北傳:雜阿含1219經 南傳:相應部8相應8經 關涉主題:(略) (更新)
雜阿含1219經[正聞本1319經/佛光本1203經](婆耆舍相應/八眾誦/祇夜)(莊春江標點)
  如是我聞
  一時住王舍城那伽山側,與千比丘俱,皆是阿羅漢,盡諸有漏所作已作,離諸重擔,逮得己利盡諸有結正智善解脫
  爾時,尊者婆耆舍住王舍城寒林中丘塚間,作是念:
  「今世尊住王舍城那伽山側,與千比丘俱,皆是阿羅漢,諸漏已盡,所作已作,離諸重擔,逮得己利,盡諸有結,正智心善解脫,我今當往,各別讚歎世尊及比丘僧。」
  作是念已,即往詣佛所,稽首禮足,退住一面,而說偈言:
  「無上之導師,住那伽山側,千比丘眷屬,奉事於如來
   大師廣說法,清涼涅槃道,專聽清白法,正覺之所說。
   正覺尊所敬,處於大眾中,德陰之大龍,仙人之上首,興功德密雲,普雨聲聞眾。
   起於晝正受,來奉覲大師,弟子婆耆舍,稽首而頂禮
  世尊!欲有所說,唯然善逝!欲有所說。」
  佛告婆耆舍:
  「隨汝所說,莫先思惟。」
  時,婆耆舍即說偈言:
  「波旬起微惡,潛制令速滅,能掩障諸魔,令自覺知過。
   觀察解結縛,分別清白法,明照如日月,為諸異道王。
   超出智作證,演說第一法,出煩惱諸流,說道無量種。
   建立於甘露,見諦真實法,如是隨順道,如是師難得,建立甘露道,見諦崇遠離。
   世尊善說法,能除人陰蓋,明見於諸法,為調伏隨學。」
  尊者婆耆舍說是偈已,諸比丘聞其所說,皆大歡喜。

相應部8相應8經/超過一千經(婆耆舍相應/有偈篇/祇夜)(莊春江譯)
  有一次世尊與一千二百五十位比丘的大比丘僧團,住在舍衛城祇樹林給孤獨園。
  當時,世尊以涅槃關聯的法說開示、勸導、鼓勵那些比丘,使歡喜,而那些比丘作目標後、作意後、全心注意後傾耳聽法。
  那時,尊者婆耆舍想這個:
  「這位世尊以涅槃關聯的法說開示、勸導、鼓勵那些比丘,使歡喜,而那些比丘作目標後、作意後、全心注意後傾耳聽法,讓我以適合的偈頌當面稱讚世尊。」
  那時,尊者婆耆舍從座位起來後,置(作)上衣到一邊肩膀,向世尊合掌鞠躬後,對世尊說這個:
  「世尊!它在我心中出現;善逝!它在我心中出現。」
  「婆耆舍!請你說明。」世尊說。
  那時,尊者婆耆舍以適合的偈頌當面稱讚世尊:
  「超過一千位比丘,侍奉善逝,
   當他教導遠塵之法,任何地方都無恐懼的涅槃時。
   他們聽聞離垢之法:被遍正覺者教導的,
   正覺者確實輝耀:被比丘僧團尊敬的。
   世尊!你的名字是龍,仙人中最上的仙人,
   如大雨雲生成後,下雨到諸弟子。
   從白天的住處出來後,從看見大師的翼求,
   大英雄!弟子婆耆舍,禮拜在你的腳上。」
  「婆耆舍!是否這些偈頌之前已遍尋思,或者僅立即在你心中出現呢?」
  「大德!這些偈頌非之前已遍尋思,反而僅立即在我心中出現。」
  「婆耆舍!那樣的話,令更多非之前已遍尋思的偈頌在你心中出現。」
  「是的,大德!」尊者婆耆舍回答世尊後,以更多非之前已遍尋思的偈頌當面稱讚世尊:
  「征服魔的邪道之路後,破壞諸荒蕪後而行,
   請你們看他-繫縛的令脫者,不依止的、分析成部分者。
   為了暴流的渡過,他講述許多種的道,
   而在那個被講述的不死上,法的看見者成為不可動搖的住立者。
   光明的作者洞察後,看見一切住止處的超越,
   知道後與作證後,他對五位教導最上的。
   在法被這麼善教導時,了知法者有什麼放逸?
   因此在那位世尊的教說下,不放逸者應該總是禮敬地隨學。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.8.8/ 8. Parosahassasuttaṃ
   216. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Atha kho āyasmato vaṅgīsassa etadahosi– “ayaṃ kho bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Yaṃnūnāhaṃ bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.
   Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca– “paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatā”ti. “Paṭibhātu taṃ, vaṅgīsā”ti bhagavā avoca. Atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi–
   “Parosahassaṃ bhikkhūnaṃ, sugataṃ payirupāsati;
   Desentaṃ virajaṃ dhammaṃ, nibbānaṃ akutobhayaṃ.
   “Suṇanti dhammaṃ vimalaṃ, sammāsambuddhadesitaṃ;
   Sobhati vata sambuddho, bhikkhusaṅghapurakkhato.
   “Nāganāmosi bhagavā, isīnaṃ isisattamo;
   Mahāmeghova hutvāna, sāvake abhivassati.
   “Divāvihārā nikkhamma, satthudassanakamyatā.
   Sāvako te mahāvīra, pāde vandati vaṅgīso”ti.
   “Kiṃ nu te, vaṅgīsa, imā gāthāyo pubbe parivitakkitā, udāhu ṭhānasova taṃ paṭibhantī”ti? ‘Na kho me, bhante, imā gāthāyo pubbe parivitakkitā, atha kho ṭhānasova maṃ paṭibhantī’ti. ‘Tena hi taṃ, vaṅgīsa, bhiyyosomattāya pubbe aparivitakkitā gāthāyo paṭibhantū’ti. ‘Evaṃ, bhante’ti kho āyasmā vaṅgīso bhagavato paṭissutvā bhiyyosomattāya bhagavantaṃ pubbe aparivitakkitāhi gāthāhi abhitthavi–
   “Ummaggapathaṃ mārassa abhibhuyya, carati pabhijja khilāni.
   Taṃ passatha bandhapamuñcakaraṃ, asitaṃ bhāgaso pavibhajaṃ.
   “Oghassa nittharaṇatthaṃ, anekavihitaṃ maggaṃ akkhāsi;
   Tasmiñce amate akkhāte, dhammaddasā ṭhitā asaṃhīrā.
   “Pajjotakaro ativijjha, sabbaṭṭhitīnaṃ atikkamamaddasa.
   Ñatvā ca sacchikatvā ca, aggaṃ so desayi dasaddhānaṃ.
   “Evaṃ sudesite dhamme, ko pamādo vijānataṃ dhammaṃ.
   Tasmā hi tassa bhagavato sāsane.
   Appamatto sadā namassamanusikkhe”ti.
南北傳經文比對(莊春江作):