雜阿含845經[正聞本1148經/佛光本857經](不壞淨相應/道品誦/修多羅)(莊春江標點)
如是我聞:
一時,
佛住舍衛國祇樹給孤獨園。
爾時,
世尊告諸
比丘:
「若比丘於五恐怖怨對休息,三事決定不生疑惑,如實知見賢聖正道,彼
聖弟子能自
記說:『地獄、畜生、
餓鬼惡趣已盡,得
須陀洹,不墮惡趣法,
決定,
正向三菩提,
七有天人往生,
究竟苦邊。』
何等為五恐怖怨對休息?若殺生因緣罪,怨對恐怖生,若離殺生者,彼殺生罪怨對因緣生恐怖休息;若偷盜、
邪淫、
妄語、飲酒罪,怨對因緣生恐怖,彼若離偷盜、邪淫、妄語、飲酒罪,怨對者因緣恐怖休息,是名罪怨對因緣生五恐怖休息。
何等為三事決定不生疑惑?謂:於佛決定離於疑惑;於法、僧決定離疑惑,是名三法決定離疑惑。
何等名為聖道如實知見?謂:此苦聖諦如實知,此苦集聖諦、此苦滅聖諦、此苦
滅道跡聖諦如實知,是名聖道如實知見。
若於此五恐怖罪怨對休息,於三法決定離疑惑,於聖{意}[道]如實知見,是聖弟子能自記說:『我地獄盡,畜生、餓鬼惡趣盡,得須陀洹,不墮惡趣法,決定,正趣三菩提,七有天人往生,究竟苦邊。』」
佛說此經已,諸比丘聞佛所說,歡喜奉行。
相應部12相應42經/五恐怖與怨恨經第二(因緣相應/因緣篇/修多羅)(莊春江譯)
住在舍衛城……(中略)。
「
比丘們!當
聖弟子的五恐怖與怨恨被平息,與具備四
入流支,以及他的聖方法(理趣)被慧善見、善洞察,當他希望時,就能以自己
記說自己:『我是地獄已盡者,畜生界已盡者,
餓鬼界已盡者,
苦界、
惡趣、
下界已盡者,我是
入流者、不墮惡趣法者、
決定者、
正覺為彼岸者。』[SN.55.29]
哪五個恐怖與怨恨被平息?比丘們!凡殺生者……(中略)比丘們!凡為
邪淫者……(中略)比丘們!凡為
妄語者……(中略)比丘們!凡為榖酒、果酒、
酒放逸處者……(中略)。這些是他的五個恐怖與怨恨被平息。
具備哪四入流支?比丘們!這裡,聖弟子對佛……(中略)對法……對
僧團……具備聖者所愛諸戒……具備這四入流支。
什麼是以及他的聖方法被慧善見、善洞察?比丘們!這裡,就徹底地
如理作意緣起……(中略)[SN.12.41]。這是他的聖方法(理趣)被慧善見、善洞察。
「比丘們!當聖弟子的五恐怖與怨恨被平息,與具備四入流支,以及他的聖方法(理趣)被慧善見、善洞察,當他希望時,就能以自己記說自己:『我是地獄已盡者,畜生界已盡者,餓鬼界已盡者,苦界、惡趣、下界已盡者,我是入流者、不墮惡趣法者、決定者、正覺為彼岸者。』」[AN.9.28]
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.12.42/(2). Dutiyapañcaverabhayasuttaṃ
42. Sāvatthiyaṃ viharati …pe… “yato kho, bhikkhave, ariyasāvakassa pañca bhayāni verāni vūpasantāni honti, catūhi ca sotāpattiyaṅgehi samannāgato hoti, ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya– ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano’”ti.
“Katamāni pañca bhayāni verāni vūpasantāni honti? Yaṃ, bhikkhave, pāṇātipātī …pe… yaṃ, bhikkhave, adinnādāyī …pe… yaṃ, bhikkhave, kāmesumicchācārī… yaṃ, bhikkhave, musāvādī… yaṃ, bhikkhave, surāmerayamajjapamādaṭṭhāyī …pe… imāni pañca bhayāni verāni vūpasantāni honti.
“Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti? Idha, bhikkhave, ariyasāvako buddhe …pe… dhamme… saṅghe… ariyakantehi sīlehi samannāgato hoti. Imehi catūhi sotāpattiyaṅgehi samannāgato hoti.
“Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho Idha, bhikkhave, ariyasāvako paṭiccasamuppādaññeva sādhukaṃ yoniso manasi karoti …pe… ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho.
“Yato kho, bhikkhave, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi ca catūhi sotāpattiyaṅgehi samannāgato hoti, ayañcassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya– ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano’”ti. Dutiyaṃ.