雜阿含878經[正聞本12936經/佛光本592經](修證相應/雜因誦/如來記說)(莊春江標點)
如是我聞:
一時,
佛住舍衛國祇樹給孤獨園。
爾時,
世尊告諸
比丘:
「有
四正斷,何等為四?一者、
斷斷,二者、
律儀斷,三者、
隨護斷,四者、
修斷。
云何為斷斷?謂:比丘已起惡不善法斷,生欲方便,精勤心攝受,是為斷斷。
云何律儀斷?未起惡不善法不起,生欲、方便、精勤、攝受,是名律儀斷。
云何隨護斷?未起善法令起,生欲、方便、精勤、攝受,是名隨護斷。
云何修斷?已起善法增益
修習,生欲、方便、精勤、攝受,是名修斷。」
爾時,世尊即說偈言:
「斷斷及律儀,隨護與修習,如此四正斷,諸佛之所說。」
佛說此經已,諸比丘聞佛所說,歡喜奉行。
增支部4集69經/勤奮經(莊春江譯)
「
比丘們!有這四種
勤奮,哪四個?
自制的勤奮、
捨斷的勤奮、
修習的勤奮、
隨守護的勤奮。
比丘們!而什麼是自制的勤奮?比丘們!這裡,比丘為了未生起的惡不善法之不生起使意欲生起、努力、發動活力、盡心、勤奮,比丘們!這被稱為自制的勤奮。
比丘們!而什麼是捨斷的勤奮?比丘們!這裡,比丘為了已生起的惡不善法之捨斷使意欲生起、努力、發動活力、盡心、勤奮,比丘們!這被稱為捨斷的勤奮。
比丘們!而什麼是修習的勤奮?比丘們!這裡,比丘為了未生起的善法之生起使意欲生起、努力、發動活力、盡心、勤奮,比丘們!這被稱為修習的勤奮。
比丘們!而什麼是隨守護的勤奮?比丘們!這裡,比丘為了已生起的諸善法之存續、不忘失、增大、成滿、修習圓滿使意欲生起、努力、發動活力、盡心、勤奮,比丘們!這被稱為隨守護的勤奮。
比丘們!這些是四種勤奮。」
「自制與捨斷,修習、隨護,
這四種勤奮,已被
太陽族人教導,
這裡,熱心的比丘以此到達苦的滅盡。」
巴利語經文(台灣嘉義法雨道場流通的word版本)
AN.4.69/ 9. Padhānasuttaṃ
69. “Cattārimāni bhikkhave, padhānāni. Katamāni cattāri? Saṃvarappadhānaṃ, pahānappadhānaṃ, bhāvanāppadhānaṃ, anurakkhaṇā-ppadhānaṃ. Katamañca, bhikkhave, saṃvarappadhānaṃ? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, saṃvarappadhānaṃ.
“Katamañca, bhikkhave, pahānappadhānaṃ? Idha, bhikkhave, bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, pahānappadhānaṃ.
“Katamañca, bhikkhave, bhāvanāppadhānaṃ? Idha, bhikkhave, bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, bhāvanāppadhānaṃ.
“Katamañca, bhikkhave, anurakkhaṇāppadhānaṃ? Idha, bhikkhave, bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, anurakkhaṇāppadhānaṃ. Imāni kho, bhikkhave, cattāri padhānānī”ti.
“Saṃvaro ca pahānañca, bhāvanā anurakkhaṇā;
Ete padhānā cattāro, desitādiccabandhunā.
Yo hi bhikkhu idhātāpī, khayaṃ dukkhassa pāpuṇe”ti. Navamaṃ.