雜阿含847經[正聞本1151經/佛光本859經](不壞淨相應/道品誦/修多羅)(莊春江標點)
如是我聞:
一時,
佛住舍衛國祇樹給孤獨園。
爾時,
世尊告諸
比丘:
「有四種諸天天道,未淨眾生令淨,已淨者重令淨,何等為四?謂:
聖弟子於佛
不壞淨,於法、僧不壞淨,聖戒成就,是名四種諸天天道,未淨眾生令淨,已淨者重令淨。」
佛說此經已,諸比丘聞佛所說,歡喜奉行
相應部55相應34經/天路經第一(入流相應/大篇/修多羅)(莊春江譯)
起源於舍衛城。
「比丘們!為了未清淨眾生之清淨、為了未淨化眾生之淨化,有這四個諸天的天路,哪四個?
比丘們!這裡,聖弟子在佛上具備不壞淨:『像這樣,那位世尊是……(中略)天-人們的大師、佛陀、世尊。』為了未清淨眾生之清淨、為了未淨化眾生之淨化,這是第一個諸天的天路。
再者,比丘們!聖弟子具備對法……(中略)對
僧團……(中略)。
再者,比丘們!聖弟子具備聖者所愛諸戒:無毀壞的……(中略)轉起定的。為了未清淨眾生之清淨、為了未淨化眾生之淨化,這是第四個諸天的天路。
比丘們!為了未清淨眾生之清淨、為了未淨化眾生之淨化,這些是四個諸天的天路。」
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.55.34/(4) Paṭhamadevapadasuttaṃ
1030. Sāvatthinidānaṃ Cattārimāni, bhikkhave, devānaṃ devapadāni avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.
Katamāni cattāri? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti. Idaṃ paṭhamaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.
“Puna caparaṃ, bhikkhave, ariyasāvako dhamme …pe… saṅghe …pe…
“Puna caparaṃ, bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṃvattanikehi. Idaṃ catutthaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya. Imāni kho, bhikkhave, cattāri devānaṃ devapadāni avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāyā”ti. Catutthaṃ.