北傳:雜阿含1141經, 別譯雜阿含116經, 增壹阿含12品6經 南傳:相應部16相應5經 關涉主題:事蹟/勸捨陀頭行、讚陀頭行 (更新)
雜阿含1141經[正聞本13241經/佛光本893經](大迦葉相應/道品誦/如來記說)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,尊者摩訶迦葉住舍衛國東園鹿子母講堂,晡時從禪覺,詣世尊所,稽首禮足,退坐一面。
  爾時,世尊告摩訶迦葉言:
  「汝今已老,年耆根熟,糞掃衣重,我衣輕好,汝今可住僧中,著居士壞色輕衣。」
  迦葉白佛言:
  「世尊!我已長夜阿練若,讚歎阿練若、糞掃衣、乞食。」
  佛告迦葉:
  「汝觀幾種義習阿練若、讚歎阿練若;糞掃衣、乞食,讚歎糞掃衣、乞食法?」
  迦葉白佛言:
  「世尊!我觀二種義:現法安樂住義,復為未來眾生而作大明。
  未來世眾生當如是念:『過去上座六神通,出家日久,梵行純熟,為世尊所歎,智慧梵行者之所奉事,彼於長夜習阿練若、讚歎阿練若;糞掃衣、乞食,讚歎糞掃衣、乞食法。』諸有聞者淨心隨喜,長夜皆得安樂饒益。」
  佛告迦葉:
  「善哉!善哉!迦葉!汝則長夜多所饒益,安樂眾生;哀愍世間,安樂天人。」
  佛告迦葉:
  「若有毀呰頭陀法者,則毀於我;若有稱歎頭陀法者,則稱歎我,所以者何?頭陀法者,我所長夜稱譽、讚歎,是故,迦葉!阿練若者,當稱歎阿練若;糞掃衣、乞食者,當稱歎糞掃衣、乞食法。」
  佛說此經已,摩訶迦葉聞佛所說,歡喜、隨喜,作禮而去。

別譯雜阿含116經(莊春江標點)
  如是我聞
  一時在舍衛國祇樹給孤獨園。
  爾時,尊者摩訶迦葉住舊園林毘舍佉講堂。
  時,大迦葉於日沒時,從禪定起,往至佛所,頂禮佛足,卻坐一面。
  爾時,世尊告迦葉言:
  「汝今朽老,年既衰邁,著此商那糞掃納衣,垢膩厚重,汝今還可詣於僧中,食於僧食,檀越施衣裁割壞色而以著之。」
  迦葉白佛言:
  「世尊!而此納衣是我久服,我亦讚嘆著納衣者,云何可捨?」
  佛告迦葉:
  「汝見著納衣者有何義利,長夜服翫,自行阿練若行,讚嘆阿練若行者;自行乞食,讚歎乞食者?」
  迦葉白佛言:
  「世尊!我見納衣者有二種利:於現在世安樂而住,未來之世為諸比丘作照明法,為後世人之所習學。後世人輩,當發是意:『昔佛在世,大德比丘久修梵行,善樂佛法,深達法式,少欲知足,自行阿練若行,讚嘆阿練若行者;著糞掃衣,讚歎著彼糞掃衣者;次行乞食,讚嘆乞食者。』未來世人多生此心,欣慕斯法,為作救拔,義利安樂。」
  佛讚迦葉:
  「善哉!善哉!汝若如是於長夜中憐愍世間,利益弘多,為作救濟,義利安樂,若有沙門婆羅門毀頭陀者,是等即為毀呰於我;若有讚嘆頭陀功德,是等即為讚嘆於我,所以者何?我以種種因緣,無數方便讚嘆頭陀所得功德,安立頭陀,讚嘆頭陀諸行中勝,汝從今日已後,常應自行阿練若行,讚嘆能行阿練若行者。」
  時,大迦葉及諸比丘聞佛所說,歡喜奉行。

增壹阿含12品6經[佛光本88經/1法](壹入道品)(莊春江標點)
  聞如是
  一時在羅閱城迦蘭陀竹園所,與大比丘五百人俱。
  爾時,尊者大迦葉住阿練若,到時乞食,不擇貧富,一處一坐終不移易,樹下、露坐,或空閑處,著五納衣,或持三衣,或在冢間,或時一食,或正中食,或行頭陀,年高長大。
  爾時,尊者大迦葉食後,便詣一樹下禪定,禪定已,從座起,整衣服,往至世尊所。
  是時,世尊遙見迦葉來,世尊告曰:「善來!迦葉!」
  時,迦葉便至世尊所,頭面禮足,在一面坐。
  世尊告曰:
  「迦葉!汝今年高長大,志衰朽弊,汝今可捨乞食……乃至諸頭陀行,亦可受諸長者請,并受衣裳。」
  迦葉對曰:
  「我今不從如來教,所以然者?若{當}如來不成無上正真道者,我則成辟支佛,然彼辟支佛盡行阿練若,到時乞食,不擇貧富,一處一坐終不移易,樹下,露坐,或空閑處,著五納衣,或持三衣,或在冢間,或時一食,或正中食,或行頭陀,如今不敢捨本所習,更學餘行。」
  世尊告曰:
  「善哉!善哉!迦葉!多所饒益,度人無量,廣及一切,天、人得度,所以然者?若,迦葉!此頭陀行在世者,我法亦當久在於世;設法在世,{益增}[增益]天道,三惡道便減,亦成須陀洹斯陀含阿那含三乘之道,皆存於世。
  諸比丘!所學皆當如迦葉所習。如是,諸比丘!當作是學。」
  爾時,諸比丘聞佛所說,歡喜奉行。

相應部16相應5經/已年老經(迦葉相應/因緣篇/如來記說)(莊春江譯)
  被我這麼聽聞:……(中略)在王舍城竹林。
  那時,尊者大迦葉去見世尊。抵達後,向世尊問訊後,在一旁坐下。世尊對在一旁坐下的尊者大迦葉說這個:
  「迦葉!現在,你已年老,這些丟棄布的粗麻布糞掃衣對你是重的,迦葉!因此,在這裡,請你穿屋主[奉獻]的衣服,同時也吃招待[的食物],以及住到我附近。」
  「大德!我長時間是住林野者,同時也是住林野狀態的稱讚者;是常乞食者,同時也是常乞食狀態的稱讚者;是穿糞掃衣者,同時也是穿糞掃衣狀態的稱讚者;是但三衣者,同時也是但三衣狀態的稱讚者;是少欲者,同時也是少欲的稱讚者;是知足者,同時也是知足的稱讚者;是獨居者,並同時也是獨居的稱讚者;是離群眾者,同時也是離群眾的稱讚者;是活力已發動者,同時也是活力發動的稱讚者。」
  「迦葉!但當看見什麼理由時,你長時間是住林野者,同時也是住林野狀態的稱讚者;是常乞食者……(中略)是穿糞掃衣者……是但三衣者……是少欲者……是知足者……是獨居者……是離群眾者……是活力已發動者,同時也是活力發動的稱讚者?」
  「大德!當看見二個理由時,我長時間是住林野者,同時也是住林野狀態的稱讚者;是常乞食者……(中略)是穿糞掃衣者……是但三衣者……是少欲者……是知足者……是獨居者……是離群眾者……是活力已發動者,同時也是活力發動的稱讚者:當看見自己的當生樂住處時,以及當憐愍後面的人時:『也許後面的人們會來到跟隨所見。』凡聽說:『那些佛陀的隨覺弟子們,他們長時間是住林野者,同時也是住林野狀態的稱讚者;是常乞食者……(中略)是穿糞掃衣者……是但三衣者……是少欲者……是知足者……是獨居者……是離群眾者……是活力已發動者,同時也是活力發動的稱讚者。』他們將照著實行,那對他們將有長久的利益、安樂。
  大德!當看見這二個理由時,我長時間是住林野者,同時也是住林野狀態的稱讚者;是常乞食者……(中略)是穿糞掃衣者……是但三衣者……是少欲者……是知足者……是獨居者……是離群眾者……是活力已發動者,同時也是活力發動的稱讚者。」
  「迦葉!!好!迦葉!你確實是為了眾人的利益,為了眾人的安樂,為了世間的憐愍,為了天-人們的需要、利益、安樂之行者。迦葉!因此,在這裡,請你穿丟棄布的粗麻布糞掃衣,以及請你為了托鉢行走,以及請你住在林野。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.16.5/ 5. Jiṇṇasuttaṃ
   148. Evaṃ me sutaṃ …pe… rājagahe veḷuvane. Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ mahākassapaṃ bhagavā etadavoca– “jiṇṇosi dāni tvaṃ, kassapa, garukāni ca te imāni sāṇāni paṃsukūlāni nibbasanāni. Tasmātiha tvaṃ, kassapa, gahapatāni ceva cīvarāni dhārehi, nimantanāni ca bhuñjāhi, mama ca santike viharāhī”ti.
   “Ahaṃ kho, bhante, dīgharattaṃ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikattassa ca vaṇṇavādī, paṃsukūliko ceva paṃsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaṃsaṭṭho ceva asaṃsaggassa ca vaṇṇavādī, āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī”ti.
   “Kiṃ pana tvaṃ, kassapa, atthavasaṃ sampassamāno dīgharattaṃ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva …pe… paṃsukūliko ceva… tecīvariko ceva… appiccho ceva… santuṭṭho ceva… pavivitto ceva… asaṃsaṭṭho ceva… āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī”ti?
   “Dve khvāhaṃ, bhante, atthavase sampassamāno dīgharattaṃ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva …pe… paṃsukūliko ceva… tecīvariko ceva… appiccho ceva… santuṭṭho ceva… pavivitto ceva… asaṃsaṭṭho ceva… āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī. Attano ca diṭṭhadhammasukhavihāraṃ sampassamāno, pacchimañca janataṃ anukampamāno– ‘appeva nāma pacchimā janatā diṭṭhānugatiṃ āpajjeyyuṃ’. ‘Ye kira te ahesuṃ buddhānubuddhasāvakā te dīgharattaṃ āraññikā ceva ahesuṃ āraññikattassa ca vaṇṇavādino …pe… piṇḍapātikā ceva ahesuṃ …pe… paṃsukūlikā ceva ahesuṃ… tecīvarikā ceva ahesuṃ… appicchā ceva ahesuṃ… santuṭṭhā ceva ahesuṃ… pavivittā ceva ahesuṃ… asaṃsaṭṭhā ceva ahesuṃ… āraddhavīriyā ceva ahesuṃ vīriyārambhassa ca vaṇṇavādino’ti. Te tathattāya paṭipajjissanti, tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāya.
   “Ime khvāhaṃ, bhante, dve atthavase sampassamāno dīgharattaṃ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva …pe… paṃsukūliko ceva… tecīvariko ceva… appiccho ceva… santuṭṭho ceva… pavivitto ceva… asaṃsaṭṭho ceva… āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī”ti.
   “Sādhu sādhu, kassapa. Bahujanahitāya kira tvaṃ, kassapa, paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Tasmātiha tvaṃ, kassapa, sāṇāni ceva paṃsukūlāni dhārehi nibbasanāni, piṇḍāya ca carāhi, araññe ca viharāhī”ti. Pañcamaṃ.
南北傳經文比對(莊春江作):
  「商那(GA)」,南傳作「粗麻布」(sāṇāni, sāṇa),菩提比丘長老英譯為「破舊的大麻衣」(worn-out hempen)。
  「隨佛陀之後的已覺弟子們」(buddhānubuddhasāvakā,逐字譯為「佛+隨覺+弟子們」),菩提比丘長老英譯為「佛陀的已開化弟子們」(The enlightened disciples of the Buddha)。
  另參看AA.12.5。
  另參看AA.41.5。