北傳:雜阿含854經 南傳:相應部55相應10經 關涉主題:譬喻/法的鏡子‧其它/各種聖者 (更新)
雜阿含854經[正聞本1158經/佛光本866經](不壞淨相應/道品誦/修多羅)(莊春江標點)
  如是我聞
  一時住那梨迦聚落繁耆迦精舍。
  爾時,那梨迦聚落多人命終。
  時,有眾多比丘著衣持鉢,入那梨迦聚落乞食,聞那梨迦聚落罽迦舍優婆塞命終,尼迦吒、佉楞迦羅、迦多梨沙、婆闍露、優婆闍露、梨色吒、阿梨色吒、跋陀羅、須跋陀羅、耶舍耶輸陀、耶舍欝多羅悉皆命終,聞已,還精舍,舉衣鉢,洗足已,詣佛所,稽首佛足,退坐一面,白佛言:
  「世尊!我等眾多比丘晨朝入那梨迦聚落乞食,聞罽迦舍優婆塞等命終,世尊!彼等命終,當生何處?」
  佛告諸比丘:
  「彼罽迦舍等,已斷五下分結,得阿那含,於天上般涅槃,不復還生此世。」
  諸比丘白佛:
  「世尊!復有過二百五十優婆塞命終,復有五百優婆塞於此那梨迦聚落命終,皆五下分結盡,得阿那含,於彼天上般涅槃,不復還生此世?復有過二百五十優婆塞命終,皆三結盡,貪、恚、癡薄,得斯陀含,當受一生,究竟苦邊?此那梨迦聚落復有五百優婆塞,於此那梨迦聚落命終,三結盡,得須陀洹,不墮惡趣法,決定正向三菩提七有天人往生,究竟苦邊?」
  佛告諸比丘:
  「汝等隨彼命終、彼命終而問者,徒勞耳!非是如來所樂答者。
  夫生者有死,何足為奇!如來出世及不出世,法性常住,彼如來自知成等正覺,顯現、演說、分別、開示,所謂:是事有故,是事有,是事起故,是事起:緣無明有行……乃至緣生有老、病、死、憂、悲、、苦,如是,苦陰集;無明滅則行滅……乃至生滅則老、病、死、憂、悲、惱、苦滅,如是,苦陰滅。
  今當為汝說法鏡經,諦聽!善思!當為汝說。
  何等為法鏡經?謂:聖弟子於佛不壞淨,於法、僧不壞淨,聖戒成就。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部55相應10經/磚屋經第三(入流相應/大篇/修多羅)(莊春江譯)
  在一旁坐下的尊者阿難對世尊說這個:
  「大德!名叫大鹿的優婆塞在親戚村死了,他的趣處是什麼?來世是什麼?大德!名叫迦哩巴的優婆塞在親戚村已命終……(中略)大德!名叫尼迦達的優婆塞在親戚村已命終……(中略)大德!名叫迦低沙哈的優婆塞在親戚村已命終……(中略)大德!名叫滿足的優婆塞在親戚村已命終……(中略)大德!名叫善滿足的優婆塞在親戚村已命終……(中略)大德!名叫吉祥的優婆塞在親戚村已命終……(中略)大德!名叫善吉祥的優婆塞在親戚村已命終,他的趣處是什麼?來世是什麼?」
  「阿難!已命終的大鹿優婆塞以五下分結的滅盡,成為化生者、在那裡般涅槃者、不從那個世間返還者。阿難!已命終的迦哩巴優婆塞……(中略)阿難!已命終的尼迦達優婆塞……(中略)阿難!已命終的迦低沙哈優婆塞……(中略)阿難!已命終的滿足優婆塞……(中略)阿難!已命終的善滿足優婆塞……(中略)阿難!已命終的吉祥優婆塞……(中略)阿難!已命終的善吉祥優婆塞以五下分結的滅盡,成為化生者、在那裡般涅槃者、不從那個世間返還者。(全都應作同一去處)
  阿難!超過五十位在親戚村死去的優婆塞以五下分結的滅盡,成為化生者、在那裡般涅槃者、不從那個世間返還者。
  阿難!九十多位在親戚村死去的優婆塞以三結的遍盡,以貪、瞋、癡薄的狀態,為一來者,只回來這個世間一次後,將作苦的終結。
  阿難!五百零六位在親戚村死去的優婆塞以三結的遍盡,為入流者、不墮惡趣法者、決定者正覺為彼岸者
  阿難!又,這非不可思議:凡生為人的會命終。如果在每一位已命終時,來見我後你們詢問這件事,阿難!這對如來也會是傷害。阿難!因此,在這裡,我將教導名叫法鏡法的教說,凡具備的聖弟子,當希望時,就以自己對自己記說:『我是地獄已盡者,畜生界已盡者,餓鬼界已盡者,苦界惡趣下界已盡者,我是入流者、不墮惡趣法者、決定者、正覺為彼岸者。』
  阿難!而什麼是法鏡之法的教說,凡具備的聖弟子,當希望時,就以自己對自己記說:『我是地獄已盡者,畜生界已盡者,餓鬼界已盡者,苦界、惡趣、下界已盡者,我是入流者、不墮惡趣法者、決定者、正覺為彼岸者。』呢?阿難!這裡,聖弟子在佛上具備不壞淨:『像這樣,那位世尊是……(中略)天-人們的大師佛陀世尊。』在法上……(中略)在僧團上……(中略)具備聖者所愛諸戒:無毀壞的……(中略)轉起定的。阿難!這是那個法鏡之法的教說,凡具備的聖弟子,當希望時,就以自己對自己記說:『我是地獄已盡者,畜生界已盡者,餓鬼界已盡者,苦界、惡趣、下界已盡者,我是入流者、不墮惡趣法者、決定者、正覺為彼岸者。』」[DN.16, 156段]
  竹門品第一,其攝頌
  「王、立足處、長壽,舍利弗二則,
   侍從官、竹門人,磚屋三則。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.55.10/(10) Tatiyagiñjakāvasathasuttaṃ
   1006. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca– “kakkaṭo nāma, bhante, ñātike upāsako kālaṅkato; tassa kā gati, ko abhisamparāyo? Kaḷibho nāma, bhante, ñātike upāsako …pe… nikato nāma, bhante, ñātike upāsako …pe… kaṭissaho nāma, bhante, ñātike upāsako …pe… tuṭṭho nāma, bhante, ñātike upāsako …pe… santuṭṭho nāma, bhante, ñātike upāsako …pe… bhaddo nāma, bhante, ñātike upāsako …pe… subhaddo nāma, bhante, ñātike upāsako kālaṅkato; tassa kā gati ko abhisamparāyo”ti?
   “Kakkaṭo ānanda, upāsako kālaṅkato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Kaḷibho, ānanda …pe… nikato, ānanda …pe… kaṭissaho, ānanda pe… tuṭṭho, ānanda …pe… santuṭṭho, ānanda …pe… bhaddo, ānanda …pe… subhaddo, ānanda, upāsako kālaṅkato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. (sabbe ekagatikā kātabbā).
   “Paropaññāsa, ānanda, ñātike upāsakā kālaṅkatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikanavuti, ānanda, ñātike upāsakā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino; sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Chātirekāni kho, ānanda, pañcasatāni ñātike upāsakā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.
   “Anacchariyaṃ kho panetaṃ, ānanda, yaṃ manussabhūto kālaṃ kareyya; tasmiṃ tasmiṃ ce maṃ kālaṅkate upasaṅkamitvā etamatthaṃ paṭipucchissatha. Vihesā pesā, ānanda, assa tathāgatassa. Tasmātihānanda, dhammādāsaṃ nāma dhammapariyāyaṃ desessāmi; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”.
   “Katamo ca so, ānanda, dhammādāso dhammapariyāyo; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”.
   “Idhānanda ariyasāvako buddhe aveccappasādena samannāgato hoti– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme …pe… saṅghe …pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṃvattanikehi. Ayaṃ kho so, ānanda, dhammādāso dhammapariyāyo; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya– ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”ti. Dasamaṃ.
   Veḷudvāravaggo paṭhamo.
   Tassuddānaṃ–
   Rājā ogadhadīghāvu, sāriputtāpare duve;
   Thapatī veḷudvāreyyā, giñjakāvasathe tayoti.
南北傳經文比對(莊春江作):