雜阿含1095經[正聞本1198經/佛光本1083經](魔相應/八眾誦/祇夜)(莊春江標點)
如是我聞:
一時,
佛住娑羅
婆羅門聚落。
爾時,世尊晨朝著衣持鉢,入婆羅聚落
乞食。
時,魔
波旬作是念:
「今,
沙門瞿曇晨朝著衣持鉢,入婆羅聚落乞食,我今當往,先入其舍,語諸信心婆羅門、
長者,令沙門瞿曇空鉢而出。」
時,魔波旬隨逐佛後,作是唱言:
「沙門!沙門!都不得食耶?」
爾時,世尊作是念:「惡魔波旬欲作嬈亂。」即說偈言:
「汝新於
如來,獲得無量罪,汝謂呼如來,受諸苦惱耶?」
時,魔波旬作是言:
「瞿曇更入聚落,當令得食。」
爾時,世尊而說偈言:
「正使無所有,安樂而自活,如彼光音天,常以欣悅食。
正使無所有,安樂而自活,常以欣悅食,不依於有身。」
時,魔波旬作是念:「沙門瞿曇已知我心。」內懷憂慼,即沒不現。
摩訶僧祇律(明雜誦跋渠法之七)(莊春江標點)
復次,
佛住南山頻頭
婆羅門聚落。
爾時,婆羅門聚落中,婆羅門居士節會日,飲食相餉。
爾時,
世尊時到,著入聚落衣,持鉢入村
乞食。
時,魔
波旬作是念:
「
沙門瞿曇入聚落乞食,我當先往聚落,惑彼人心,使不與食。」
時,世尊入聚落乞食,遍無所得,空鉢而出,到一樹下坐。
時,魔波旬復作是念:
「沙門瞿曇乞食,遍無所得,我今當往擾亂其意。」
即到佛所,在一面立,作是言:
「沙門瞿曇!可往聚落乞食,當令入村便得種種好食。」
爾時,世尊為波旬說偈言:
「汝今失善利,以擾如來故,自得無量罪,如來無苦事。
離一切煩惱,常得
安樂住,念法禪悅食,喻如光音天。」
時,魔波旬忽然不現。
其日,世尊失食。
諸比丘聞已,食者悔食,食半者止,未食者不食。
時,沙門、婆羅門聞佛、比丘僧失食,即持五百瓶石蜜奉獻世尊。
佛語比丘:
「以水作淨受取,病、不病比丘盡得食。」
相應部4相應18經/團食經(魔相應/有偈篇/祇夜)(莊春江譯)
有一次,
世尊住在摩揭陀國五沙羅樹[地方]的婆羅門村落。當時,五沙羅樹的婆羅門村落有少女饗宴客人節。
那時,世尊午前時穿衣、拿起衣鉢後,
為了托鉢進入五沙羅樹的婆羅門村落。
當時,五沙羅樹的婆羅門
屋主們已被魔
波旬所佔有:「不要
沙門喬達摩得到團食。」
那時,世尊以像洗淨了的鉢,如以洗淨了的鉢為了托鉢進入五沙羅樹的婆羅門村落一樣返回。
那時,魔波旬去見世尊。抵達後,對世尊說這個:「沙門!是否你得到團食?」
「波旬!你像那樣作,依之我不能得到團食嗎?」
「
大德!那樣的話,請世尊第二次又為了托鉢進入五沙羅樹的婆羅門村落,我將像那樣作,依之世尊得到團食。」
「攻擊那位如來後,魔產出非福,
波旬!你認為:我的惡不報嗎?
我們確實極安樂地生活,對凡沒有任何東西的我們,
我們將是以喜為食者,如光音天神們。」
那時,魔波旬:「世尊知道我,
善逝知道我。」沮喪的、不快樂的,就在那裡消失。
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.4.18/(8). Piṇḍasuttaṃ
154. Ekaṃ samayaṃ bhagavā magadhesu viharati pañcasālāyaṃ brāhmaṇagāme. Tena kho pana samayena pañcasālāyaṃ brāhmaṇagāme kumārikānaṃ pāhunakāni bhavanti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pāvisi. Tena kho pana samayena pañcasāleyyakā brāhmaṇagahapatikā mārena pāpimatā anvāviṭṭhā bhavanti – mā samaṇo gotamo piṇḍamalatthāti.
Atha kho bhagavā yathādhotena pattena pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pāvisi tathādhotena pattena paṭikkami. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – “api tvaṃ, samaṇa, piṇḍamalatthā”ti? “Tathā nu tvaṃ, pāpima, akāsi yathāhaṃ piṇḍaṃ na labheyyan”ti. “Tena hi, bhante, bhagavā dutiyampi pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pavisatu. Tathāhaṃ karissāmi yathā bhagavā piṇḍaṃ lacchatī”ti.
“Apuññaṃ pasavi māro, āsajja naṃ tathāgataṃ;
Kiṃ nu maññasi pāpima, na me pāpaṃ vipaccati.
“Susukhaṃ vata jīvāma, yesaṃ no natthi kiñcanaṃ;
Pītibhakkhā bhavissāma, devā ābhassarā yathā”ti.
Atha kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti dukkhī dummano tatthevantaradhāyīti.