北傳:雜阿含827經 南傳:增支部3集84經, 增支部3集93經 關涉主題:譬喻/耕田播種、孵雞蛋 (更新)
雜阿含827經[正聞本1118經/佛光本839經](學相應/道品誦/修多羅)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘
  「譬如:田夫有三種作田,隨時善作,何等為三?謂:彼田夫隨時耕磨、隨時溉灌、隨時下種。彼田夫隨時耕磨、溉灌、下種已,不作是念:『欲令今日生長,今日果實,今日成熟;若明日、後日也。』諸比丘!然,彼長者耕田、溉灌、下種已,不作是念:『今日生長,果實成熟;若明日、若復後日。』而彼種子已入地中,則自隨時生長,果實成熟。
  如是,比丘!於此三學隨時善學,謂:善戒學、善意學、善慧學已,不作是念:『欲令我今日得不起諸漏,心善解脫;若明日,若後日。』不作是念:『自然神力,能令今日、若明日、後日不起諸漏,心善解脫。』彼已隨時增上戒學、增上意學、增上慧學已,隨彼時節,自得不起諸漏,心善解脫。
  譬如:比丘!伏雞生卵,若十乃至十二,隨時消息,冷暖愛護,彼伏雞不作是念:『我今日、若明日、後日,當以口啄,若以{瓜}[爪]刮,令其兒安隱得生。』然,其伏雞善伏其子,愛護隨時,其子自然安隱得生。
  如是,比丘!善學三學,隨其時節,自得不起諸漏,心善解脫。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

增支部3集84經/田經(莊春江譯)
  「比丘們!有這三種農夫屋主預先應做的工作,哪三種?
  比丘們!這裡,農夫屋主先作田的善耕、善耙勻;先作田的善耕、善耙勻後,正時地播種;正時地播種後,適時地灌溉與排水,這些是農夫屋主的三種預先應做工作。同樣的,比丘們!有這三種比丘預先應做的工作,哪三種?增上戒學之受持增上心學之受持、增上慧學之受持,這些是比丘的三種預先應做工作。
  比丘們!因此,在這裡,應該被這麼學:『我們要在增上戒學之受持上有強烈的欲意,我們要在增上心學之受持上有強烈的欲意,我們要在增上慧學之受持上有強烈的欲意。』比丘們!應該被你們這麼學。」

增支部3集93經/緊急經(莊春江譯)
  「比丘們!有這三種農夫屋主緊急應做的工作,哪三種?
  比丘們!這裡,農夫屋主迅速作田的善耕、善耙勻;迅速作田的善耕、善耙勻後,迅速播種;迅速播種後,迅速灌溉與排水,這些是農夫屋主的三種緊急應做工作。
  比丘們!那位農夫屋主沒有神通或威力:『令我的穀物就在今天生出!令它們就在明天成熟(胎)!令它們就在後天結穗(熟)!』比丘們!但那位農夫屋主的那些穀物隨時節變化,有生出、成熟、結穗之時。同樣的,比丘們!有這三種比丘緊急應做的工作,哪三種?增上戒學之受持增上心學之受持、增上慧學之受持,這些是比丘的三種緊急應做工作。
  比丘們!那位比丘沒有神通或威力:『令我的心就在今天不執取後從諸被解脫!或明天或後天。』比丘們!而有那個時後:凡當那位比丘學增上戒時,及當學增上心時,及學當增上慧時,不執取後心從諸被解脫。
  比丘們!因此,在這裡,應該被這麼學:『我們要在增上戒學之受持上有強烈的欲意,要在增上心學之受持上有強烈的欲意,要在增上慧學之受持上有強烈的欲意。』比丘們!應該被你們這麼學。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
AN.3.84/ 3. Khettasuttaṃ
   84. “Tīṇimāni, bhikkhave, kassakassa gahapatissa pubbe karaṇīyāni. Katamāni tīṇi? Idha, bhikkhave, kassako gahapati paṭikacceva khettaṃ sukaṭṭhaṃ karoti sumatikataṃ. Paṭikacceva khettaṃ sukaṭṭhaṃ karitvā sumatikataṃ kālena bījāni patiṭṭhāpeti. Kālena bījāni patiṭṭhāpetvā samayena udakaṃ abhinetipi apanetipi. Imāni kho, bhikkhave, tīṇi kassakassa gahapatissa pubbe karaṇīyāni.
   “Evamevaṃ kho, bhikkhave, tīṇimāni bhikkhussa pubbe karaṇīyāni. Katamāni tīṇi? Adhisīlasikkhāsamādānaṃ, adhicittasikkhāsamādānaṃ, adhipaññāsikkhāsamādānaṃ– imāni kho, bhikkhave, tīṇi bhikkhussa pubbe karaṇīyāni.
   “Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ– ‘tibbo no chando bhavissati adhisīlasikkhāsamādāne, tibbo no chando bhavissati adhicittasikkhāsamādāne, tibbo no chando bhavissati adhipaññāsikkhāsamādāne’ti. Evañhi vo, bhikkhave, sikkhitabban”ti. Tatiyaṃ.

AN.3.93(另版AN.3.92)/ 1. Accāyikasuttaṃ
   93. “Tīṇimāni bhikkhave, kassakassa gahapatissa accāyikāni karaṇīyāni. Katamāni tīṇi? Idha, bhikkhave, kassako gahapati sīghaṃ sīghaṃ khettaṃ sukaṭṭhaṃ karoti sumatikataṃ. Sīghaṃ sīghaṃ khettaṃ sukaṭṭhaṃ karitvā sumatikataṃ sīghaṃ sīghaṃ bījāni patiṭṭhāpeti. Sīghaṃ sīghaṃ bījāni patiṭṭhāpetvā sīghaṃ sīghaṃ udakaṃ abhinetipi apanetipi. Imāni kho, bhikkhave, tīṇi kassakassa gahapatissa accāyikāni karaṇīyāni. Tassa kho taṃ, bhikkhave, kassakassa gahapatissa natthi sā iddhi vā ānubhāvo vā– ‘ajjeva me dhaññāni jāyantu, sveva gabbhīni hontu, uttarasveva paccantū’ti. Atha kho, bhikkhave, hoti so samayo yaṃ tassa kassakassa gahapatissa tāni dhaññāni utupariṇāmīni jāyantipi gabbhīnipi honti paccantipi.
   “Evamevaṃ kho, bhikkhave, tīṇimāni bhikkhussa accāyikāni karaṇīyāni. Katamāni tīṇi? Adhisīlasikkhāsamādānaṃ, adhicittasikkhāsamādānaṃ, adhipaññāsikkhāsamādānaṃ– imāni kho, bhikkhave, tīṇi bhikkhussa accāyikāni karaṇīyāni. Tassa kho taṃ, bhikkhave, bhikkhuno natthi sā iddhi vā anubhāvo vā– ‘ajjeva me anupādāya āsavehi cittaṃ vimuccatu sve vā uttarasve vā’ti. Atha kho, bhikkhave, hoti so samayo yaṃ tassa bhikkhuno adhisīlampi sikkhato adhicittampi sikkhato adhipaññampi sikkhato anupādāya āsavehi cittaṃ vimuccati.
   “Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ– ‘tibbo no chando bhavissati adhisīlasikkhāsamādāne, tibbo chando bhavissati adhicittasikkhāsamādāne tibbo chando bhavissati adhipaññāsikkhāsamādāne’ti. Evañhi vo, bhikkhave, sikkhitabban”ti. Paṭhamaṃ.
南北傳經文比對(莊春江作):
  「隨時」,南傳作「正時地」(Kālena,另翻譯為「適時地;以時」),菩提比丘長老英譯為「在適當的時候」(at the proper time)。