雜阿含1210經[正聞本1310經/佛光本1194經](婆耆舍相應/八眾誦/祇夜)(莊春江標點)
如是我聞:
一時,
佛住瞻婆國揭伽池側。
時,
尊者舍利弗在供養堂,有眾多
比丘集會而為說法,句味滿足,辯才簡淨,易解樂聞,不閡不斷,深義顯現。彼諸比丘專至樂聽,尊重憶念,一心側聽。
時,尊者婆耆舍在於會中,作是念:
「我當於尊者舍利弗的面前,說偈讚歎。」
作是念已,即起
合掌,白尊者舍利弗:
「我欲有所說。」
舍利弗告言:「隨所樂說。」
尊者婆耆舍即說偈言:
「善能略說法,令眾廣開解,賢優婆提舍,於大眾宣暢。
當所說法時,咽喉出美聲,悅樂愛念聲,調和漸進聲,聞聲皆欣樂,專念不移轉。」
尊者婆耆舍說此語時,諸比丘聞其所說,皆大歡喜。
別譯雜阿含226經(莊春江標點)
如是我聞:
一時,
佛在舍衛國祇樹給孤獨園。
爾時,尊者舍利弗在講堂中為眾說法,言音滿足,能使聽者心
意喜樂,言辭正直,聞者開解,心無所為,所說辯了。諸比丘眾至心聽受,聽者悅豫,尊重恭敬,至心憶念,等同歡喜,聽受其法。
爾時,尊者婆耆奢在於會中,心作是念:
「我欲以偈讚舍利弗。」
作是念已,即正衣服,從坐而起,合掌白舍利弗言:
「唯願尊者聽我所說。」
爾時,尊者告婆耆言:
「若有所說,恣聽汝意。」
即說偈言:
「
善哉舍利弗,明知道非道,為諸比丘僧,略廣而宣說。
此優波室駛,出於微妙音,聞者皆悅豫,出聲和雅妙,可樂甚可愛,大眾聽無厭。」
時,婆耆奢說此偈已,歡喜踊躍,還于所止。
相應部8相應6經/舍利弗經(婆耆舍相應/有偈篇/祇夜)(莊春江譯)
有一次,
尊者舍利弗住在舍衛城祇樹林給孤獨園。
當時,尊者舍利弗以法說,以優雅的、明瞭的、
清晰的、義理令知的話語開示、勸導、鼓勵
比丘們,
使歡喜。而那些比丘
作目標後、作意後、
全心注意後傾耳聽法。
那時,尊者婆耆舍想這個:
「這位尊者舍利弗以法說,以優雅的、明瞭的、清晰的、義理令知的話語開示、勸導、鼓勵比丘們,使歡喜。而那些比丘作目標後、作意後、全心注意後傾耳聽法,讓我當面以適合的
偈頌稱讚尊者舍利弗。」
那時,尊者婆耆舍從座位起來後,置(作)上衣到一邊肩膀,向尊者舍利弗合掌鞠躬後,對尊者舍利弗說這個:
「舍利弗
學友!它在我心中出現;舍利弗學友!它在我心中出現。」
「婆耆舍學友!請你說明。」
那時,尊者婆耆舍當面以適合的
偈頌稱讚尊者舍利弗:
「深慧者、有智慧者,道非道的熟知者,
大慧的舍利弗,為比丘們教導法。
既簡要地教導,也詳細地說,
如九官鳥的聲音,他說辯才。
當他教導那個時,他們聽聞如蜜的話語,
以誘人的聲音,以悅耳的以可愛的,
使心踊躍的、喜悅的,比丘們傾耳。」
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.8.6/ 6. Sāriputtasuttaṃ
214. Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Atha kho āyasmato vaṅgīsassa etadahosi– “ayaṃ kho āyasmā sāriputto bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Yaṃnūnāhaṃ āyasmantaṃ sāriputtaṃ sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.
Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāyasmā sāriputto tenañjaliṃ paṇāmetvā āyasmantaṃ sāriputtaṃ etadavoca– “paṭibhāti maṃ, āvuso sāriputta, paṭibhāti maṃ, āvuso sāriputtā”ti. “Paṭibhātu taṃ, āvuso vaṅgīsā”ti. Atha kho āyasmā vaṅgīso āyasmantaṃ sāriputtaṃ sammukhā sāruppāhi gāthāhi abhitthavi–
“Gambhīrapañño medhāvī, maggāmaggassa kovido;
Sāriputto mahāpañño, dhammaṃ deseti bhikkhunaṃ.
“Saṃkhittenapi deseti, vitthārenapi bhāsati;
Sāḷikāyiva nigghoso, paṭibhānaṃ udīrayi.
“Tassa taṃ desayantassa, suṇanti madhuraṃ giraṃ;
Sarena rajanīyena, savanīyena vaggunā.
Udaggacittā muditā, sotaṃ odhenti bhikkhavo”ti.