北傳:雜阿含834經 南傳:相應部55相應44經 關涉主題:其它/四不壞淨的利益 (更新)
雜阿含834經[正聞本1137經/佛光本846經](不壞淨相應/道品誦/修多羅)(莊春江標點)
  如是我聞
  一時住毘舍離國獼猴池側重閣講堂。
  爾時,世尊告諸比丘
  「若聖弟子成就四不壞淨者,不於人中貧活而活,不寒乞自然富足,何等為四?謂:於佛不壞淨成就,法,僧、聖戒不壞淨成就。
  是故,比丘當如是學:『我當成就於佛不壞淨,法,僧不壞淨,聖戒成就。』」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部55相應44經/大富者經第一(入流相應/大篇/修多羅)(莊春江譯)
  「比丘們!具備四法的聖弟子被稱為『富裕者、大富者、大財富者』,哪四個?比丘們!這裡,聖弟子在佛上具備不壞淨:『像這樣,那位世尊是……(中略)天-人們的大師佛陀、世尊。』在法上……(中略)在僧團上……(中略)具備聖者所愛諸戒:無毀壞的……(中略)轉起定的。
  比丘們!具備這四法的聖弟子被稱為『富裕者、大富者、大財富者』。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.55.44/(4) Paṭhamamahaddhanasuttaṃ
   1040. “Catūhi bhikkhave, dhammehi samannāgato ariyasāvako ‘aḍḍho mahaddhano mahābhogo’ti vuccati.
   “Katamehi catūhi? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti; dhamme …pe… saṅghe …pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṃvattanikehi. Imehi kho, bhikkhave, catūhi dhammehi samannāgato ariyasāvako ‘aḍḍho mahaddhano mahābhogo’ti vuccatī”ti. Catutthaṃ.
南北傳經文比對(莊春江作):