北傳:雜阿含922經,別譯雜阿含148經 南傳:增支部4集113經 關涉主題:譬喻/如調伏馬 (更新)
雜阿含922經[正聞本13262經/佛光本914經](馬相應/道品誦/如來記說)(莊春江標點)
  如是我聞
  一時住王舍城迦蘭陀竹園。
  爾時,世尊告諸比丘
  「世有四種良馬
  有良馬,駕以平乘,顧其鞭影馳駃,善能觀察御者形勢,遲速左右,隨御者心,是名,比丘!世間良馬第一之德。
  復次,比丘!世間良馬不能顧影而自驚察,然以鞭杖觸其毛尾,則能驚速,察御者心,遲速左右,是名世間第二良馬。
  復次,比丘!若世間良馬不能顧影、及觸皮毛能隨人心,而以鞭杖小侵皮肉,則能驚察,隨御者心,遲速左右,是名,比丘!第三良馬。
  復次,比丘!世間良馬不能顧其鞭影、及觸皮毛、小侵膚肉,乃以鐵錐刺身,徹膚傷骨,然後方驚,牽車著路,隨御者心,遲速左右,是名世間第四良馬。
  如是,於正法律有四種善男子,何等為四?
  謂:善男子聞他聚落有男子、女人疾病困苦……乃至死,聞已,能生恐怖,依正思惟,如彼良馬顧影則調,是名第一善男子於正法律能自調伏。
  復次,善男子不能聞他聚落若男、若女老、病、死苦能生怖畏,依正思惟;見他聚落若男、若女老、病、死苦,則生怖畏,依正思惟,如彼良馬觸其毛尾,能速調伏,隨御者心,是名第二善男子於正法律能自調伏。
  復次,善男子不能聞、見他聚落中男子、女人老、病、死苦生怖畏心、依正思惟,然見聚落、城邑有善知識及所親近老、病、死苦,則生怖畏,依正思惟,如彼良馬觸其膚肉,然後調伏,隨御者心,是名[第三]善男子於聖法律而自調伏。
  復次,善男子不能聞、見他聚落中男子、女人、及所親近老、病、死苦生怖畏心、依正思惟,然於自身老、病、死苦能生怖,依正思惟,如彼良馬侵肌徹骨,然後乃調,隨御者心,是名第四善男子於聖法律能自調伏。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

別譯雜阿含148經(莊春江標點)
  如是我聞
  一時在舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘
  「有四種馬賢人應乘,是世間所有,何等為四?
  其第一者,見舉鞭影,即便驚悚,隨御者意。
  其第二者,鞭觸身毛,即便驚悚,稱御者意。
  其第三者,鞭觸身肉,然後乃驚,隨御者意。
  其第四者,鞭徹肉骨,然後乃驚,稱御者意。
  丈夫之乘亦有四種,何等為四?
  其第一者,聞他聚落若男、若女為病所惱,極為困篤,展轉欲死,聞是語已,於世俗法深知厭惡;以厭惡故,至心修善,是名丈夫調順之乘,如見鞭影,稱御者意。
  其第二者,見於己身聚落之中,若男、若女有得重病,遂至困篤,即便命終,睹斯事已,深生厭患;以厭患故,至心修善,是名丈夫調順之乘,如觸身毛,稱御者意。
  其第三者,雖復見於己聚落中有病死者,不生厭惡,見於己身所有親族輔弼己者,遇病困篤,遂至命終,然後乃能於世間法生厭惡心;以厭惡故,勤修善行,是名丈夫調順之乘,如觸毛肉,稱御者意。
  其第四者,雖復見之所有親族輔弼己者遇病喪亡,而猶不生厭惡之心,若身自病,極為困篤,受大苦惱,情甚不樂,然後乃生厭惡之心;以厭惡故,修諸善行,是名丈夫善調之乘,如見鞭觸肉骨,隨御者意。」
  時,諸比丘聞佛所說,歡喜奉行。

增支部4集113經/鞭子經(莊春江譯)
  「比丘們!有這四種現在的世間中存在的賢駿馬,哪四種?
  比丘們!這裡,某一種賢駿馬看到鞭影後,驚怖、來到畏懼:『現在馴馬師將對我作什麼懲罰?我應該作什麼對策吧?』比丘們!這裡,有如此之類的賢駿馬,比丘們!這是現在的世間中存在的第一種賢駿馬。
  再者,比丘們!這裡,某一種賢駿馬只看到鞭影後,並不驚怖、來到畏懼,但鞭入身毛了,才驚怖、來到畏懼:『現在馴馬師將對我作什麼懲罰?我應該作什麼對策吧?』比丘們!這裡,有如此之類的賢駿馬,比丘們!這是現在的世間中存在的第二種賢駿馬。
  再者,比丘們!這裡,某一種賢駿馬只看到鞭影後,並不驚怖、來到畏懼,鞭入身毛了,也不驚怖、來到畏懼,但鞭入皮膚了才驚怖、來到畏懼:『現在馴馬師將對我作什麼懲罰?我應該作什麼對策吧?』比丘們!這裡,有如此之類的賢駿馬,比丘們!這是現在的世間中存在的第三種賢駿馬。
  再者,比丘們!這裡,某一種賢駿馬只看到鞭影後,並不驚怖、來到畏懼,鞭入身毛了,也不驚怖、來到畏懼,鞭入皮膚了也不驚怖、來到畏懼,但鞭入骨頭了,才驚怖、來到畏懼:『現在馴馬師將對我作什麼懲罰?我應該作什麼對策吧?』比丘們!這裡,有如此之類的賢駿馬,比丘們!這是現在的世間中存在的第四種賢駿馬。
  比丘們!這些是現在的世間中存在的四種賢駿馬。同樣的,比丘們!現在的世間中存在的這四類賢駿人,哪四種?
  比丘們!這裡,某一種賢駿人聽聞:『在像那樣名字的村落或城鎮,有女人或男人受苦或死了。』他因此驚怖、來到畏懼;被驚怖而如理勤奮,自我努力,就以身體作證最高的真理,以慧貫通後看見,比丘們!猶如賢駿馬看到鞭影後,驚怖、來到畏懼,比丘們!我說這種賢駿人像這樣的譬喻,比丘們!這裡,有如此之類的賢駿人,比丘們!這是現在的世間中存在的第一種賢駿人。
  再者,比丘們!這裡,某一種賢駿人沒聽聞:『在像那樣名字的村落或城鎮,有女人或男人受苦或死了。』但他親自看見在像那樣名字的村落或城鎮,有女人或男人受苦或死了,他因此驚怖、來到畏懼;被驚怖而如理勤奮,自我努力,就以身體作證最高的真理,以慧貫通後看見,比丘們!猶如賢駿馬被鞭入身毛了而驚怖、來到畏懼,比丘們!我說這種賢駿人像這樣的譬喻,比丘們!這裡,有如此之類的賢駿人,比丘們!這是現在的世間中存在的第二種賢駿人。
  再者,比丘們!這裡,某一種賢駿人沒聽聞:『在像那樣名字的村落或城鎮,有女人或男人受苦或死了。』也沒親自看見在像那樣名字的村落或城鎮,有女人或男人受苦或死了,但他的親族或血親受苦或死了,他因此驚怖、來到畏懼;被驚怖而如理勤奮,自我努力,就以身體作證最高的真理,以慧貫通後看見,比丘們!猶如賢駿馬被鞭入皮膚了而驚怖、來到畏懼,比丘們!我說這種賢駿人像這樣的譬喻,比丘們!這裡,有如此之類的賢駿人,比丘們!這是現在的世間中存在的第三種賢駿人。
  再者,比丘們!這裡,某一種賢駿人沒聽聞:『在像那樣名字的村落或城鎮,有女人或男人受苦或死了。』也沒親自看見在像那樣名字的村落或城鎮,有女人或男人受苦或死了,也無他的親族或血親受苦或死了,但他以身體感受激烈的、猛烈的、強烈的、不愉快的、不合意的、奪命的苦而親自遭遇到了,他因此驚怖、來到畏懼;被驚怖而如理勤奮,自我努力,就以身體作證最高的真理,以慧貫通後看見,比丘們!猶如賢駿馬被鞭入骨頭了而驚怖、來到畏懼,比丘們!我說這種賢駿人像這樣的譬喻,比丘們!這裡,有如此之類的賢駿人,比丘們!這是現在的世間中存在的第四種賢駿人。
  比丘們!這些是現在的世間中存在的四種賢駿人。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
AN.4.113/ 3. Patodasuttaṃ
   113. “Cattārome bhikkhave, bhadrā assājānīyā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco bhadro assājānīyo patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati– ‘kiṃ nu kho maṃ ajja assadammasārathi kāraṇaṃ kāressati, kimassāhaṃ paṭikaromī’ti! Evarūpopi, bhikkhave, idhekacco bhadro assājānīyo hoti. Ayaṃ, bhikkhave, paṭhamo bhadro assājānīyo santo saṃvijjamāno lokasmiṃ.
   “Puna caparaṃ, bhikkhave, idhekacco bhadro assājānīyo na heva kho patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati, api ca kho lomavedhaviddho saṃvijjati saṃvegaṃ āpajjati– ‘kiṃ nu kho maṃ ajja assadammasārathi kāraṇaṃ kāressati, kimassāhaṃ paṭikaromī’ti! Evarūpopi, bhikkhave, idhekacco bhadro assājānīyo hoti. Ayaṃ, bhikkhave, dutiyo bhadro assājānīyo santo saṃvijjamāno lokasmiṃ.
   “Puna caparaṃ, bhikkhave, idhekacco bhadro assājānīyo na heva kho patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati nāpi lomavedhaviddho saṃvijjati saṃvegaṃ āpajjati, api ca kho cammavedhaviddho saṃvijjati saṃvegaṃ āpajjati– ‘kiṃ nu kho maṃ ajja assadammasārathi kāraṇaṃ kāressati, kimassāhaṃ paṭikaromī’ti! Evarūpopi, bhikkhave, idhekacco bhadro assājānīyo hoti. Ayaṃ, bhikkhave, tatiyo bhadro assājānīyo santo saṃvijjamāno lokasmiṃ.
   “Puna caparaṃ, bhikkhave, idhekacco bhadro assājānīyo na heva kho patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati nāpi lomavedhaviddho saṃvijjati saṃvegaṃ āpajjati nāpi cammavedhaviddho saṃvijjati saṃvegaṃ āpajjati, api ca kho aṭṭhivedhaviddho saṃvijjati saṃvegaṃ āpajjati– ‘kiṃ nu kho maṃ ajja assadammasārathi kāraṇaṃ kāressati, kimassāhaṃ paṭikaromī’ti Evarūpopi, bhikkhave, idhekacco bhadro assājānīyo hoti. Ayaṃ, bhikkhave, catuttho bhadro assājānīyo santo saṃvijjamāno lokasmiṃ. Ime kho, bhikkhave, cattāro bhadrā assājānīyā santo saṃvijjamānā lokasmiṃ.
   “Evamevaṃ kho, bhikkhave, cattārome bhadrā purisājānīyā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco bhadro purisājānīyo suṇāti– ‘amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālaṅkato vā’ti. So tena saṃvijjati, saṃvegaṃ āpajjati. Saṃviggo yoniso padahati. Pahitatto kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca ativijjha passati. Seyyathāpi so, bhikkhave, bhadro assājānīyo patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati; tathūpamāhaṃ, bhikkhave, imaṃ bhadraṃ purisājānīyaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco bhadro purisājānīyo hoti. Ayaṃ, bhikkhave, paṭhamo bhadro purisājānīyo santo saṃvijjamāno lokasmiṃ.
   “Puna caparaṃ, bhikkhave, idhekacco bhadro purisājānīyo na heva kho suṇāti– ‘amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālaṅkato vā’ti, api ca kho sāmaṃ passati itthiṃ vā purisaṃ vā dukkhitaṃ vā kālaṅkataṃ vā. So tena saṃvijjati, saṃvegaṃ āpajjati. Saṃviggo yoniso padahati. Pahitatto kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca ativijjha passati. Seyyathāpi so, bhikkhave, bhadro assājānīyo lomavedhaviddho saṃvijjati saṃvegaṃ āpajjati; tathūpamāhaṃ, bhikkhave, imaṃ bhadraṃ purisājānīyaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco bhadro purisājānīyo hoti. Ayaṃ, bhikkhave, dutiyo bhadro purisājānīyo santo saṃvijjamāno lokasmiṃ.
   “Puna caparaṃ, bhikkhave, idhekacco bhadro purisājānīyo na heva kho suṇāti– ‘amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālaṅkato vā’ti, nāpi sāmaṃ passati itthiṃ vā purisaṃ vā dukkhitaṃ vā kālaṅkataṃ vā, api ca khvassa ñāti vā sālohito vā dukkhito vā hoti kālaṅkato vā. So tena saṃvijjati, saṃvegaṃ āpajjati. Saṃviggo yoniso padahati. Pahitatto kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca ativijjha passati. Seyyathāpi so, bhikkhave, bhadro assājānīyo cammavedhaviddho saṃvijjati saṃvegaṃ āpajjati; tathūpamāhaṃ, bhikkhave, imaṃ bhadraṃ purisājānīyaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco bhadro purisājānīyo hoti. Ayaṃ, bhikkhave, tatiyo bhadro purisājānīyo santo saṃvijjamāno lokasmiṃ.
   “Puna caparaṃ, bhikkhave, idhekacco bhadro purisājānīyo na heva kho suṇāti– ‘amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālaṅkato vā’ti, nāpi sāmaṃ passati itthiṃ vā purisaṃ vā dukkhitaṃ vā kālaṅkataṃ vā, nāpissa ñāti vā sālohito vā dukkhito vā hoti kālaṅkato vā, api ca kho sāmaññeva phuṭṭho hoti sārīrikāhi vedanāhi dukkhāhi tibbāhi kharāhi kaṭukāhi asātāhi amanāpāhi pāṇaharāhi. So tena saṃvijjati, saṃvegaṃ āpajjati. Saṃviggo yoniso padahati. Pahitatto kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca ativijjha passati. Seyyathāpi so, bhikkhave, bhadro assājānīyo aṭṭhivedhaviddho saṃvijjati saṃvegaṃ āpajjati; tathūpamāhaṃ, bhikkhave, imaṃ bhadraṃ purisājānīyaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco bhadro purisājānīyo hoti. Ayaṃ, bhikkhave, catuttho bhadro purisājānīyo santo saṃvijjamāno lokasmiṃ. Ime kho, bhikkhave, cattāro bhadrā purisājānīyā santo saṃvijjamānā lokasmin”ti. Tatiyaṃ.
南北傳經文比對(莊春江作):