雜阿含840經[正聞本1143經/佛光本852經](不壞淨相應/道品誦/修多羅)(莊春江標點)
次經亦如上說,差別者:
「若於佛
不壞淨成就者……法……僧……慳垢纏眾生,離慳垢心,在家而住,解脫心施,常行樂施,常樂於捨,行平等施……聖戒成就……。」
佛說此經已,諸
比丘聞佛所說,歡喜奉行。
相應部55相應32經/福德之流出經第二(入流相應/大篇/修多羅)(莊春江譯)
「
比丘們!有這四個
福德之流出、善之流出、安樂之食,哪四個?
比丘們!這裡,
聖弟子在佛上具備
不壞淨:『像這樣,那位
世尊……(中略)
天-人們的大師、
佛陀、世尊。』這是第一個福德之流出、善之流出、安樂之食。
再者,比丘們!聖弟子具備對法……(中略)對
僧團……(中略)。
再者,比丘們!聖弟子以離慳垢之心住於在家,是
自由施捨者,親手施與者、樂於棄捨者、回應乞求者、
樂於布施物均分者。這是第四個福德之流出、善之流出、安樂之食。
比丘們!這些是四個福德之流出、善之流出、安樂之食。」
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.55.32/(2) Dutiyapuññābhisandasuttaṃ
1028. “Cattārome, bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti. Ayaṃ paṭhamo puññābhisando kusalābhisando sukhassāhāro.
“Puna caparaṃ, bhikkhave, ariyasāvako dhamme …pe… saṅghe …pe…
“Puna caparaṃ, bhikkhave, ariyasāvako vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Ayaṃ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho, bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā”ti. Dutiyaṃ.