂、喜悅,使朋友、同事快樂、喜悅,在沙門婆羅門們上使高的、天的、安樂果報的、轉起天界的供養建立,當他的那些財富這樣正當使用時,國王們不拿走,盜賊們不拿走,火不燃燒,水不流走,不可愛的繼承者們不拿走,大王!像這樣,當正當使用時,那些財富走到使用,而非遍盡。
  大王!猶如在村落或城鎮不遠處有清澈水的、悅意水的、冷水的、透明水的、美麗堤岸的、能被喜樂的蓮花池,人們會拿走那些水,也會喝、會沐浴、會依資具[功能]使用,大王!像這樣,當正當使用時,那個水會走到使用,而非遍盡。同樣的,大王!當善人得到廣大的財富後,使自己快樂、喜悅,也使父母快樂、喜悅,使妻兒快樂、喜悅,使奴僕、工人、傭人快樂、喜悅,使朋友、同事快樂、喜悅,在沙門婆羅門們上使高的、天的、安樂果報的、轉起天界的供養建立,當他的那些財富這樣正當使用時,國王們不拿走,盜賊們不拿走,火不燃燒,水不流走,不可愛的繼承者們不拿走,大王!像這樣,當正當使用時,那些財富走到使用,而非遍盡。」
  「如冷水在無人處,當它不能被喝飲時走向乾涸,
   這樣邪惡人得到財物後,既不自己受用也不施與。
   明智者與智者得到財富後,他受用與成為盡義務者,
   那位人牛王養育親屬眾後,不被責備地到達天界處。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.3.19/(9). Paṭhama-aputtakasuttaṃ
   130. Sāvatthinidānaṃ. Atha kho rājā pasenadi kosalo divā divassa yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā etadavoca– “handa, kuto nu tvaṃ, mahārāja, āgacchasi divā divassā”ti?
   “Idha, bhante, sāvatthiyaṃ seṭṭhi gahapati kālaṅkato. Tamahaṃ aputtakaṃ sāpateyyaṃ rājantepuraṃ atiharitvā āgacchāmi. Asīti, bhante, satasahassāni hiraññasseva, ko pana vādo rūpiyassa Tassa kho pana, bhante, seṭṭhissa gahapatissa evarūpo bhattabhogo ahosi– kaṇājakaṃ bhuñjati bilaṅgadutiyaṃ. Evarūpo vatthabhogo ahosi– sāṇaṃ dhāreti tipakkhavasanaṃ. Evarūpo yānabhogo ahosi– jajjararathakena yāti paṇṇachattakena dhāriyamānenā”ti.
   “Evametaṃ, mahārāja, evametaṃ, mahārāja! Asappuriso kho, mahārāja, uḷāre bhoge labhitvā nevattānaṃ sukheti pīṇeti, na mātāpitaro sukheti pīṇeti, na puttadāraṃ sukheti pīṇeti, na dāsakammakaraporise sukheti pīṇeti, na mittāmacce sukheti pīṇeti, na samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Tassa te bhoge evaṃ sammā aparibhuñjiyamāne rājāno vā haranti corā vā haranti aggi vā ḍahati udakaṃ vā vahati appiyā vā dāyādā haranti. Evaṃsa te, mahārāja, bhogā sammā aparibhuñjiyamānā parikkhayaṃ gacchanti, no paribhogaṃ.
   “Seyyathāpi, mahārāja, amanussaṭṭhāne pokkharaṇī acchodakā sītodakā sātodakā setodakā supatitthā ramaṇīyā. Taṃ jano neva hareyya na piveyya na nahāyeyya na yathāpaccayaṃ vā kareyya. Evañhi taṃ, mahārāja, udakaṃ sammā aparibhuñjiyamānaṃ parikkhayaṃ gaccheyya no paribhogaṃ. Evameva kho, mahārāja, asappuriso uḷāre bhoge labhitvā nevattānaṃ sukheti pīṇeti, na mātāpitaro sukheti pīṇeti, na puttadāraṃ sukheti pīṇeti, na dāsakammakaraporise sukheti pīṇeti, na mittāmacce sukheti pīṇeti, na samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Tassa te bhoge evaṃ sammā aparibhuñjiyamāne rājāno vā haranti corā vā haranti aggi vā ḍahati udakaṃ vā vahati appiyā vā dāyādā haranti. Evaṃsa te, mahārāja, bhogā sammā aparibhuñjiyamānā parikkhayaṃ gacchanti, no paribhogaṃ.
   “Sappuriso ca kho, mahārāja, uḷāre bhoge labhitvā attānaṃ sukheti pīṇeti, mātāpitaro sukheti pīṇeti, puttadāraṃ sukheti pīṇeti, dāsakammakaraporise sukheti pīṇeti, mittāmacce sukheti pīṇeti, samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Tassa te bhoge evaṃ sammā paribhuñjiyamāne neva rājāno haranti na corā haranti, na aggi ḍahati, na udakaṃ vahati, na appiyā dāyādā haranti. Evaṃsa te, mahārāja, bhogā sammā paribhuñjiyamānā paribhogaṃ gacchanti, no parikkhayaṃ.
   “Seyyathāpi, mahārāja, gāmassa vā nigamassa vā avidūre pokkharaṇī acchodakā sītodakā sātodakā setodakā supatitthā ramaṇīyā. Tañca udakaṃ jano hareyyapi piveyyapi nahāyeyyapi yathāpaccayampi kareyya. Evañhi taṃ, mahārāja, udakaṃ sammā paribhuñjiyamānaṃ paribhogaṃ gaccheyya, no parikkhayaṃ. Evameva kho, mahārāja, sappuriso uḷāre bhoge labhitvā attānaṃ sukheti pīṇeti, mātāpitaro sukheti pīṇeti, puttadāraṃ sukheti pīṇeti, dāsakammakaraporise sukheti pīṇeti, mittāmacce sukheti pīṇeti, samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Tassa te bhoge evaṃ sammā paribhuñjiyamāne neva rājāno haranti, na corā haranti, na aggi ḍahati, na udakaṃ vahati, na appiyā dāyādā haranti. Evaṃsa te, mahārāja, bhogā sammā paribhuñjiyamānā paribhogaṃ gacchanti, no parikkhayan”ti.
   “Amanussaṭṭhāne udakaṃva sītaṃ, tadapeyyamānaṃ parisosameti.
   Evaṃ dhanaṃ kāpuriso labhitvā, nevattanā bhuñjati no dadāti.
   Dhīro ca viññū adhigamma bhoge, so bhuñjati kiccakaro ca hoti.
   So ñātisaṅghaṃ nisabho bharitvā, anindito saggamupeti ṭhānan”ti.
南北傳經文比對(莊春江作):