北傳:雜阿含907經, 別譯雜阿含122經 南傳:相應部42相應2經 關涉主題:觀念/不因演藝生天 (更新)
雜阿含907經[正聞本13247經/佛光本899經](聚落主相應/道品誦/如來記說)(莊春江標點)
  如是我聞
  一時住王舍城迦蘭陀竹園。
  時,有遮羅周羅那羅聚落主來詣佛所,面前問訊慰勞。問訊、慰勞已,退坐一面,白佛言:
  「瞿曇!我聞古昔歌舞戲笑耆年宿士作如是說:『若伎兒於大眾中歌舞戲笑,作種種伎,令彼大眾歡樂喜笑,以是業緣,身壞命終生歡喜天。』於此瞿曇法中,所說云何?」
  佛告聚落主:「且止,莫問此義。」
  如是再三,猶請不已。
  佛告聚落主:「我今問汝,隨汝意答。
  古昔此聚落眾生不離貪欲,貪欲縛所縛;不離瞋恚,瞋恚縛所縛;不離愚癡,愚癡縛所縛,彼諸伎兒於大眾坐中,種種歌舞伎樂嬉戲,令彼眾人歡樂喜笑,聚落主!當其彼人歡樂喜笑者,豈不增長貪、恚、癡縛耶?」
  聚落主白佛言:「如是,瞿曇。」
  「聚落主!譬如:有人以繩反縛,有人長夜以惡心欲令此人非義饒益、不安、不樂,數數以水澆所縛繩,此人被縛,豈不轉增急耶?」
  聚落主言:「如是,瞿曇!」
  佛言聚落主:
  「古昔眾生亦復如是,不離貪欲、瞋恚、癡縛,緣彼嬉戲歡樂喜笑,更增其縛。」
  聚落主言:
  「實爾,瞿曇!彼諸伎兒令其眾生歡樂喜笑,轉增貪欲、瞋恚、癡縛,以是因緣,身壞命終生善趣者,無有是處。」
  佛告聚落主:
  「若言古昔伎兒能令大眾歡樂喜笑,以是業緣生歡喜天者,是則邪見,若邪見者,應生二趣:若地獄趣、若畜生趣。」
  說是語時,遮羅周羅那羅聚落主悲泣流淚。
  爾時,世尊告聚落主:
  「是故,我先三問不答,言:『聚落主!且止,莫問此義。』」
  聚落主白佛言:
  「瞿曇!我不以瞿曇說故而悲泣也,我自念:『昔來云何為彼愚癡、不辨、不善諸伎兒輩所見欺誑?言:「大眾中作諸伎樂……乃至生歡喜天。」』我今定思:『云何伎兒歌舞嬉戲,生歡喜天?』
  瞿曇!我從今日,捨彼伎兒惡不善業,歸佛、歸法、歸比丘僧。」
  佛言:「善哉聚落主!此真實要。」
  爾時,遮羅周羅那羅聚落主聞佛所說,歡喜、隨喜,頂禮佛足,歡喜而去。

別譯雜阿含122經(莊春江標點)
  爾時,世尊!在王舍城迦蘭陀竹林。
  時,彼城中有伎人主,號曰動髮,往詣佛所,到佛所已,頭面禮足,卻坐一面,而作是言:
  「瞿曇!我於昔者曾從宿舊極老伎人邊聞:『於伎場上施設戲具,百千萬人皆來觀看,彈琴作倡,鼓樂絃歌,種種戲笑,所作訖已,命終之後,生光照天。』如是所說,為實?為虛?」
  佛告之曰:「止止,汝今莫問是事。」
  時,彼伎主第二、第三亦如是問,佛悉不答。
  爾時,如來語伎主言:「我今問汝,隨汝意答。
  若有伎人於伎場上,施設戲具,彈琴作倡,鼓樂絃歌,以是事故,百千種人皆悉來集,如此諸人本為愛欲、瞋恚、愚癡之所纏縛,復更造作放逸之事,豈不增其貪恚癡耶?
  譬如:有人為繩所縛,以水澆之,逾增其急,如是,諸人先為三毒之所纏縛,復更於彼伎場之上作倡伎樂,唯當增其三毒,熾盛如是,伎主!汝為斯事,命終得生光照天者,無有是處。
  若有人計於伎場上作眾伎樂,命終生於光照天者,我說是人名為邪見,邪見之果生於二處:若墮地獄,或墮畜生。」
  佛說是已,時,彼伎主悲泣、墮淚。
  佛告伎主:
  「以是因緣故,汝三請,我不為汝說。」
  爾時,伎主白佛言:
  「世尊!我今不以聞佛語故而便涕泣,我愍如斯諸伎人等,嬰愚無智,所作不善,彼於長夜作如是見,於未來世當受大苦,常被欺誑,為人所輕,若有伎人作如是言:『於伎場上作倡伎樂,命終生彼光照天。』者,如是之言,名大妄語,若以此業生光照天,無有是處。
  世尊!我從今日,更不造彼如是惡業。」
  佛即告言:
  「汝今真實,於未來世,必生善處。」
  爾時,伎主及諸比丘聞佛所說,歡喜奉行。

相應部42相應2經/達拉普達經(村長相應/處篇/如來記說)(莊春江譯)
  有一次世尊住在王舍城栗鼠飼養處的竹林中。
  那時,表演者村長(團長)達拉普達去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的表演者村長達拉普達對世尊說這個:
  「大德!這被我從以前的老師、老師的老師表演者的講說中聽聞:『凡那位表演者在舞台中,在慶祝會中,以真真假假使人笑、歡樂,他以身體的崩解,死後往生為歡笑天們的共住狀態。』在這裡,世尊怎麼說?」
  「夠了!村長!別理會這個,不要問我這個。」
  第二次,表演者村長達拉普達又對世尊說這個:
  「大德!這被我從以前的老師、老師的老師表演者的講說中聽聞:『表演者在舞台中,在慶祝會中,以真真假假使人笑、歡樂,他以身體的崩解,死後往生為歡笑天們的共住狀態。』在這裡,世尊怎麼說?」
  「夠了!村長!別理會這個,不要問我這個。」
  第三次,表演者村長達拉普達又對世尊說這個:
  「大德!這被我從以前的老師、老師的老師表演者的講說中聽聞:『表演者在舞台中,在慶祝會中,以真真假假使人笑、歡樂,他以身體的崩解,死後往生為歡笑天們的共住狀態。』在這裡,世尊怎麼說?」
  「村長!我確實沒得到你的[理解]:『夠了!村長!別理會這個,不要問我這個。』但,我仍將回答你。
  村長!眾生在過去(前世)未離貪,被貪的繫縛繫縛,那些表演者在舞台中,在慶祝會中,以凡能被染之法為他們更多量地服務(堆積);村長!眾生在過去未離瞋,被瞋的繫縛繫縛,那些表演者在舞台中,在慶祝會中,以凡能被憤怒之法為他們更多量地服務;村長!眾生在過去未離癡,被癡的繫縛繫縛,那些表演者在舞台中,在慶祝會中,以凡能被使變愚癡之法為他們更多量地服務,他以自己成為陶醉的、放逸的,使他人陶醉、放逸後,以身體的崩解,死後往生名叫歡笑的地獄那裡
  又,如果他有這樣的見:『表演者在舞台中,在慶祝會中,以真真假假使人笑、歡樂,他以身體的崩解,死後往生為歡笑天們的共住狀態。』那是他的邪見。村長!又,對邪見者來說,我說,男子個人有兩個趣處中某個趣處:地獄或畜生界。」
  在這麼說時,表演者村長達拉普達哭泣、流淚。
  「村長!我沒得到你的這個[理解]:『夠了!村長!別理會這個,不要問我這個。』」
  「大德!我不哭泣這個:凡世尊對我這麼說。大德!而是我被以前的老師、老師的老師表演者長久欺騙、欺瞞、誘拐:『表演者在舞台中,在慶祝會中,以真真假假使人笑、歡樂,他以身體的崩解,死後往生為歡笑天們的共住狀態。』
  大德!太偉大了,大德!太偉大了,大德!猶如扶正顛倒的,或揭開隱藏的,或告知迷路者的道路,或在黑暗中持燈火:『有眼者們看見諸色。』同樣的,法被世尊以種種法門說明。大德!這個我歸依世尊、法、比丘僧團。大德!願我得到在世尊的面前出家,願我得到受具足戒。」
  那時,表演者村長達拉普達得到在世尊的面前出家、受具足戒。
  還有,已受具足戒不久……(中略)然後尊者達拉普達成為眾阿羅漢之一。

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.42.2/ 2. Tālapuṭasuttaṃ
   354. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho tālapuṭo naṭagāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho tālapuṭo naṭagāmaṇi bhagavantaṃ etadavoca– “sutaṃ metaṃ, bhante, pubbakānaṃ ācariyapācariyānaṃ naṭānaṃ bhāsamānānaṃ– ‘yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti, so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatī’ti. Idha bhagavā kimāhā”ti? “Alaṃ, gāmaṇi, tiṭṭhatetaṃ. Mā maṃ etaṃ pucchī”ti. Dutiyampi kho tālapuṭo naṭagāmaṇi bhagavantaṃ etadavoca– “sutaṃ metaṃ, bhante, pubbakānaṃ ācariyapācariyānaṃ naṭānaṃ bhāsamānānaṃ– ‘yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti, so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatī’ti. Idha bhagavā kimāhā”ti? “Alaṃ, gāmaṇi, tiṭṭhatetaṃ. Mā maṃ etaṃ pucchī”ti. Tatiyampi kho tālapuṭo naṭagāmaṇi bhagavantaṃ etadavoca– “sutaṃ metaṃ, bhante, pubbakānaṃ ācariyapācariyānaṃ naṭānaṃ bhāsamānānaṃ– ‘yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti, so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatī’ti. Idha bhagavā kimāhā”ti?
   “Addhā kho tyāhaṃ, gāmaṇi, na labhāmi – ‘alaṃ, gāmaṇi, tiṭṭhatetaṃ, mā maṃ etaṃ pucchī’ti. Api ca tyāhaṃ byākarissāmi. Pubbe kho, gāmaṇi, sattā avītarāgā rāgabandhanabaddhā. Tesaṃ naṭo raṅgamajjhe samajjamajjhe ye dhammā rajanīyā te upasaṃharati bhiyyosomattāya. Pubbe kho, gāmaṇi, sattā avītadosā dosabandhanabaddhā. Tesaṃ naṭo raṅgamajjhe samajjamajjhe ye dhammā dosanīyā te upasaṃharati bhiyyosomattāya. Pubbe kho, gāmaṇi sattā avītamohā mohabandhanabaddhā. Tesaṃ naṭo raṅgamajjhe samajjamajjhe ye dhammā mohanīyā te upasaṃharati bhiyyosomattāya. So attanā matto pamatto pare madetvā pamādetvā kāyassa bhedā paraṃ maraṇā pahāso nāma nirayo tattha upapajjati. Sace kho panassa evaṃdiṭṭhi hoti– ‘yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti, so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatī’ti, sāssa hoti micchādiṭṭhi. Micchādiṭṭhikassa kho panāhaṃ, gāmaṇi, purisapuggalassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi– nirayaṃ vā tiracchānayoniṃ vā”ti.
   Evaṃ vutte, tālapuṭo naṭagāmaṇi, parodi, assūni pavattesi. “Etaṃ kho tyāhaṃ, gāmaṇi, nālatthaṃ– ‘alaṃ, gāmaṇi, tiṭṭhatetaṃ; mā maṃ etaṃ pucchī’”ti. “Nāhaṃ, bhante, etaṃ rodāmi yaṃ maṃ bhagavā evamāha; api cāhaṃ, bhante, pubbakehi ācariyapācariyehi naṭehi dīgharattaṃ nikato vañcito paluddho– ‘yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatī’”ti. “Abhikkantaṃ, bhante, abhikkantaṃ, bhante! Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya– cakkhumanto rūpāni dakkhantīti; evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampadan”ti. Alattha kho tālapuṭo naṭagāmaṇi bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno ca panāyasmā tālapuṭo …pe… arahataṃ ahosīti. Dutiyaṃ.
南北傳經文比對(莊春江作):
  「以真真假假」(saccālikena),菩提比丘長老英譯為「以真實與謊話」(by truth and lies)。
  「名叫歡笑的地獄那裡」(pahāso nāma nirayo tattha),菩提比丘長老英譯為「在『笑的地獄』中」(in the 'Hell of Laughter.')。按:《顯揚真義》說,沒有這種名稱的地獄,這是無間[地獄]的一部份(avīcisseva pana ekasmiṃ koṭṭhāse),他們被如唱歌跳舞的方式折磨。