雜阿含871經[正聞本12900-12920經/佛光本585經](天相應/雜因誦/如來記說)(莊春江標點)
如是我聞:
一時,
佛住舍衛國祇樹給孤獨園。
爾時,
世尊告諸
比丘:
「有
風雲天作是念:『我今欲以神力遊戲。』如是念時,風雲則起。」
如風雲天,如是,焰電天、雷震天、雨天、晴天、寒天、熱天亦如是說。
佛說此經已,諸比丘聞佛所說,歡喜奉行。
[如佛]說,如是,
異比丘問佛、佛問諸比丘亦如是說。
相應部32相應53經/寒雲經(雲相應/蘊篇/如來記說)(莊春江譯)
起源於舍衛城。
在一旁坐下的那位
比丘對
世尊說這個:
「
大德!什麼因、什麼
緣,以那個有時變寒呢?」
「比丘!有名叫寒雲的天神,每當祂們這麼想:『
讓我們住於自己的喜樂。』時,隨從祂們的心願後變寒。比丘!這是因、這是緣,以那個有時變寒。」
相應部32相應54經/熱雲經(雲相應/蘊篇/如來記說)(莊春江譯)
起源於舍衛城。
在一旁坐下的那位
比丘對
世尊說這個:
「
大德!什麼因、什麼緣,以那個有時變熱呢?」
「比丘!有名叫熱雲的天神,每當祂們這麼想:『
讓我們住於自己的喜樂。』時,隨從祂們的心願後變熱。比丘!這是因、這是緣,以那個有時變熱。」
相應部32相應55經/黑雲經(雲相應/蘊篇/如來記說)(莊春江譯)
起源於舍衛城。
在一旁坐下的那位
比丘對
世尊說這個:
「
大德!什麼因、什麼緣,以那個有時變黑呢?」
「比丘!有名叫黑雲的天神,每當祂們這麼想:『
讓我們住於自己的喜樂。』時,隨從祂們的心願後變黑。比丘!這是因、這是緣,以那個有時變黑。」
相應部32相應56經/風雲經(雲相應/蘊篇/如來記說)(莊春江譯)
起源於舍衛城。
在一旁坐下的那位
比丘對
世尊說這個:
「
大德!什麼因、什麼緣,以那個有時有風呢?」
「比丘!有名叫
風雲的天神,當祂們這麼想:『
讓我們住於自己的喜樂。』時,隨從祂們的心願後有風。比丘!這是因、這是緣,以那個有時有風。」
相應部32相應57經/雨雲經(雲相應/蘊篇/如來記說)(莊春江譯)
起源於舍衛城。
在一旁坐下的那位
比丘對
世尊說這個:
「
大德!什麼因、什麼緣,以那個有時有雨呢?」
「比丘!有名叫雨雲的天神,每當祂們這麼想:『
讓我們住於自己的喜樂。』時,隨從祂們的心願後有雨。比丘!這是因、這是緣,以那個有時有雨。」
五十七經終了。
雲相應完成,其
攝頌:
「概要與善行,布施之資助五十則,
寒、熱與黑,風、雨雲。」
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.32.53/ 53. Sītavalāhakasuttaṃ
602. Sāvatthinidānaṃ Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca– “ko nu kho, bhante, hetu, ko paccayo, yenekadā sītaṃ hotī”ti? “Santi, bhikkhu, sītavalāhakā nāma devā. Tesaṃ yadā evaṃ hoti– ‘yaṃnūna mayaṃ sakāya ratiyā vaseyyāmā’ti, tesaṃ taṃ cetopaṇidhimanvāya sītaṃ hoti. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yenekadā sītaṃ hotī”ti. Tepaññāsamaṃ.
SN.32.54/ 54. Uṇhavalāhakasuttaṃ
603. Sāvatthinidānaṃ Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca– “ko nu kho, bhante, hetu, ko paccayo, yenekadā uṇhaṃ hotī”ti? “Santi, bhikkhu, uṇhavalāhakā nāma devā. Tesaṃ yadā evaṃ hoti– ‘yaṃnūna mayaṃ sakāya ratiyā vaseyyāmā’ti, tesaṃ taṃ cetopaṇidhimanvāya uṇhaṃ hoti. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yenekadā uṇhaṃ hotī”ti. Catupaññāsamaṃ.
SN.32.55/ 55. Abbhavalāhakasuttaṃ
604. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – “ko nu kho, bhante, hetu, ko paccayo, yenekadā abbhaṃ hotī”ti? “Santi, bhikkhu, abbhavalāhakā nāma devā. Tesaṃ yadā evaṃ hoti– ‘yaṃnūna mayaṃ sakāya ratiyā vaseyyāmā’ti, tesaṃ taṃ cetopaṇidhimanvāya abbhaṃ hoti. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yenekadā abbhaṃ hotī”ti. Pañcapaññāsamaṃ.
SN.32.56/ 56. Vātavalāhakasuttaṃ
605. Sāvatthinidānaṃ Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca– “ko nu kho, bhante, hetu, ko paccayo, yenekadā vāto hotī”ti? “Santi, bhikkhu, vātavalāhakā nāma devā. Tesaṃ yadā evaṃ hoti– ‘yaṃnūna mayaṃ sakāya ratiyā vaseyyāmā’ti, tesaṃ taṃ cetopaṇidhimanvāya vāto hoti. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yenekadā vāto hotī”ti. Chappaññāsamaṃ.
SN.32.57/ 57. Vassavalāhakasuttaṃ
606. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca “ko nu kho, bhante, hetu, ko paccayo, yenekadā devo vassatī”ti? “Santi, bhikkhu, vassavalāhakā nāma devā. Tesaṃ yadā evaṃ hoti– ‘yaṃnūna mayaṃ sakāya ratiyā vaseyyāmā’ti, tesaṃ taṃ cetopaṇidhimanvāya devo vassati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yenekadā devo vassatī”ti. Sattapaññāsamaṃ.
Sattapaññāsasuttantaṃ niṭṭhitaṃ.
Valāhakasaṃyuttaṃ samattaṃ.
Tassuddānaṃ–
Suddhikaṃ sucaritañca dānūpakārapaññāsaṃ;
Sītaṃ uṇhañca abbhañca vātavassavalāhakāti.