北傳:雜阿含1026經 南傳:相應部35相應75經 關涉主題:教理/斷慢證解脫、離欲貪得解脫‧觀念/不只是戒清淨‧生活/探病‧實踐/無常厭離欲解脫‧事蹟/聽法中證果 (更新)
雜阿含1026經[正聞本13364經/佛光本1014經](病相應/道品誦/如來記說)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。如上說,差別者:「諦聽!善思!當為汝說。
  若彼比丘作如是念:『我此識身及外境界一切相,無有我所見我慢繫著使,及心解脫,慧解脫,現法自知作證具足住。』於此識身及外境界一切相,無有我、我所見、我慢繫著使,及彼心解脫,慧解脫,現法自知作證具足住。
  彼比丘:『我此識身及外境界一切相,無有我、我所見、我慢繫著使,及心解脫,慧解脫,現法自知作證具足住。』於此識身及外境界一切相,無有我、我所見、我慢繫著使,及心解脫,慧解脫,現法自知作證具足住。
  若彼比丘於此識身及外境界一切相,無有我、我所見、我慢繫著使,及心解脫,慧解脫,現法自知作證具足住,於此識身及外境界一切相,無有我、我所見、我慢繫著使,及彼心解脫,慧解脫,現法自知作證具足住者,是名比丘斷愛欲,轉諸結止慢無間等究竟苦邊。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部35相應75經/病人經第二(處相應/處篇/修多羅)(莊春江譯)
  那時,某位比丘……(中略)那位比丘對世尊說這個:
  「大德!在那樣的住處,有某位新進、少被知道、生病的、受苦的、重病的比丘,大德!請世尊出自憐愍,去見那位比丘,那就好了!」
  那時,世尊聽聞新進之語與生病之語後,像這樣,知道「是少被知道的比丘」後,去見那位比丘。
  那位比丘看見正從遠處到來的世尊。看見後,在臥床上移動
  那時,世尊對那位比丘說這個:
  「夠了,比丘!你不要在臥床上移動,有這些設置的座位,我將坐在那裡。」
  世尊在設置的座位坐下。坐下後,世尊對那位比丘說這個:
  「比丘!是否能被你忍受?是否能被[你]維持生活?是否苦的感受減退、不增進,減退的結局被知道,非增進?」
  「大德!不能被我忍受,不能被[我]維持……(中略)。」……
  「大德!自己從戒不責備我。」
  「比丘!如果自己從戒不責備你,那麼,你有什麼後悔與什麼悔憾呢?」
  「大德!我了知被世尊教導的法不是戒清淨之目的。」
  「比丘!如果你確實了知被我教導的法不是戒清淨之目的,比丘!那麼,那樣的話,你了知被我教導的法是什麼目的?」
  「大德!我了知被世尊教導的法是不執取後般涅槃之目的。」
  「比丘!!好!比丘!你了知被我教導的法是不執取後般涅槃之目的,好!比丘!因為被我教導的法是不執取後般涅槃之目的。比丘!你怎麼想它:眼是常的,或是無常的?」
  「無常的,大德!」
  「凡……(中略)耳……鼻……舌……身……意……意識……意觸……又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂,那也是常的,或是無常的?」
  「無常的,大德!」
  「那麼,凡為無常的,那是苦的或樂的?」
  「苦的,大德!」
  「那麼,凡為無常的、苦的、變易法,適合認為它:『這是我的我是這個這是我的真我。』嗎?」
  「大德!這確實不是。」
  「比丘!這樣看的有聽聞的聖弟子在眼上……(中略)在意上……在意識上……在意觸上厭,又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂,在那個上也厭。厭者離染,從離貪被解脫,在已解脫時,有『[這是]解脫』之智,他知道:『出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。』」
  世尊說這個,那位悅意的比丘歡喜世尊的所說。
  還有,在當這個解說被說時,不執取後那位比丘的心從諸被解脫。

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.35.75/(2). Dutiyagilānasuttaṃ
   75. Atha kho aññataro bhikkhu …pe… bhagavantaṃ etadavoca– “amukasmiṃ, bhante, vihāre aññataro bhikkhu navo appaññāto ābādhiko dukkhito bāḷhagilāno. Sādhu, bhante, bhagavā yena so bhikkhu tenupasaṅkamatu anukampaṃ upādāyā”ti.
   Atha kho bhagavā navavādañca sutvā gilānavādañca, “appaññāto bhikkhū”ti iti viditvā yena so bhikkhu tenupasaṅkami. Addasā kho so bhikkhu bhagavantaṃ dūratova āgacchantaṃ. Disvāna mañcake samadhosi. Atha kho bhagavā taṃ bhikkhuṃ etadavoca– “alaṃ, bhikkhu, mā tvaṃ mañcake samadhosi. Santimāni āsanāni paññattāni, tatthāhaṃ nisīdissāmī”ti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā taṃ bhikkhuṃ etadavoca– “kacci te, bhikkhu, khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṃ paññāyati no abhikkamo”ti?
   “Na me, bhante, khamanīyaṃ, na yāpanīyaṃ …pe… na kho maṃ, bhante, attā sīlato upavadatī”ti.
   “No ce kira te, bhikkhu, attā sīlato upavadati, atha kiñca te kukkuccaṃ ko ca vippaṭisāro”ti?
   “Na khvāhaṃ, bhante, sīlavisuddhatthaṃ bhagavatā dhammaṃ desitaṃ ājānāmī”ti.
   “No ce kira tvaṃ, bhikkhu, sīlavisuddhatthaṃ mayā dhammaṃ desitaṃ ājānāsi, atha kimatthaṃ carahi tvaṃ, bhikkhu, mayā dhammaṃ desitaṃ ājānāsī”ti?
   “Anupādāparinibbānatthaṃ khvāhaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmī”ti.
   “Sādhu sādhu, bhikkhu! Sādhu kho tvaṃ, bhikkhu, anupādāparinibbānatthaṃ mayā dhammaṃ desitaṃ ājānāsi. Anupādāparinibbānattho hi, bhikkhu, mayā dhammo desito.
   “Taṃ kiṃ maññasi, bhikkhu, cakkhu niccaṃ vā aniccaṃ vā”ti?
   “Aniccaṃ bhante”.
   “Yaṃ …pe… sotaṃ… ghānaṃ… jivhā… kāyo… mano… manoviññāṇaṃ… manosamphasso… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vā”ti?
   “Aniccaṃ, bhante”.
   “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti?
   “Dukkhaṃ, bhante”.
   “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ– ‘etaṃ mama, esohamasmi, eso me attā’”ti?
   “No hetaṃ, bhante”.
   “Evaṃ passaṃ, bhikkhu, sutavā ariyasāvako cakkhusmimpi nibbindati …pe… manasmimpi… manoviññāṇepi… manosamphassepi nibbindati. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti.
   Idamavoca bhagavā. Attamano so bhikkhu bhagavato bhāsitaṃ abhinandi. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhussa anupādāya āsavehi cittaṃ vimuccīti. Dutiyaṃ.
南北傳經文比對(莊春江作):