雜阿含957經[正聞本13297經/佛光本949經](婆蹉種出家相應/道品誦/如來記說)(莊春江標點)
如是我聞:
一時,
佛住王舍城迦蘭陀竹園。
時,有婆蹉種出家,來詣佛所,
合掌問訊。
問訊已,退坐一面,白佛言:
「
瞿曇!欲有所問,寧有閑暇見答以不?」
佛告婆蹉種出家:
「隨汝所問,當為汝說。」
婆蹉種出家白佛言:
「云何,瞿曇!命即身耶?」
佛告婆蹉種出家:
「命即身者,此是
無記。」
「云何,瞿曇!為
命異身異耶?」
佛告婆蹉種出家:
「命異身異者,此亦無記。」
婆蹉種出家白佛:
「云何,瞿曇!命即身耶,答言無記;命異身異,答言無記?
沙門瞿曇有何等奇?弟子命終,即記說言:某生彼處,某生彼處,彼諸弟子於此命終捨身,即乘
意生身生於餘處,當於爾時非為命異身異也?」
佛告婆蹉:「此說
有餘,不說無餘。」
婆蹉白佛:
「瞿曇!云何說有餘,不說無餘?」
佛告婆蹉:
「譬如:火有餘得然,非無餘。」
婆蹉白佛:「我見火無餘亦然。」
佛告婆蹉:「云何見火無餘亦然?」
婆蹉白佛:
「譬如:大聚熾火疾風來吹,火飛空中,豈非無餘火耶?」
佛告婆蹉:
「風吹飛火,即是有餘,非無餘也。」
婆蹉白佛:
「瞿曇!空中飛火,云何名有餘?」
佛告婆蹉:
「空中飛火,依風故住,依風故然,以依風故,故說有餘。」
婆蹉白佛:
「眾生於此命終,乘意生身往生餘處,云何有餘?」
佛告婆蹉:
「眾生於此處命終,乘意生身生於餘處,當於爾時,因愛故取,因愛而住,故說有餘。」
婆蹉白佛:
「眾生以愛樂有餘,染著有餘,唯有世尊得彼無餘,成
等正覺,沙門瞿曇!世間多緣,請辭還去。」
佛告婆蹉:「
宜知是時。」
婆蹉出家聞佛所說,歡喜、
隨喜,從坐起而去。
別譯雜阿含190經(莊春江標點)
如是我聞:
一時,
佛住王舍城迦蘭陀竹林。
爾時,犢子梵志往詣佛所,慰問
如來,在一面坐,白佛言:
「世尊!我有少疑,將欲請問,汝若多聞,願垂聽察。」
佛告犢子:「若有所疑,隨汝所問。」
犢子問曰:「身之與我為是一耶?」
佛言:「如此之事,我所不答。」
又問:「
身、我異耶?」
佛言:「如此之事,我亦不答。」
犢子復言:
「今我問汝:『我、身一耶?』汝不見答,『身、我異耶?』汝復不答,如斯等問,尚不見答,云何而能記諸弟子死此生彼,天人之中?汝若記彼死此生彼,寧可不是身留於此,我往於彼五道之中?若如斯者,身之與我則為別異。」
佛告梵志:
「我說
有取,記彼受生,若無取者,則無受生。」
復此犢子:
「譬如:彼火有取則然,若無取者,火則不然。」
犢子言:「瞿曇!我亦見火無取而然。」
佛告犢子:「汝見何火無取而然?」
犢子復言:
「譬如:見大火甚為熾盛,猛風絕炎,離火見然。」
佛告犢子:「如此絕炎,亦復有取。」
犢子言:「離火見然,以何為取?」
佛言:
「如斯絕炎,因風而然,以風取故,炎得暫停,以風力故,絕炎可見。」
犢子言:
「瞿曇!火尚可爾,人則不然,所以者何?身死於此,意生於彼,於其中間,誰為其取?」
佛言:
「當於爾時,以愛為取;愛取因緣眾生受生,一切世間皆樂於取,一切皆為取所愛樂,一切悉皆以取為因,眾生見取,則生歡喜,一切眾生皆入于取,如來、
阿羅呵以無取故,而得成於無上正覺。」
犢子言:
「我於今者,大有所作,欲還所止。」
佛言:「梵志!宜知是時。」
爾時,犢子聞佛所說,歡喜奉行。
相應部44相應9經/論議堂經(無記相應/處篇/如來記說)(莊春江譯)
那時,
遊行者婆蹉氏去見
世尊。抵達後,與世尊一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的遊行者婆蹉氏對世尊說這個:
「
喬達摩尊師!在較早的幾天前,當眾多種種外道
沙門、
婆羅門、遊行者們在論議堂集會共坐時,這個談論中間出現:『這位富蘭那迦葉是有團體者,同時也是有群眾者、群眾的老師、眾所周知有名聲的開宗祖師、被許多人認定的善者,他
記說已死、已過世弟子的往生處:「那位已在那裡往生,[另]那位已在那裡往生。」凡他的最上人、最高人、已證得最高成就的弟子,他也記說那位已死、已過世弟子的往生處:「那位已在那裡往生,那位已在那裡往生。」這位末迦利瞿舍羅也……(中略)這位尼乾陀若提子也……(中略)這位散惹耶毘羅梨子也……(中略)這位浮陀迦旃延也……(中略)這位阿夷多翅舍欽婆羅也是有團體者,同時也是有群眾者、群眾的老師、眾所周知有名聲的開宗祖師、被許多人認定的善者,他記說已死、已過世弟子的往生處:「那位已在那裡往生,那位已在那裡往生。」凡他的最上人、最高人、已證得最高成就的弟子,他也記說那位已死、已過世弟子的往生處:「那位已在那裡往生,那位已在那裡往生。」
這位沙門喬達摩也是有團體者,同時也是有群眾者、群眾的老師、眾所周知有名聲的開宗祖師、被許多人認定的善者,他記說已死、已過世弟子的往生處:「那位已在那裡往生,那位已在那裡往生。」凡他的最上人、最高人、已證得最高成就的弟子,他不記說那位已死、已過世弟子的往生處:「那位已在那裡往生,那位已在那裡往生。」然而這麼記說他:「他切斷渴愛,破壞結,
從慢的完全止滅作苦的終結。」』喬達摩尊師!那個我就有疑惑,有懷疑:沙門喬達摩的法,應該怎樣被證知呢?」
「婆蹉!你當然有疑惑,當然有懷疑:在疑惑之處上你的懷疑被生起。
婆蹉!我
對有取著者安立往生處,非對無取著者。婆蹉!猶如有燃料的火燃燒,非無燃料的。同樣的,婆蹉!我對有取著者安立往生處,非對無取著者。」
「喬達摩尊師!在凡火焰被風拋出,甚至走遠時,那麼,喬達摩
尊師在燃料上如何對這個安立呢?」
「婆蹉!在凡火焰被風拋出,甚至走遠時,我安立那個風為燃料,婆蹉!因為,在那時風是燃料。」
「喬達摩尊師!還有,在凡這個身體倒下,且眾生未被往生另一個身體時,那麼,喬達摩尊師在燃料上如何對這個安立呢?」
「婆蹉!在凡這個身體倒下,且眾生未被往生另一個身體時,我說那個渴愛為燃料,婆蹉!因為,在那時渴愛是燃料。」
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.44.9/ 9. Kutūhalasālāsuttaṃ
418. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca–
“Purimāni bho gotama divasāni purimatarāni sambahulānaṃ nānātitthiyānaṃ samaṇabrāhmaṇānaṃ paribbājakānaṃ kutūhalasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi– ‘ayaṃ kho pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti– ‘asu amutra upapanno, asu amutra upapanno’ti. Yopissa sāvako uttamapuriso paramapuriso paramapattipatto tampi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti– ‘asu amutra upapanno, asu amutra upapanno’”ti.
“Ayampi kho makkhali gosālo …pe… ayampi kho nigaṇṭho nāṭaputto …pe… ayampi kho sañcayo belaṭṭhaputto …pe… ayampi kho pakudho kaccāno …pe… ayampi kho ajito kesakambalo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti– ‘asu amutra upapanno, asu amutra upapanno’ti. Yopissa sāvako uttamapuriso paramapuriso paramapattipatto tampi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti– ‘asu amutra upapanno, asu amutra upapanno’”ti.
“Ayampi kho samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti– ‘asu amutra upapanno, asu amutra upapanno’ti. Yopissa sāvako uttamapuriso paramapuriso paramapattipatto tañca sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu na byākaroti– ‘asu amutra upapanno, asu amutra upapanno’ti. Api ca kho naṃ evaṃ byākaroti– ‘acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā’ti. Tassa mayhaṃ, bho gotama, ahu deva kaṅkhā, ahu vicikicchā– ‘kathaṃ nāma samaṇassa gotamassa dhammo abhiññeyyo’”ti?
“Alañhi te, vaccha, kaṅkhituṃ, alaṃ vicikicchituṃ. Kaṅkhanīye ca pana te ṭhāne vicikicchā uppannā. Sa-upādānassa khvāhaṃ, vaccha, upapattiṃ paññāpemi no anupādānassa. Seyyathāpi vaccha, aggi sa-upādāno jalati, no anupādāno; evameva khvāhaṃ, vaccha, sa-upādānassa upapattiṃ paññāpemi, no anupādānassā”ti.
“Yasmiṃ bho gotama, samaye acci vātena khittā dūrampi gacchati, imassa pana bhavaṃ gotamo kiṃ upādānasmiṃ paññāpetī”ti? “Yasmiṃ kho, vaccha, samaye acci vātena khittā dūrampi gacchati, tamahaṃ vātūpādānaṃ paññāpemi. Vāto hissa, vaccha, tasmiṃ samaye upādānaṃ hotī”ti. “Yasmiñca pana, bho gotama, samaye imañca kāyaṃ nikkhipati, satto ca aññataraṃ kāyaṃ anupapanno hoti, imassa pana bhavaṃ gotamo kiṃ upādānasmiṃ paññāpetī”ti? “Yasmiṃ kho, vaccha, samaye imañca kāyaṃ nikkhipati, satto ca aññataraṃ kāyaṃ anupapanno hoti, tamahaṃ taṇhūpādānaṃ vadāmi. Taṇhā hissa, vaccha, tasmiṃ samaye upādānaṃ hotī”ti. Navamaṃ.