北傳:雜阿含917經,別譯雜阿含143經 南傳:增支部3集141經 關涉主題:(略) (更新)
雜阿含917經[正聞本13257經/佛光本909經](馬相應/道品誦/如來記說)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘
  「世間有三種調馬,何等為三種?有馬捷疾具足,色不具足,形體不具足。有馬色具足,捷疾具足,形體不具足。有馬捷疾具足,色具足,形體具足。
  如是,有三種調士夫相,何等為三?有士夫捷疾具足,色不具足,形體不具足。有士夫捷疾具足,色具足,形體不具足。有士夫捷疾具足,色具足,形體具足。
  比丘!何等為不調士夫:捷疾具足,色不具足,形體不具足?有士夫於此苦如實知,此苦集、此苦滅、此苦滅道跡如實知,如是觀者,三結斷:身見戒取、疑,此三結斷,得須陀洹,不墮惡趣法,決定正趣三菩提七有天人往生究竟苦邊,是名捷疾具足,何等為非色具足?若有問阿毘曇、律,不能以具足句味次第隨順具足解說,是名色不具足。云何形體不具足?非大德名聞[,不能?]感致衣被、飲食、床臥、湯藥、眾具,是名士夫捷疾具足,色不具足,形體不具足。
  何等為捷疾具足,色具足,形體不具足?謂:士夫此苦如實知,此苦集、此苦滅、此苦滅道跡如實知……乃至究竟苦邊,是捷疾具足,何等為色具足?若問阿毘曇、律……乃至能為解說,是名色具足,何等為形體不具足?非大德名聞,不能感致衣被、飲食、臥具、湯藥,是名士夫捷疾具足,色具足、形體不具足。
  何等為士夫捷疾具足,色具足,形體具足?謂:士夫此苦如實知,此苦集、此苦滅、此苦滅道跡如實知……乃至究竟苦邊,是名捷疾具足,何等為色具足?若問阿毘曇、律……乃至能解說,是名色具足,何等為形體具足?大德名聞……乃至臥具湯藥,是名形體具足,是名士夫捷疾具足,色具足,形體具足。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

別譯雜阿含143經(莊春江標點)
  如是我聞
  一時在舍衛國祇樹給,孤獨園。
  爾時,世尊告諸比丘
  「世有三種不調之馬,一切世人現悉知之:或有馬行步駿疾,然無好色,是則名為乘不具足。或復有馬行步駿疾,雖有好色,是亦名為乘不具足。或有良馬行步駿疾,然有好色,是則名為乘得具足。
  人亦三種,如彼三種不調之馬,此三種人於佛教法現所知見,何等為三?有人駿疾具足,色及可乘然不具足。或復有人駿疾具足,顏色具足,乘不具足。或復有人駿疾、顏色及以可乘悉皆具足。
  何者是駿疾具足,色不具足,乘不具足?如法中人如實知苦、如實知苦集、如實知苦滅、如實知向盡苦道,如是知見已,斷於三結,所謂:身見、戒取、疑,斷此三結,得須陀洹,不墮惡趣,於道決定……乃至人天七生,盡于苦際,是名駿疾具足。云何色不具足?若有問難阿毘曇、毘尼,不能善通,於深問難不能了達,句味相順不能稱說,不能如理而為具說,是名色不具足。云何可乘不具足?少於福德,所生之處,無有福德,不得利養、衣服、飲食、臥具、湯藥,是名乘不具足,是名駿疾具足,色不具足,乘不具足。
  云何駿疾具足,顏色具足,乘不具足?何者駿疾具足?如法中人,如實知苦、如實知苦集、如實知苦滅、如實知苦滅道,知見是已,斷於三結,所謂:身見、戒取、疑,斷三結已,得須陀洹,不墮惡趣,於道決定……乃至七生人天,盡於苦際,是名駿疾具足。云何名色具足?若有問難阿毘曇、毘尼,能善解脫,句味相應稱理顯說,是名色得具足。云何名為乘不具足?少於福德,不能生便有大福德,不得利養、衣服、飲食、臥具、湯藥,是名駿疾及色得于具足,乘不具足。
  云何名為駿疾、色、乘悉皆具足?何等駿疾?如此法中,如實知苦、如實知苦集、如實知苦滅、如實知苦滅道,既知見已,斷於三結,得須陀洹,七生人天,不墮惡趣,是名駿疾具足。云何色得具足?若有問難阿毘曇、毘尼,能為通釋,句味相順稱理顯說,是名色得具足。云何名為乘得具足?若多福德,生便有福,能得利養、衣服、飲食、臥具、湯藥,是名乘得具足,是名第三駿疾、色、乘悉皆具足。」
  諸比丘聞佛所說,歡喜奉行。

增支部3集141經/未調馬經(莊春江譯)
  「比丘們!我將教導三種未調馬與三種未調人,你們要聽它!你們要好好作意!我將說了。」
  「是的,大德!」那些比丘回答世尊
  世尊說這個:
  「比丘們!而哪三種未調馬?比丘們!這裡,某些未調馬是快速具足的、非容色具足的、非高與寬具足的。比丘們!又,這裡,某些未調馬是快速具足的、容色具足的、非高與寬具足的。比丘們!又,這裡,某些未調馬是快速具足的、容色具足的、高與寬具足的,比丘們!這是三種未調馬。
  比丘們!而哪三種未調人?比丘們!這裡,某些未調人快速具足的、非容色具足的、非高與寬具足的。比丘們!又,這裡,某些未調人快速具足的、容色具足的、非高與寬具足的。比丘們!又,這裡,某些未調人快速具足的、容色具足的、高與寬具足的。
  比丘們!而怎樣未調人是快速具足的、非容色具足的、非高與寬具足的?比丘們!這裡,比丘如實知道『這是苦』……(中略)如實知道『這是導向苦滅道跡』,我說這是關於快速。又,當被問到阿毘達磨、阿毘毘奈耶的問題時,他放棄不回答,我說這是關於無容色。又,他不是衣服、施食、住處、病人需要物、醫藥必需品的利得者,我說這是關於無高與寬,比丘們!這樣,未調人是快速具足的、非容色具足的、非高與寬具足的。
  比丘們!而怎樣未調人是快速具足的、容色具足的、非高與寬具足的?比丘們!這裡,比丘如實知道『這是苦』……(中略)如實知道『這是導向苦滅道跡』,我說這是關於快速。又,當被問到阿毘達磨、阿毘毘奈耶的問題時,他回答不放棄,我說這是關於容色。又,他不是衣服、施食、住處、病人需要物、醫藥必需品的利得者,我說這是關於無高與寬,比丘們!這樣,未調人是快速具足的、容色具足的、非高與寬具足的。
  比丘們!而怎樣未調人是快速具足的、容色具足的、高與寬具足的?比丘們!這裡,比丘如實知道『這是苦』……(中略)如實知道『這是導向苦滅道跡』,我說這是關於快速。又,當被問到阿毘達磨、阿毘毘奈耶的問題時,他回答不放棄,我說這是關於容色。又,他是衣服、施食、住處、病人需要物、醫藥必需品的利得者,我說這是關於高與寬,比丘們!這樣,未調人是快速具足的、容色具足的、高與寬具足的。
  比丘們!這是三種未調人。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
AN.3.141/ 8. Assakhaḷuṅkasuttaṃ
   141. “Tayo ca, bhikkhave, assakhaḷuṅke desessāmi tayo ca purisakhaḷuṅke. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Katame ca, bhikkhave, tayo assakhaḷuṅkā? Idha bhikkhave, ekacco assakhaḷuṅko javasampanno hoti; na vaṇṇasampanno, na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco assakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco assakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo assakhaḷuṅkā.
   “Katame ca, bhikkhave, tayo purisakhaḷuṅkā? Idha, bhikkhave, ekacco purisakhaḷuṅko javasampanno hoti; na vaṇṇasampanno, na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.
   “Kathañca, bhikkhave, purisakhaḷuṅko javasampanno hoti; na vaṇṇasampanno na ārohapariṇāhasampanno? Idha, bhikkhave, bhikkhu ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho saṃsādeti, no vissajjeti. Idamassa na vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisakhaḷuṅko javasampanno hoti; na vaṇṇasampanno, na ārohapariṇāhasampanno.
   “Kathañca, bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno? Idha, bhikkhave, bhikkhu ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Na pana lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno.
   “Kathañca, bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca? Idha, bhikkhave, bhikkhu ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo purisakhaḷuṅkā”ti. Aṭṭhamaṃ.
南北傳經文比對(莊春江作):