北傳:雜阿含1126經 南傳:相應部55相應46經 關涉主題:實踐/四預流支 (更新)
雜阿含1126經[正聞本13182經/佛光本878經](不壞淨相應/道品誦/如來記說)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘
  「有四須陀洹分,何等為四?謂:於佛不壞淨,於法、僧不壞淨,聖戒成就,是名須陀洹分。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部55相應46經/概要經(入流相應/大篇/修多羅)(莊春江譯)
  「比丘們!具備四法的聖弟子入流者、不墮惡趣法者、決定者正覺為彼岸者,哪四個?比丘們!這裡,聖弟子在佛上具備不壞淨:『像這樣,那位世尊是……(中略)天-人們的大師佛陀、世尊。』在法上……(中略)在僧團上……(中略)具備聖者所愛諸戒:無毀壞的……(中略)轉起定的。比丘們!具備這四法的聖弟子是入流者、不墮惡趣法者、決定者、正覺為彼岸者。」

SN.55.46/(6) Suddhakasuttaṃ
   1042. “Catūhi bhikkhave, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.
   “Katamehi catūhi? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme …pe… saṅghe …pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṃvattanikehi. Imehi kho, bhikkhave, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo”ti. Chaṭṭhaṃ.
南北傳經文比對(莊春江作):