雜阿含1209經[正聞本1309經/佛光本1193經](婆耆舍相應/八眾誦/祇夜)(莊春江標點)
如是我聞:
一時,
佛住瞻婆國揭伽池側。
爾時,
尊者阿若憍陳如久住空閑
阿練若處,來詣佛所,
稽首佛足,以面掩佛足上,而說是言:
「久不見世尊!久不見
善逝!」
爾時,尊者婆耆舍在於會中,作是念:
「我今當於尊者阿若憍陳如面前,以
上座譬而讚歎之。」
作此念已,即從坐起,整衣服,為佛作禮,
合掌白佛:
「世尊!欲有所說,善逝!欲有所說。」
佛告婆耆舍:「欲說時,便說。」
時,尊者婆耆舍即說偈言:
「上座之上座,尊者憍陳如,已度已超越,得安樂
正受。
於阿練若處,常樂於遠離,
聲聞之所應,
大師正法教。
一切悉皆陳,正受不放逸,大德力
三明,
他心智明了。
上座憍陳如,護持佛法財,增上恭敬心,頭面
禮佛足。」
尊者婆耆舍說是語時,諸
比丘聞其所說,皆大歡喜。
別譯雜阿含225經(莊春江標點)
如是我聞:
一時,
佛在舍衛國祇樹給孤獨園。
爾時,世尊與無央數大眾圍遶而為說法。
爾時,尊者憍陳如適從餘處來詣佛所,
頂禮佛足,在一面坐。
時,尊者婆耆奢亦在會中,作是念言:
「我今欲在佛前以偈讚憍陳如。」
作是念已從坐而起,白佛言:
「世尊!唯願聽我少有所讚。」
佛告婆耆奢:「隨汝所說。」
尊者婆耆奢,即說偈言:
「上座比丘憍陳如,安處實語住利樂,常樂空閑寂靜處。
聲聞所求佛教法,悉皆逮得不放逸,有大威德具三明。
知心差別諸善根,
如來長子憍陳如,歸命稽首禮世尊。」
時,婆耆奢說此偈已,歡喜踊躍,還于所止。
相應部8相應9經/憍陳如經(婆耆舍相應/有偈篇/祇夜)(莊春江譯)
有一次,
世尊住在王舍城栗鼠飼養處的竹林中。
那時,
尊者阿若憍陳如隔了很久後去見世尊。抵達後,以頭落在世尊的腳上,並以嘴遍吻世尊的腳,又以手遍擦拭,以及告知名字:「世尊!我是憍陳如,
善逝!我是憍陳如。」
那時,尊者婆耆舍想這個:
「這位尊者阿若憍陳如隔了很久後去見世尊。抵達後,以頭落在世尊的腳上,並以嘴遍吻世尊的腳,又以手遍擦拭,以及告知名字:『世尊!我是憍陳如,善逝!我是憍陳如。』讓我在世尊的面前以適合的
偈頌稱讚尊者阿若憍陳如。」
那時,尊者婆耆舍從座位起來後,置(作)上衣到一邊肩膀,向世尊合掌鞠躬後,對世尊說這個:
「世尊!它在我心中出現;善逝!它在我心中出現。」
「婆耆舍!請你說明。」世尊說。
那時,尊者婆耆舍在世尊的面前以適合的偈頌稱讚尊者阿若憍陳如:
「那位佛陀的隨覺者上座,極精勤的憍陳如,
是安樂的住處,經常獨處的利得者。
凡應該被弟子達成的:以大師的教說作的,
他已達到一切:不放逸的學習者。
三明的大威力者,知他心的熟練者,
憍陳如-佛陀的繼承者,在大師的腳上禮拜。」
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.8.9/ 9. Koṇḍaññasuttaṃ
217. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā aññāsikoṇḍañño sucirasseva yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti– “koṇḍaññohaṃ, bhagavā, koṇḍaññohaṃ, sugatā”ti. Atha kho āyasmato vaṅgīsassa etadahosi– “ayaṃ kho āyasmā aññāsikoṇḍañño sucirasseva yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti– ‘koṇḍaññohaṃ, bhagavā, koṇḍaññohaṃ, sugatā’ti. Yaṃnūnāhaṃ āyasmantaṃ aññāsikoṇḍaññaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.
Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca– “paṭibhāti maṃ, bhagavā, paṭibhāti maṃ, sugatā”ti. “Paṭibhātu taṃ, vaṅgīsā”ti bhagavā avoca. Atha kho āyasmā vaṅgīso āyasmantaṃ aññāsikoṇḍaññaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthavi–
“Buddhānubuddho so thero, koṇḍañño tibbanikkamo;
Lābhī sukhavihārānaṃ, vivekānaṃ abhiṇhaso.
“Yaṃ sāvakena pattabbaṃ, satthusāsanakārinā;
Sabbassa taṃ anuppattaṃ, appamattassa sikkhato.
“Mahānubhāvo tevijjo, cetopariyāyakovido;
Koṇḍañño buddhadāyādo, pāde vandati satthuno”ti.