雜阿含1124經[正聞本13180經/佛光本876經](不壞淨相應/道品誦/如來記說)(莊春江標點)
如是我聞:
一時,
佛住迦毗羅衛國尼拘律園中。
爾時,
世尊告諸
比丘:
「若
聖弟子,得於佛
不壞淨成就時,若彼諸天,先得於佛不壞淨戒成就因緣往生者,皆大歡喜,歎言:『我以得於佛不壞淨成就因緣故,來生於此
善趣天上,彼聖弟子今得於佛不壞淨成就,以是因緣亦當復來生此善趣天中。』於法、僧不壞淨,聖戒成就亦如是說。」
佛說此經已,諸比丘聞佛所說,歡喜奉行。
相應部55相應36經/天同類經(入流相應/大篇/修多羅)(莊春江譯)
「
比丘們!具備四法者,悅意的諸天說同類,哪四個?
比丘們!這裡,
聖弟子在佛上具備
不壞淨:『像這樣,那位
世尊是……(中略)
天-人們的大師、
佛陀、世尊。』凡那些在佛上具備不壞淨、從這裡死沒在那裡往生的諸天,他們這樣想:『我們在佛上具備像這樣的不壞淨,為從那裡死沒在這裡往生者,聖弟子也在佛上具備像那樣的不壞淨,他將來到諸天的面前。』
再者,比丘們!聖弟子具備在諸法上……(中略)在
僧團上……(中略)具備聖者所愛諸戒:無毀壞的……(中略)轉起定的。凡那些在佛上具備不壞淨、從這裡死沒在那裡往生的諸天,他們這樣想:『我們在佛上具備像這樣的不壞淨,為從那裡死沒在這裡往生者,聖弟子也在佛上具備像那樣的不壞淨,他將來到諸天的面前。』
比丘們!具備這四法者,悅意的諸天說同類。」
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.55.36/(6) Devasabhāgasuttaṃ
1032. “Catūhi, bhikkhave, dhammehi samannāgataṃ attamanā devā sabhāgataṃ kathenti. Katamehi catūhi? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti. Yā tā devatā buddhe aveccappasādena samannāgatā ito cutā tatrūpapannā tāsaṃ evaṃ hoti – ‘yathārūpena kho mayaṃ buddhe aveccappasādena samannāgatā tato cutā idhūpapannā, ariyasāvakopi tathārūpena buddhe aveccappasādena samannāgato ehīti devānaṃ santike’”ti.
“Puna caparaṃ, bhikkhave, ariyasāvako dhamme …pe… saṅghe …pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṃvattanikehi. Yā tā devatā ariyakantehi sīlehi samannāgatā ito cutā tatrūpapannā tāsaṃ evaṃ hoti– ‘yathārūpehi kho mayaṃ ariyakantehi sīlehi samannāgatā tato cutā idhūpapannā, ariyasāvakopi tathārūpehi ariyakantehi sīlehi samannāgato ehīti devānaṃ santike’ti. Imehi kho, bhikkhave, catūhi dhammehi samannāgataṃ attamanā devā sabhāgataṃ kathentī”ti. Chaṭṭhaṃ.