北傳:雜阿含825經 南傳:小部/如是語46經 關涉主題:(略) (更新)
雜阿含825經[正聞本1113經/佛光本837經](學相應/道品誦/修多羅)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘
  「學戒多福利,住智慧為上,解脫堅固,念為增上。若比丘學戒福利,智慧為上,解脫堅固,念增上已,令三學滿足,何等為三?謂:增上戒學,增上意學,增上慧學。」
  爾時,世尊即說偈言:
  「學戒隨福利,專思三昧禪,智慧為最上,現生之最後,牟尼持後邊,降魔度彼岸。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

小部/如是語46經/學的效益經(二集篇)(莊春江譯)
  我聽到「這世尊所說的、阿羅漢所說的」:
  比丘們!請你們住於學的效益、慧的更上、解脫的核心、念的增上,比丘們!當你們住於學的效益、慧的更上、解脫的核心、念的增上時,則二果其中之一果能被預期:當生完全智,或在存在有餘依時,為阿那含位。」
  這是世尊之語的義理。
  在那裡,這被如是(像這樣)說:
  「已完成為不退失法,慧的更上為看見生的滅盡者,
   那位牟尼確實是持最後身者,我說捨棄死神(魔)後已到達老的彼岸
   因此總是愛好禪定者為入定者,熱心者為看見生的滅盡者,
   征服魔軍後,比丘們!請你們成為到達生與死的彼岸者。」
  「這義理也被世尊說,如是(像這樣)被我聽聞。」

巴利語經文(Vipassana Research Institute版)
KN/It.46/9. Sikkhānisaṃsasuttaṃ
  46. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
  ‘‘Sikkhānisaṃsā , bhikkhave, viharatha paññuttarā vimuttisārā satādhipateyyā. Sikkhānisaṃsānaṃ, bhikkhave, viharataṃ paññuttarānaṃ vimuttisārānaṃ satādhipateyyānaṃ dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
  ‘‘Paripuṇṇasikkhaṃ [paripuṇṇasekhaṃ (sī.), paripuṇṇasekkhaṃ (syā.)] apahānadhammaṃ, paññuttaraṃ jātikhayantadassiṃ;
  Taṃ ve muniṃ antimadehadhāriṃ, mārañjahaṃ brūmi jarāya pāraguṃ.
  ‘‘Tasmā sadā jhānaratā samāhitā, ātāpino jātikhayantadassino;
  Māraṃ sasenaṃ abhibhuyya bhikkhavo, bhavatha jātimaraṇassa pāragā’’ti.
  Ayampi attho vutto bhagavatā, iti me sutanti. Navamaṃ.
南北傳經文比對(莊春江作):
  「學戒多福利」,南傳作「學的效益」(Sikkhānisaṃsā)。「學的效益」等,另參看AN.4.245。
  「不退失法」(apahānadhammaṃ,原應譯為「不捨斷法」),坦尼沙羅比丘長老個錫蘭本(aparihāna-dhammaṃ)英譯為「不屬於退減者」(not subject to falling away),並說,其它版本的apahānadhammaṃ(不屬於捨斷者)比較適合格律,但非偈誦的含意。按:《勝義燈》以「退失法、搖動法」(hānadhammo kuppadhammo)解說「捨斷法」(pahānadhammaṃ),今準此譯。