雜阿含1137經[正聞本13237經/佛光本889經](大迦葉相應/道品誦/如來記說)(莊春江標點)
如是我聞:
一時,
佛住舍衛國祇樹給孤獨園。
爾時,
世尊告諸
比丘:
「若有比丘欲入他家,作如是念:『彼當施我,莫令不施;頓施,非漸施;多施,非少施;勝施,非陋施;速施,非緩施。』以如是心而至他家,若他不施……乃至緩施,是比丘心則屈辱,以是因緣,其心退沒,自生障閡。
若復,比丘欲入他家,作如是念:『出家之人,卒至他家,
何由得施、非不施?頓施、非漸施?多施、非少施?勝施、非陋施?速施、非緩施?』作如是念而至他家,若彼不施……乃至緩施,是比丘心不屈辱,亦不退沒,不生障礙。
唯迦葉比丘作如是念而入他家。
是故,諸比丘!當如是學,作如是念而入他家:『出家之人,卒至他家,何由得施、非不施?……乃至速施、非緩施?』」
佛說此經已,諸比丘聞佛所說,歡喜奉行。
別譯雜阿含112經(莊春江標點)
如是我聞:
一時,
佛在舍衛國祇樹給孤獨園。
爾時,佛告諸比丘:
「若有比丘將欲往詣於
檀越家,先作是念:『若有所施,當速與我,勿令遲晚;
至心施我,莫不至誠;願使多得,勿令寡少;惠我精細,勿得麁澀。』若作是念,
決定意者,往檀越家,檀越雖與,不至心施、不恭敬與;雖施飲食,不令豐足;與其麁澀,不與精細;設有施與,遲緩不速,而此比丘不稱意故,羞恥愁憂,生損減心。
而此比丘應作是念:『至檀越舍,彼非己家,
云何而得稱遂其心?何故生念欲令檀越速施、不遲……乃至精細、不用麁澀?』若作是念,設無所得,心不悔恨,離於增減,無有怨嫌。設彼檀越少有所施;不至心與;遲晚不速……乃至與麁、不與精細,如是,比丘心不嫌恨,亦不
愧恥,心無增減。
迦葉比丘,作如是心至檀越所:『斯非己家,云何而得自稱其意?望彼至心速施、不遲……乃至精細、莫得麁澀?』迦葉比丘作如是念:『至檀越家,雖不得施,都無慚恥,心不損減。』
是故,比丘應作是心:『至於他家,不應生念:「速施於我……乃至精細。」』
是故,汝等當作是學,如迦葉比丘往檀越家。」
時,諸比丘聞佛所說,歡喜奉行。
相應部16相應4經/前往家者經(迦葉相應/因緣篇/如來記說)(莊春江譯)
住在舍衛城。……(中略)。
「
比丘們!你們怎麼想它:怎樣形色的比丘值得為常出入某家者?怎樣形色的比丘不值得為常出入某家者?」
「
大德!我們的法以
世尊為根本……(中略)。」
世尊說這個:
「比丘們!凡任何比丘有這樣的心去諸家:『令他們就施與我,不要不施與;令他們就施與我許多的,不要一點點的;令他們就施與我勝妙的,不要粗弊的;令他們快速地施與我,不要徐緩地;令他們恭敬地施與我,不要不恭敬地。』比丘們!當那位比丘有這樣的心去諸家時,如果他們不施與,比丘因為那樣被惱怒,他從那個因由感受苦憂。他們施與一點點的而非許多的……(中略)他們施與粗弊的而非勝妙的……他們徐緩地施與而非快速地,比丘因為那樣被惱怒,他從那個因由感受苦憂。他們不恭敬地施與而非恭敬地,比丘因為那樣被惱怒,他從那個因由感受苦憂。比丘們!這樣形色的比丘不值得為常出入某家者。
比丘們!凡比丘有這樣的心去諸家:『在他人家,在這裡,
那如何可得:令他們就施與我,不要不施與;令他們就施與我許多的,不要一點點的;令他們就施與我勝妙的,不要粗弊的;令他們快速地施與我,不要徐緩地;令他們恭敬地施與我,不要不恭敬地。』比丘們!當那位比丘有這樣的心去諸家時,如果他們不施與,比丘不因為那樣被惱怒,他不從那個因由感受苦憂。他們施與一點點的而非許多的,比丘不因為那樣被惱怒,他不從那個因由感受苦憂。他們施與粗弊的而非勝妙的,比丘不因為那樣被惱怒,他不從那個因由感受苦憂。他們徐緩地施與而非快速地,比丘不因為那樣被惱怒,他不從那個因由感受苦憂。他們不恭敬地施與而非恭敬地,比丘不因為那樣被惱怒,他不從那個因由感受苦憂。比丘們!這樣形色的比丘值得為常出入某家者。
比丘們!迦葉有這樣的心去諸家:『在他人家,在這裡,那如何可得:令他們就施與我,不要不施與;令他們就施與我許多的,不要一點點的;令他們就施與我勝妙的,不要粗弊的;令他們快速地施與我,不要徐緩地;令他們恭敬地施與我,不要不恭敬地。』比丘們!當迦葉有這樣的心去諸家時,如果他們不施與,迦葉不因為那樣被惱怒,他不從那個因由感受苦憂。他們施與一點點的而非許多的,迦葉不因為那樣被惱怒,他不從那個因由感受苦憂。他們施與粗弊的而非勝妙的,迦葉不因為那樣被惱怒,他不從那個因由感受苦憂。他們徐緩地施與而非快速地,迦葉不因為那樣被惱怒,他不從那個因由感受苦憂。他們不恭敬地施與而非恭敬地,迦葉不因為那樣被惱怒,他不從那個因由感受苦憂。
比丘們!我將以迦葉又或凡會是等同迦葉者教誡你們,而且以諸被教誡的應該被你們照著實行。」
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.16.4/4. Kulūpakasuttaṃ
147. Sāvatthiyaṃ viharati …pe… “taṃ kiṃ maññatha, bhikkhave, kathaṃrūpo bhikkhu arahati kulūpako hotuṃ, kathaṃrūpo bhikkhu na arahati kulūpako hotun”ti? Bhagavaṃmūlakā no, bhante, dhammā …pe… bhagavā etadavoca–
“Yo hi koci, bhikkhave, bhikkhu evaṃcitto kulāni upasaṅkamati– ‘dentuyeva me, mā nādaṃsu; bahukaññeva me dentu, mā thokaṃ; paṇītaññeva me dentu, mā lūkhaṃ; sīghaññeva me dentu, mā dandhaṃ; sakkaccaññeva me dentu, mā asakkaccan’ti. Tassa ce, bhikkhave, bhikkhuno evaṃcittassa kulāni upasaṅkamato na denti, tena bhikkhu sandīyati; so tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Thokaṃ denti, no bahukaṃ …pe… lūkhaṃ denti, no paṇītaṃ… dandhaṃ denti, no sīghaṃ, tena bhikkhu sandīyati; so tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Asakkaccaṃ denti, no sakkaccaṃ; tena bhikkhu sandīyati; so tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Evarūpo kho, bhikkhave, bhikkhu na arahati kūlūpako hotuṃ.
“Yo ca kho, bhikkhave, bhikkhu evaṃcitto kulāni upasaṅkamati– ‘taṃ kutettha labbhā parakulesu– dentuyeva me, mā nādaṃsu; bahukaññeva me dentu, mā thokaṃ; paṇītaññeva me dentu, mā lūkhaṃ; dīghaññeva me dentu, mā dandhaṃ; sakkaccaññeva me dentu, mā asakkaccan’ti. Tassa ce, bhikkhave, bhikkhuno evaṃcittassa kulāni upasaṅkamato na denti; tena bhikkhu na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Thokaṃ denti, no bahukaṃ; tena bhikkhu na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Lūkhaṃ denti, no paṇītaṃ; tena bhikkhu na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Dandhaṃ denti, no sīghaṃ; tena bhikkhu na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Asakkaccaṃ denti, no sakkaccaṃ; tena bhikkhu na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Evarūpo kho, bhikkhave, bhikkhu arahati kulūpako hotuṃ.
“Kassapo, bhikkhave, evaṃcitto kulāni upasaṅkamati– ‘taṃ kutettha labbhā parakulesu– dentuyeva me, mā nādaṃsu; bahukaññeva me dentu, mā thokaṃ; paṇītaññeva me dentu, mā lūkhaṃ; sīghaññeva me dentu, mā dandhaṃ; sakkaccaññeva me dentu, mā asakkaccan’ti. Tassa ce, bhikkhave, kassapassa evaṃcittassa kulāni upasaṅkamato na denti; tena kassapo na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Thokaṃ denti, no bahukaṃ; tena kassapo na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Lūkhaṃ denti no paṇītaṃ; tena kassapo na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Dandhaṃ denti, no sīghaṃ; tena kassapo na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Asakkaccaṃ denti, no sakkaccaṃ; tena kassapo na sandīyati so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Kassapena vā hi vo, bhikkhave, ovadissāmi yo vā panassa kassapasadiso. Ovaditehi ca pana vo tathattāya paṭipajjitabban”ti. Catutthaṃ.