北傳:雜阿含1165經 南傳:相應部35相應127經 關涉主題:實踐/對治淫慾、假想觀(母想、不淨想)、守護根門 (更新)
雜阿含1165經[正聞本383經/佛光本259經](入處相應/六入處誦/修多羅)(莊春江標點)
  如是我聞
  一時尊者賓頭盧住憍賞彌國瞿師羅園。
  時,有婆蹉國王,名優陀延那,詣尊者賓頭盧所,共相問訊,問訊已,退坐一面。
  婆蹉王優陀延那白尊者賓頭盧言:
  「欲有所問,寧有閑{睱}[暇]見答{已}[與]不?」
  尊者賓頭盧答言:
  「大王!大王且問,知者當答。」
  婆蹉王優陀延那問尊者賓頭盧:
  「何因何緣,新學年少比丘,於此法律出家未久,極安樂住,諸根欣悅,顏貌清淨,膚色鮮白,樂靜少動,任他而活,野獸其心,堪能盡壽修持梵行,純一清淨?」
  尊者賓頭盧答言:
  「如佛所說。如來、應、等正覺所知所見,為比丘說:『汝諸比丘!若見宿人,當作母想;見中{間}[年]者,作姊妹想;見幼稚者,當作女想。』以是因緣,年少比丘於此法律出家未久,安隱樂住,諸根敷悅,顏貌清淨,膚色鮮白,樂靜少動,任他而活,野獸其心,堪能盡壽修持梵行,純一清淨。」
  婆蹉王優陀延那語尊者賓頭盧言:
  「今諸世間貪求之心,若見宿人而作母想;見中年者作姊妹想;見幼稚者而作女想,當於爾時,心亦隨起,貪欲燒燃、瞋恚燒燃、愚癡燒燃,要當更有勝因緣不?」
  尊者賓頭盧語婆蹉王優陀延那:
  「更有因緣如世尊說:如來、應、等正覺所知所見,為比丘說:『此身從足至頂,骨幹肉塗,覆以薄皮,種種不淨充滿其中,周遍觀察:髮、毛、爪、齒、塵垢、流唌、皮、肉、白骨、筋、脈、心、肝、肺、脾、腎、腸、肚、生藏、熟藏、胞、淚、汗、涕、沫、肪脂、髓、痰癊、膿、血、腦汁、屎、溺,大王!此因此緣故,年少比丘於此法律出家未久,安隱樂住,乃至純一滿淨。』」
  婆蹉王優陀延那語尊者賓頭盧:
  「人心飄疾,若觀不淨,隨淨想現,頗更有因緣,令年少比丘於此法律出家未久,安隱樂住,乃至純一滿淨不?」
  尊者賓頭盧言:
  「大王!有因有緣如世尊說:如來、應、等正覺所知所見,告諸比丘:『汝等應當守護根門,善攝其心,若眼見色時,莫取色相,莫取隨形好,增上執持。若於眼根不攝斂住,則世間貪{愛}[憂]惡不善法,則漏其心,是故,{此}[汝]等當受持律儀。耳、聲……鼻、香……舌、味……身、觸……意、法亦復如是……乃至受持意律儀。』」
  爾時,婆蹉王優陀延那語尊者賓頭盧:
  「善哉!善說法……乃至受持諸根律儀。尊者賓頭盧!我亦如是,有時不守護身,不持諸根律儀,不一其念入於宮中,其心極生貪欲熾燃、[瞋恚燒燃、]愚癡燒燃,正使閑房獨處,亦復三毒燒燃其心,況復宮中!
  又,我有時善護其身,善攝諸根,專一其念入於宮中,貪欲、恚、癡不起燒燃其心,於內宮中尚不燒身,亦不燒心,況復閑獨!
  以是之故,此因此緣能令年少比丘,於此法律出家未久,安隱樂住……乃至純一滿淨。」
  時,婆蹉王優陀延那聞尊者賓頭盧所說,歡喜、隨喜,從坐起去。

相應部35相應127經/婆羅墮若經(處相應/處篇/修多羅)(莊春江譯)
  有一次尊者賓頭盧婆羅墮若住在憍賞彌瞿師羅園。
  那時,優填那王去見尊者賓頭盧婆羅墮若。抵達後,與尊者賓頭盧婆羅墮若一起互相問候。交換應該被互相問候的友好交談後,就在一旁坐下。在一旁坐下的優填那王對尊者賓頭盧婆羅墮若說這個:
  「婆羅墮若尊師!什麼因、什麼,以那個這些年輕的黑髮青年,具備青春的幸福的、在人生初期不在諸欲中玩樂的比丘們終生行圓滿、遍純淨梵行而度過時間?」
  「大王!這被那位有知、有見的世尊、阿羅漢、遍正覺者說:『來!比丘們!在母親程度者(母親年紀的女人)上你們要使[她是]母親的心現起;在姊妹程度者上你們要使姊妹的心現起;在女兒程度者上你們要使女兒的心現起。』大王!這是因、這是緣,以那個這些年輕的黑髮青年,具備青春的幸福的、在人生初期不在諸欲中玩樂的比丘們終生行圓滿、遍純淨梵行而度過時間。」
  「婆羅墮若尊師!心是搖動的(動貪的),有時,在母親程度者上諸貪法也生起;在姊妹程度者上諸貪法也生起;在女兒程度者上諸貪法也生起,婆羅墮若尊師!有其他因、其他緣,以那個這些年輕的黑髮青年,具備青春的幸福的、在人生初期不在諸欲中玩樂的比丘們終生行圓滿、遍純淨梵行而度過時間?」
  「大王!這被那位有知、有見的世尊、阿羅漢、遍正覺者說:『來!比丘們!你們要就這個身體從腳掌之上,從髮梢之下,皮膚為邊界,有種種種類不淨充滿的,省察:「在這個身體中有頭髮、體毛、指甲、牙齒、皮膚、肌肉、筋腱、骨骼、骨髓、腎臟、心臟、肝臟、肋膜、脾臟、肺臟、腸子、腸間膜、胃、糞便、膽汁、痰、膿、血、汗、脂肪、眼淚、油脂、唾液、鼻涕、關節液、尿。」』大王!這也是因、這是緣,以那個這些年輕的黑髮青年……(中略)終生行圓滿、遍純淨梵行而度過時間。」
  「婆羅墮若尊師!凡那些身已修習、戒已修習、心已修習、慧已修習的比丘們,對他們來說那是容易的,婆羅墮若尊師!但凡那些身未修習、戒未修習、心未修習、慧未修習的比丘們,對他們來說,那是困難的,婆羅墮若尊師!有時:『我要作意為不淨的。』仍來到為淨的。婆羅墮若尊師!有其他因、其他緣,以那個這些年輕的黑髮青年……(中略)終生行圓滿、遍純淨梵行而度過時間?」
  「大王!這被那位有知、有見的世尊、阿羅漢、遍正覺者說:『來!比丘們!你們要住於在諸根上守護門:以眼見色後,你們不要成為相的執取者、細相的執取者,因那個理由,貪婪、憂諸惡不善法會流入那位住於眼根不防護者,你們要走上為了那個的自制之路,你們要守護眼根,你們要在眼根上來到自制;以耳聽聲音後……(中略)以鼻嗅氣味後……以舌嚐味道後……以身觸所觸後……以意識知法後,你們不要成為相的執取者、細相的執取者,因那個理由,貪婪、憂諸惡不善法會流入那位住於意根不防護者,你們要走上為了那個的自制之路,你們要守護意根,你們要在意根上來到自制。』大王!這也是因、這是緣,以那個這些年輕的黑髮青年……(中略)終生行圓滿、遍純淨梵行而度過時間。」
  「不可思議啊,婆羅墮若尊師!未曾有啊,婆羅墮若尊師!
  婆羅墮若尊師!而這被那位有知、有見的世尊、阿羅漢、遍正覺者多麼善說,婆羅墮若尊師!『這就是因、這就是緣,以那個這些年輕的黑髮青年,具備青春的幸福的、在人生初期不在諸欲中玩樂的比丘們終生行圓滿、遍純淨梵行而度過時間。』
  婆羅墮若尊師!我也凡在就以身未守護、以語未守護、以心未守護,以念未現起,以諸根未自制時進入內宮,那時,諸貪法極度地遍征服我,婆羅墮若尊師!但凡在我以身已守護、以語已守護、以心已守護,以念已現起,以諸根已自制時進入內宮,那時,諸貪法不像這樣征服我。
  太偉大了,婆羅墮若尊師!太偉大了,婆羅墮若尊師!猶如扶正顛倒的,或揭開隱藏的,或告知迷路者的道路,或在黑暗中持燈火:『有眼者們看見諸色。』同樣的,法被婆羅墮若尊師以種種法門說明。婆羅墮若尊師!這個我歸依世尊、法、比丘僧團,請婆羅墮若尊師記得我為優婆塞,從今天起已終生歸依。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.35.127/(4). Bhāradvājasuttaṃ
   127. Ekaṃ samayaṃ āyasmā piṇḍolabhāradvājo kosambiyaṃ viharati ghositārāme. Atha kho rājā udeno yenāyasmā piṇḍolabhāradvājo tenupasaṅkami; upasaṅkamitvā āyasmatā piṇḍolabhāradvājena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā udeno āyasmantaṃ piṇḍolabhāradvājaṃ etadavoca – “ko nu kho, bho bhāradvāja, hetu ko paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caranti, addhānañca āpādentī”ti? “Vuttaṃ kho etaṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena– ‘etha tumhe, bhikkhave, mātumattīsu mātucittaṃ upaṭṭhapetha, bhaginimattīsu bhaginicittaṃ upaṭṭhapetha, dhītumattīsu dhītucittaṃ upaṭṭhapethā’ti. Ayaṃ kho, mahārāja, hetu, ayaṃ paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caranti, addhānañca āpādentī”ti.
   “Lolaṃ kho, bho bhāradvāja, cittaṃ. Appekadā mātumattīsupi lobhadhammā uppajjanti, bhaginimattīsupi lobhadhammā uppajjanti, dhītumattīsupi lobhadhammā uppajjanti. Atthi nu kho, bho bhāradvāja, añño ca hetu, añño ca paccayo yenime daharā bhikkhū susū kāḷakesā …pe… addhānañca āpādentī”ti?
   “Vuttaṃ kho etaṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena– ‘etha tumhe, bhikkhave, imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhatha– atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan’ti. Ayampi kho, mahārāja, hetu, ayaṃ paccayo yenime daharā bhikkhū susū kāḷakesā …pe… addhānañca āpādentī”ti. “Ye te, bho bhāradvāja, bhikkhū bhāvitakāyā bhāvitasīlā bhāvitacittā bhāvitapaññā, tesaṃ taṃ sukaraṃ hoti. Ye ca kho te bho bhāradvāja, bhikkhū abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā, tesaṃ taṃ dukkaraṃ hoti. Appekadā, bho bhāradvāja, asubhato manasi karissāmīti subhatova āgacchati. Atthi nu kho, bho bhāradvāja añño ca kho hetu añño ca paccayo yenime daharā bhikkhū susū kāḷakesā …pe… addhānañca āpādentī”ti?
   “Vuttaṃ kho etaṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena– ‘etha tumhe, bhikkhave, indriyesu guttadvārā viharatha. Cakkhunā rūpaṃ disvā mā nimittaggāhino ahuvattha, mānubyañjanaggāhino. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjatha. Rakkhatha cakkhundriyaṃ; cakkhundriye saṃvaraṃ āpajjatha. Sotena saddaṃ sutvā …pe… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya mā nimittaggāhino ahuvattha, mānubyañjanaggāhino. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjatha Rakkhatha manindriyaṃ; manindriye saṃvaraṃ āpajjathā’ti. Ayampi kho, mahārāja, hetu ayaṃ paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caranti, addhānañca āpādentī”ti.
   “Acchariyaṃ, bho bhāradvāja; abbhutaṃ, bho bhāradvāja! Yāva subhāsitaṃ cidaṃ, bho bhāradvāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena. Esova kho, bho bhāradvāja, hetu, esa paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caranti, addhānañca āpādentīti. Ahampi kho, bho bhāradvāja, yasmiṃ samaye arakkhiteneva kāyena, arakkhitāya vācāya, arakkhitena cittena, anupaṭṭhitāya satiyā, asaṃvutehi indriyehi antepuraṃ pavisāmi, ativiya maṃ tasmiṃ samaye lobhadhammā parisahanti. Yasmiñca khvāhaṃ, bho bhāradvāja, samaye rakkhiteneva kāyena, rakkhitāya vācāya, rakkhitena cittena, upaṭṭhitāya satiyā saṃvutehi indriyehi antepuraṃ pavisāmi, na maṃ tathā tasmiṃ samaye lobhadhammā parisahanti. Abhikkantaṃ, bho bhāradvāja; abhikkantaṃ, bho bhāradvāja! Seyyathāpi bho bhāradvāja, nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā bhāradvājena anekapariyāyena dhammo pakāsito. Esāhaṃ, bho bhāradvāja, taṃ bhagavantaṃ saraṇaṃ gacchāmi, dhammañca, bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ bhāradvājo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti. Catutthaṃ.
南北傳經文比對(莊春江作):
  「優陀延那」,南傳作「優填那王」(rājā udeno),菩提比丘長老解說他是「憍賞彌」(Kosambī,另譯為「憍賞彌」)國國王。
  「人心飄疾」,南傳作「心是搖動的」(Lolaṃ…cittaṃ,另譯為「心是不確定的(動貪的)」),菩提比丘長老英譯為「心是淫亂的;心是放肆的」(The mind is wanton)。
  「身未修習」(abhāvitakāyā),菩提比丘長老英譯為「在身上未開發」(undeveloped in body)。按:《顯揚真義》說,「身未修習」指「五門身未修習」(abhāvitapañcadvārikakāyā),長老說,也就是缺乏感官的自制(根自制;根律儀)。