北傳:雜阿含1073經, 別譯雜阿含12經, 增壹阿含23品5經 南傳:增支部3集80經 關涉主題:(略) (更新)
雜阿含1073經[正聞本1176經/佛光本1061經](比丘相應/八眾誦/祇夜)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,尊者阿難獨一靜處,作是思惟:
  「有三種香,順風而熏,不能逆風,何等為三?謂:根香、莖香、華香。或復有香,順風熏,亦逆風熏,亦順風、逆風熏耶?」
  作是念已,晡時從禪覺,往詣佛所,稽首佛足,退住一面,白佛言:
  「世尊!我獨一靜處,作是思惟:『有三種香順風而熏,不能逆風,何等為三?謂:根香、莖香、華香。或復有香,順風熏,逆風熏,亦順風、逆風熏耶?」
  佛告阿難:
  「如是,如是,有三種香,順風熏,不能逆風,謂:根香、莖香、華香。
  阿難!亦有香,順風熏,逆風熏,順風、逆風熏。阿難!順風熏,逆風熏,順風、逆風熏者,阿難!有善男子、善女人,在所城邑、聚落成就真實法,盡形壽不殺生、不偷盜、不邪婬、不妄語、不飲酒,如是善男子、善女人八方上下崇善士夫無不稱歎言:『某方、某聚落善男子、善女人持戒清淨,成真實法,盡形壽不殺……乃至不飲酒。』阿難!是名有香,順風熏,逆風熏,順風、逆風熏。」
  爾時,世尊即說偈言:
  「非根莖華香,能逆風而熏,唯有善士女,持戒清淨香,逆順滿諸方,無不普聞知。
   多迦羅栴檀,優鉢羅末利,如是比諸香,戒香最為上。
   栴檀等諸香,所熏少分限,唯有戒德香,流熏上昇天。
   斯等淨戒香,不放逸正受,正智等解脫,魔道莫能入。
   是名安隱道,是道則清淨,正向妙禪定,斷諸魔結縛。」
  佛說此經已,尊者阿難聞佛所說,歡喜隨喜,作禮而去。

別譯雜阿含12經(莊春江標點)
  如是我聞
  一時住王舍城仙人山中。
  時,尊者阿難處於閑靜,默自思惟:
  「世尊昔來說三種香,所謂:根、莖、華香,一切諸香不出此三,然,三種香順風則聞,逆風不聞。」
  尊者阿難思惟是已,即從坐起,往至佛所,禮佛足畢,在一面立,白佛言:
  「世尊!我於向者獨處閑靜,默自思惟:『世尊所說根、莖、華等三種之香,眾香中上,然,其香氣順風則聞,逆則不聞,世尊!頗復有香,逆風、順風皆能聞不?』」
  佛告阿難:
  「如是,如是,世有好香,順、逆皆聞,何者是耶?若聚落城邑,若男、若女修治不殺、不盜、不婬、不妄語、不飲酒,若諸天及得天眼者,盡皆稱嘆。彼城邑聚落,若男、若女持五戒者,如是戒香,順、逆皆聞。」
  爾時,世尊即說偈言:
  「若栴檀沈水,根莖及花葉,此香順風聞,逆風無聞者。
   持戒香丈夫,芳馨遍世界,名聞滿十方,逆順悉聞之。
   栴檀及沈水,優鉢羅拔師,如此香微劣,不如持戒香。
   如是種種香,所聞處不遠,戒香聞十方,殊勝諸天香。
   如此清淨戒,不放逸為本,安住無法,正智得解脫。
   眾魔雖欲求,莫知其方所,是名安隱道,此道最清淨,永離於諸向,捨棄於眾趣。」
  說是偈已,諸比丘聞佛所說,歡喜奉行。

增壹阿含23品5經[佛光本199經/3法](地主品)(莊春江標點)
  聞如是
  一時在舍衛國祇樹給孤獨園。
  爾時,尊者阿難在閑靜處,便生此念:
  「世間頗有此香:亦逆風香,亦順風香,亦逆、順風香乎?」
  爾時,尊者阿難便從座起,往詣世尊所,頭面禮足,在一面坐。
  爾時,尊者阿難白世尊曰:
  「我於閑靜之處,便生此念:『世間頗有此香:亦逆風香,亦順風香,亦逆、順風香乎?』」
  爾時,世尊告阿難曰:
  「有此妙香,亦逆風香,亦順風香,亦逆、順風香。」
  是時,阿難白世尊曰:
  「此是何者香?亦逆風香,亦順風香,亦逆、順風香。」
  {世尊告曰:「有此之香,然此香氣力亦逆風香,亦順風香,亦逆、順風香。」
  阿難白佛言:「此何等香?亦逆風香,亦順風香,亦逆、順風香?」}
  世尊告曰:「此三種香,亦逆風香,亦順風香,亦逆、順風香。」
  阿難言:「何等為三?」
  世尊告曰:
  「戒香、聞香、施香,是謂,阿難!有此香種,然復此,逆風香,亦順風香,亦逆、順風香,諸世間所有之香,此三種香最勝、最上,無與等者、無能及者,猶如由牛有酪,由酪有酥,由酥有醍醐,然此醍醐最勝、最上,無與等者,亦不能及,此亦如是,諸所有世間諸香,此三種{者}[香?]最勝、最上,無能及者。」
  爾時,世尊便說此偈:
  「木蜜及栴檀,優鉢及諸香,此諸種種香,戒香最為勝。
   此戒以成就,無欲無所染,等智而解脫,逝處魔不知。
   {亦}[此]香雖為妙,及諸檀蜜香,戒香之為妙,十方悉聞之。
   栴檀雖有香,優鉢及餘香,此諸眾香中,聞香最第一。
   栴檀雖有香,優鉢及餘香,此諸眾香中,施香最第一。
  是謂:此三種香,亦逆風香,亦順風香,亦逆、順風香。
  是故,阿難!當求方便,成此三香,如是,阿難!當作是學。」
  爾時,阿難聞佛所說,歡喜奉行。

增支部3集80經/香種類經(莊春江譯)
  那時,尊者阿難去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的尊者阿難對世尊說這個:
  「大德!有這三個香種類,只順風走到芳香,非逆風,哪三個?根香、樹心香、花香,大德!這三個香種類只順風走到芳香,非逆風。大德!有某種香種類,順風走到芳香,逆風也走到芳香,順風逆風都走到芳香嗎?」
  「阿難!有某種香種類,順風走到芳香,逆風也走到芳香,順風逆風都走到芳香。」「大德!但又哪種香香種類,順風走到芳香,逆風也走到芳香,順風逆風都走到芳香?」
  「阿難!這裡,凡在村落或城鎮,女子或男子是歸依佛者,是歸依法者,是歸依僧團者,是離殺生者,是離未給予而取者,是離邪淫者,是離妄語者,是離榖酒、果酒、酒放逸處者,是持戒者、善法者,以離慳垢心居住俗家,是自由施捨者、親手施與者、樂於棄捨者、回應乞求者、樂於布施物均分者,在那個方向沙門婆羅門們稱讚:『在那個名字的村落或城鎮,女子或男子是歸依佛者,是歸依法者,是歸依僧團者,是離殺生者,是離未給予而取者,是離邪淫者,是離妄語者,是離榖酒、果酒、酒放逸處者,是持戒者、善法者,以離慳垢心居住俗家,是自由施捨者、親手施與者、樂於棄捨者、回應乞求者、樂於布施物均分者。』天神們也對那個稱讚:『在那個名字的村落或城鎮,女子或男子是歸依佛者,是歸依法者,是歸依僧團者,是離殺生者……(中略)是離榖酒、果酒、酒放逸處者,是持戒者、善法者,以離慳垢心居住俗家,是自由施捨者、親手施與者、樂於棄捨者、回應乞求者、樂於布施物均分者。』阿難!這是那種香種類,順風走到芳香,逆風也走到芳香,順風逆風都走到芳香。」
  「花香逆風不到達,也非檀香冷凌香、茉莉,
   而善的香逆風到達,善人對一切方向散發香味。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
AN.3.80(另版AN.3.79)/ 9. Gandhajātasuttaṃ
   80. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca–
   “Tīṇimāni, bhante, gandhajātāni, yesaṃ anuvātaṃyeva gandho gacchati, no paṭivātaṃ. Katamāni tīṇi? Mūlagandho, sāragandho, pupphagandho– imāni kho, bhante, tīṇi gandhajātāni, yesaṃ anuvātaṃyeva gandho gacchati, no paṭivātaṃ. Atthi nu kho, bhante, kiñci gandhajātaṃ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī”ti?
   “Atthānanda, kiñci gandhajātaṃ yassa anuvātampi gandho gacchati paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī”ti. “Katamañca pana, bhante, gandhajātaṃ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī”ti?
   “Idhānanda yasmiṃ gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti sīlavā hoti kalyāṇadhammo, vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato.
   “Tassa disāsu samaṇabrāhmaṇā vaṇṇaṃ bhāsanti– ‘amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, sīlavā hoti kalyāṇadhammo, vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato’”ti.
   “Devatāpissa vaṇṇaṃ bhāsanti– ‘amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, pāṇātipātā paṭivirato hoti …pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti, sīlavā hoti kalyāṇadhammo, vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato’ti. Idaṃ kho taṃ, ānanda, gandhajātaṃ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī”ti.
   “Na pupphagandho paṭivātameti, na candanaṃ tagaramallikā vā.
   Satañca gandho paṭivātameti, sabbā disā sappuriso pavāyatī”ti. Navamaṃ.
南北傳經文比對(莊春江作):
  「冷凌香」(tagara),有譯作「纈草」者。