北傳:雜阿含1103經 南傳:相應部4相應17經 關涉主題:教理/什麼是世間一切 (更新)
雜阿含1103經[正聞本1206經/佛光本1091經](魔相應/八眾誦/祇夜)(莊春江標點)
  如是我聞
  一時住王舍城多眾踐蹈曠野中,與六百比丘眾俱,為諸比丘說六觸入處集、六觸集、六觸滅。
  時,魔波旬作是念:
  「今沙門瞿曇住王舍城多眾踐蹈曠野,為六百比丘說六觸入處是集法,是滅法,我今當往,為作留難。」化作壯士,大身勇盛,力能動地,來詣佛所。
  彼諸比丘遙見壯士身大勇盛,見生怖畏,身毛皆竪,共相謂言:
  「彼為何等?形狀可畏!」
  爾時,世尊告諸比丘
  「此是惡魔,欲作嬈亂。」
  爾時,世尊即說偈言:
  「色聲香味觸,及第六諸法,愛念適可意,世間唯有此。
   此是最惡貪,能繫著凡夫,超越斯等者,是佛聖弟子,度於魔境界,如日無雲翳。」
  時,魔波旬作是念:「沙門瞿曇已知我心。」內懷憂慼,即沒不現。

相應部4相應17經/六觸處經(魔相應/有偈篇/祇夜)(莊春江譯)
  有一次世尊住在毘舍離大林重閣講堂。
  當時,世尊以關於六觸處之法說對比丘們開示、勸導、鼓勵、使歡喜,而那些比丘作目標後、作意後、全心注意後傾耳聽法。
  那時,魔波旬想這個:
  「這位沙門喬達摩以關於六觸處之法說對比丘們開示、勸導、鼓勵、使歡喜,而那些比丘作目標後、作意後、全心注意後傾耳聽法,讓我為了使之盲目,去見沙門喬達摩。」
  那時,魔波旬去見世尊。抵達後,在世尊的不遠處作大恐怖與可怕聲,以至於看(聽)起來像大地被打裂一樣。
  那時,某位比丘對另一位比丘說這個:
  「比丘!比丘!這大地看起來像被打裂一樣。」
  在這麼說時,世尊對那位比丘說這個:
  「比丘!那不是大地被打裂,那是魔波旬,為了使你們盲目來的。」
  那時,世尊知道:
  「這位是魔波旬。」後,以偈頌對魔波旬說:
  「色、聲、氣味、味道,所觸與全部的法,
   這是可怕的世間物質,在這裡世間被迷昏頭
   但超越這個後,具念的佛弟子,
   超越魔的領域後,如太陽輝耀。」
  那時,魔波旬……(中略)就在那裡消失。

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.4.17/(7). Chaphassāyatanasuttaṃ
   153. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena bhagavā channaṃ phassāyatanānaṃ upādāya bhikkhūnaṃ dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti.
   Atha kho mārassa pāpimato etadahosi– “ayaṃ kho samaṇo gotamo channaṃ phassāyatanānaṃ upādāya bhikkhūnaṃ dhammiyā kathāya sandasseti samādapeti samuttejeti sappahaṃseti Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyā”ti. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato avidūre mahantaṃ bhayabheravaṃ saddamakāsi, apissudaṃ pathavī maññe undrīyati. Atha kho aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca– “bhikkhu, bhikkhu, esā pathavī maññe undrīyatī”ti. Evaṃ vutte, bhagavā taṃ bhikkhuṃ etadavoca – “nesā bhikkhu pathavī undrīyati. Māro eso pāpimā tumhākaṃ vicakkhukammāya āgato”ti. Atha kho bhagavā “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi–
   “Rūpā saddā rasā gandhā, phassā dhammā ca kevalā;
   Etaṃ lokāmisaṃ ghoraṃ, ettha loko vimucchito.
   “Etañca samatikkamma, sato buddhassa sāvako;
   Māradheyyaṃ atikkamma, ādiccova virocatī”ti.
   Atha kho māro pāpimā …pe… tatthevantaradhāyīti.
南北傳經文比對(莊春江作):
  「世間被迷昏頭」(loko vimucchito),菩提比丘長老英譯為「世間被迷戀」(the world is infatuated)。按:「被迷昏頭」(vimucchito, vi-mucchito),原意為「被迷昏;被變成在夢中;被迷戀」,《顯揚真義》以「世間在這六種所緣中沉迷」(etesu chasu ārammaṇesu loko adhimucchito)解說。