雜阿含850經[正聞本1154經/佛光本862經](不壞淨相應/道品誦/修多羅)(莊春江標點)
如是我聞:
一時,
佛住舍衛國祇樹給孤獨園。
爾時,
世尊告諸
比丘:
「有四種諸天天道,未淨眾生令淨,已淨者增其淨,何等為四?謂
聖弟子念如來事:『如是,如來、應、
等正覺、
明行足、
善逝、
世間解、
無上士調御丈夫、
天人師、佛、世尊。』彼聖弟子念如來事已,
心[離]貪欲纏,瞋恚、愚癡纏,其心正直念如來事,是聖弟子得法流水、得義流水、得念如來
饒益隨喜;隨喜已生歡悅;歡悅已身
猗息;
身猗息已覺受樂;覺受樂已
三昧定;三昧定已,是聖弟子作如是學:『何等為諸天天道?』『復作是念:我聞無恚為上諸天天道,我從今日,於諸世間不起瞋恚,純一、滿淨諸天天道。』
如是法、僧、聖戒成就亦如是說。」
佛說此經已,諸比丘聞佛所說,歡喜奉行。
相應部55相應35經/天路經第二(入流相應/大篇/修多羅)(莊春江譯)
「比丘們!為了未清淨眾生之清淨、為了未淨化眾生之淨化,有這四個諸天的天路,哪四個?
比丘們!這裡,聖弟子在佛上具備
不壞淨:『像這樣,那位世尊是……(中略)天-人們的大師、佛陀、世尊。』他像這樣深慮:『什麼是諸天的天路呢?』他這麼知道:『我聽聞現在無瞋害的諸天是最上的,而我不傷害任何懦弱者或堅強者,我確實住於具備諸天路之法。』為了未清淨眾生之清淨、為了未淨化眾生之淨化,這是第一個諸天的天路。
再者,比丘們!聖弟子具備對法……(中略)對
僧團……(中略)。
再者,比丘們!聖弟子具備聖者所愛諸戒:無毀壞的……(中略)轉起定的。他像這樣深慮:『什麼是諸天的天路呢?』他這麼知道:『我聽聞現在無瞋害的諸天是最上的,而我不傷害任何懦弱者或堅強者,我確實住於具備諸天路之法。』為了未清淨眾生之清淨、為了未淨化眾生之淨化,這是第四個諸天的天路。
比丘們!為了未清淨眾生之清淨、為了未淨化眾生之淨化,這些是四個諸天的天路。」
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.55.35/(5) Dutiyadevapadasuttaṃ
1031. “Cattārimāni, bhikkhave, devānaṃ devapadāni avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.
“Katamāni cattāri? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti. So iti paṭisañcikkhati– ‘kiṃ nu kho devānaṃ devapadan’ti? So evaṃ pajānāti– ‘abyābajjhaparame khvāhaṃ etarahi deve suṇāmi. Na ca kho panāhaṃ kiñci byābādhemi tasaṃ vā thāvaraṃ vā. Addhāhaṃ devapadadhammasamannāgato viharāmī’”ti. Idaṃ paṭhamaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.
“Puna caparaṃ, bhikkhave, ariyasāvako dhamme …pe… saṅghe …pe…
“Puna caparaṃ, bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṃvattanikehi. So iti paṭisañcikkhati– ‘kiṃ nu kho devānaṃ devapadan’ti So evaṃ pajānāti– ‘abyābajjhaparame khvāhaṃ etarahi deve suṇāmi. Na kho panāhaṃ kiñci byābādhemi tasaṃ vā thāvaraṃ vā. Addhāhaṃ devapadadhammasamannāgato viharāmī’ti. Idaṃ catutthaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya. Imāni kho, bhikkhave, cattāri devānaṃ devapadāni avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāyā”ti. Pañcamaṃ.