北傳:雜阿含747經 南傳:相應部46相應57-76經 關涉主題:實踐/從無常想等修七覺支 (更新)
雜阿含747經[正聞本947-967經/佛光本759經](覺支相應/道品誦/修多羅)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘
  「若比丘修無常想,多修習已,得大果、大福利
  云何比丘修無常想,多修習已,得大果、大福利?是比丘,心{口}與無常想俱修念覺分依遠離、依無欲、依滅、向於捨……乃至{得}[修?]捨覺分,依遠離、依無欲、依滅、向於捨。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。
  如無常想,如是,無常苦想、苦無我想、觀食想、一切世間不可樂想、盡想、斷想、無欲想、滅想、患想、不淨想、青瘀想、膿潰想、膖脹想、壞想、食不盡想、血想、分離想、骨想、空想,一一經如上說。

相應部46相應57經/骨之大果經(覺支相應/大篇/修多羅)(莊春江譯)
i.
  起源於舍衛城。
  「比丘們!骨想已修習、已多作,轉起大果、大效益
  比丘們!而骨想怎樣已修習、怎樣已多作,轉起大果、大效益?比丘們!這裡,比丘與骨想俱行,依止遠離、依止離貪、依止滅、捨棄的成熟修習念覺支……(中略)與骨想俱行,依止遠離、依止離貪、依止滅、捨棄的成熟修習平靜覺支,骨想這樣已修習、這樣已多作,轉起大果、大效益。」
ii.二果其中之一經
  「比丘們!在骨想已修習、已多作時,二果其中之一果能被預期:當生完全智,或在存在有餘依時,為阿那含位。比丘們!而骨想怎樣已修習、怎樣已多作,二果其中之一果能被預期:當生完全智,或在存在有餘依時,為不還者狀態?比丘們!這裡,比丘與骨想俱行……修習念覺支……(中略)與骨想俱行,依止遠離、依止離貪、依止滅、捨棄的成熟修習平靜覺支,骨想這樣已修習、這樣已多作,二果其中之一果能被預期:當生完全智,或在存在有餘依時,為不還者狀態。」
iii.大利益經
  「比丘們!骨想已修習,已多作,轉起大利益。比丘們!而骨想怎樣已修習、怎樣已多作,轉起大利益?比丘們!這裡,比丘與骨想俱行……修習念覺支……(中略)與骨想俱行,依止遠離、依止離貪、依止滅、捨棄的成熟修習平靜覺支,骨想這樣已修習、這樣已多作,轉起大利益。」
iv.軛安穩經
  「比丘們!骨想已修習,已多作,轉起軛安穩。比丘們!而骨想怎樣已修習、怎樣已多作,轉起軛安穩?比丘們!這裡,比丘與骨想俱行……修習念覺支……(中略)與骨想俱行,依止遠離、依止離貪、依止滅、捨棄的成熟修習平靜覺支,骨想這樣已修習、這樣已多作,轉起軛安穩。」
v.急迫感經
  「比丘們!骨想已修習,已多作,轉起大急迫感。比丘們!而骨想怎樣已修習、怎樣已多作,轉起大急迫感?比丘們!這裡,比丘與骨想俱行……修習念覺支……(中略)與骨想俱行,依止遠離、依止離貪、依止滅、捨棄的成熟修習平靜覺支,骨想這樣已修習、這樣已多作,轉起大急迫感。」
vi.安樂住經
  「比丘們!骨想已修習,已多作,轉起大安樂住。比丘們!而骨想怎樣已修習、怎樣已多作,轉起大安樂住?比丘們!這裡,比丘與骨想俱行……修習念覺支……(中略)與骨想俱行,依止遠離、依止離貪、依止滅、捨棄的成熟修習平靜覺支,骨想這樣已修習、這樣已多作,轉起大安樂住。」

相應部46相應58經/蟲經(覺支相應/大篇/修多羅)(莊春江譯)
  「比丘們!蟲聚想已修習……(中略)。」

相應部46相應59經/青瘀經(覺支相應/大篇/修多羅)(莊春江譯)
  「比丘們!青瘀想……(中略)。」

相應部46相應60經/斷壞經(覺支相應/大篇/修多羅)(莊春江譯)
  「比丘們!斷壞想……(中略)。」

相應部46相應61經/已腫脹經(覺支相應/大篇/修多羅)(莊春江譯)
  「比丘們!已腫脹想……(中略)。」

相應部46相應62經/慈經(覺支相應/大篇/修多羅)(莊春江譯)
  「比丘們!已修習……(中略)。」

相應部46相應63經/悲經(覺支相應/大篇/修多羅)(莊春江譯)
  「比丘們!悲已修習……(中略)。」

相應部46相應64經/喜悅經(覺支相應/大篇/修多羅)(莊春江譯)
  「比丘們!喜悅已修習……(中略)。」

相應部46相應65經/平靜經(覺支相應/大篇/修多羅)(莊春江譯)
  「比丘們!平靜已修習……(中略)。」

相應部46相應66經/入出息經(覺支相應/大篇/修多羅)(莊春江譯)
  「比丘們!入出息念修習[、已多作]……(中略)。」
  入出息品第七,其攝頌
  「骨、蟲、青瘀,斷壞、以腫脹為第五,
   慈、悲、喜悅、平靜,與入出息它們為十則。」

相應部46相應67經/不淨經(覺支相應/大篇/修多羅)(莊春江譯)
  「比丘們!不淨想……(中略)。」

相應部46相應68經/死經(覺支相應/大篇/修多羅)(莊春江譯)
  「比丘們!死想……(中略)。」

相應部46相應69經/在食上厭逆經(覺支相應/大篇/修多羅)(莊春江譯)
  「比丘們!在食上厭逆想……(中略)。」

相應部46相應70經/不樂經(覺支相應/大篇/修多羅)(莊春江譯)
  「比丘們!在一切世間上不樂想……(中略)。」

相應部46相應71經/無常經(覺支相應/大篇/修多羅)(莊春江譯)
  「比丘們!無常想……(中略)。」

相應部46相應72經/苦經(覺支相應/大篇/修多羅)(莊春江譯)
  「比丘們!在無常上苦想……(中略)。」

相應部46相應73經/無我經(覺支相應/大篇/修多羅)(莊春江譯)
  「比丘們!在苦上無我想……(中略)。」

相應部46相應74經/捨斷經(覺支相應/大篇/修多羅)(莊春江譯)
  「比丘們!捨斷想……(中略)。」

相應部46相應75經/離貪經(覺支相應/大篇/修多羅)(莊春江譯)
  「比丘們!離貪想……(中略)。」

相應部46相應76經/滅經(覺支相應/大篇/修多羅)(莊春江譯)
  「比丘們!滅想已修習、已多作,轉起大果、大效益
  比丘們!而滅想怎樣已修習、怎樣已多作,轉起大果、大效益?比丘們!這裡,比丘……與滅想俱行修習念覺支……(中略)依止遠離、依止離貪、依止滅、捨棄的成熟,與滅想俱行修習平靜覺支,當滅想這麼已修習、這麼已多作時,轉起大果、大效益。
  比丘們!在滅想已修習,已多作時,二果其中之一果能被預期:當生完全智,或在存在有餘依時,為阿那含位。
  比丘們!而在滅想怎樣已修習、怎樣已多作時,二果其中之一果能被預期:當生完全智,或在存在有餘依時,為阿那含位?比丘們!這裡,比丘……與滅想俱行修習念覺支……(中略)依止遠離、依止離貪、依止滅、捨棄的成熟,與滅想俱行修習平靜覺支,當滅想這麼已修習、這麼已多作時,二果其中之一果能被預期:當生完全智,或在存在有餘依時,為阿那含位。
  比丘們!滅想已修習,已多作,轉起大利益、轉起軛安穩、轉起大急迫感、轉起大安樂住
  比丘們!而滅想怎樣已修習、怎樣已多作,轉起大利益、轉起軛安穩、轉起大急迫感、轉起大安樂住?比丘們!這裡,比丘依……與滅想俱行修習念覺支……(中略)依止遠離、依止離貪、依止滅、捨棄的成熟,與滅想俱行修習平靜覺支,當滅想這麼已修習、這麼已多作,轉起大利益、轉起軛安穩、轉起大急迫感、轉起大安樂住。」
  滅品第八,其攝頌
  「不淨、死、在食上厭逆,以不歡喜,
   無常、苦、無我、捨斷,與離貪、滅它們為十則。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.46.57/(1) Aṭṭhikamahapphalasuttaṃ
  i.
   238. Sāvatthinidānaṃ “Aṭṭhikasaññā, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca, bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā? Idha, bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ …pe… aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho, bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā”ti.

  ii.Aññataraphalasuttaṃ
   “Aṭṭhikasaññāya, bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ– diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, aṭṭhikasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ– diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā? Idha, bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti …pe… aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho, bhikkhave, aṭṭhikasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ– diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā”ti.

  iii. Mahatthasuttaṃ
   “Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā ca, bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati? Idha, bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti …pe… aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho, bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahato atthāya saṃvattatī”ti.

  iv. Yogakkhemasuttaṃ
   “Aṭṭhikasaññā, bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca, bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati? Idha, bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti …pe… aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho, bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatī”ti.

  v. Saṃvegasuttaṃ
   “Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca, bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati? Idha, bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti …pe… aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho, bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatī”ti.

  vi. Phāsuvihārasuttaṃ
   “Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca, bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati? Idha, bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti …pe… aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho, bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatī”ti. Paṭhamaṃ.

SN.46.58/(2) Puḷavakasuttaṃ
   239. “Puḷavakasaññā, bhikkhave, bhāvitā …pe… dutiyaṃ.

SN.46.59/(3) Vinīlakasuttaṃ
   240. “Vinīlakasaññā, bhikkhave …pe… tatiyaṃ.

SN.46.60/(4) Vicchiddakasuttaṃ
   241. “Vicchiddakasaññā, bhikkhave …pe… catutthaṃ.

SN.46.61/(5) Uddhumātakasuttaṃ
   242. “Uddhumātakasaññā, bhikkhave …pe… pañcamaṃ.

SN.46.62/(6) Mettāsuttaṃ
   243. “Mettā, bhikkhave, bhāvitā …pe… chaṭṭhaṃ.

SN.46.63/(7) Karuṇāsuttaṃ
   244. “Karuṇā, bhikkhave, bhāvitā …pe… sattamaṃ.

SN.46.64/(8) Muditāsuttaṃ
   245. “Muditā, bhikkhave, bhāvitā …pe… aṭṭhamaṃ.

SN.46.65/(9) Upekkhāsuttaṃ
   246. “Upekkhā bhikkhave, bhāvitā …pe… navamaṃ.

SN.46.66/(10) Ānāpānasuttaṃ
   247. “Ānāpānassati bhikkhave, bhāvitā …pe… dasamaṃ.
   Ānāpānavaggo sattamo.
   Tassuddānaṃ–
   Aṭṭhikapuḷavakaṃ vinīlakaṃ, vicchiddakaṃ uddhumātena pañcamaṃ;
   Mettā karuṇā muditā upekkhā, ānāpānena te dasāti.

  8.Nirodhavaggo
SN.46.67/(1) Asubhasuttaṃ
   248. “Asubhasaññā bhikkhave …pe… paṭhamaṃ.

SN.46.68/(2) Maraṇasuttaṃ
   249. “Maraṇasaññā bhikkhave …pe… dutiyaṃ.

SN.46.69/(3) Āhārepaṭikūlasuttaṃ
   250. “Āhāre paṭikūlasaññā, bhikkhave …pe… tatiyaṃ.

SN.46.70/(4) Anabhiratisuttaṃ
   251. “Sabbaloke anabhiratisaññā, bhikkhave …pe… catutthaṃ.

SN.46.71/(5) Aniccasuttaṃ
   252. “Aniccasaññā, bhikkhave …pe… pañcamaṃ.

SN.46.72/(6) Dukkhasuttaṃ
   253. “Anicce dukkhasaññā, bhikkhave …pe… chaṭṭhaṃ.

SN.46.73/(7) Anattasuttaṃ
   254. “Dukkhe anattasaññā, bhikkhave …pe… sattamaṃ.

SN.46.74/(8) Pahānasuttaṃ
   255. “Pahānasaññā, bhikkhave …pe… aṭṭhamaṃ.

SN.46.75/(9) Virāgasuttaṃ
   256. “Virāgasaññā, bhikkhave …pe… navamaṃ.

SN.46.76/(10) Nirodhasuttaṃ
   257. “Nirodhasaññā, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca, bhikkhave, nirodhasaññā kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā? Idha, bhikkhave, bhikkhu nirodhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti …pe… nirodhasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho, bhikkhave, nirodhasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
   “Nirodhasaññāya, bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ– diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya, bhikkhave, nirodhasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ– diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā? Idha, bhikkhave, bhikkhu nirodhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti …pe… nirodhasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho, bhikkhave, nirodhasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ– diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā”ti.
   “Nirodhasaññā, bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati, mahato yogakkhemāya saṃvattati, mahato saṃvegāya saṃvattati, mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca, bhikkhave, nirodhasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati, mahato yogakkhemāya saṃvattati, mahato saṃvegāya saṃvattati, mahato phāsuvihārāya saṃvattati? Idha, bhikkhave bhikkhu nirodhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti …pe… nirodhasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho, bhikkhave, nirodhasaññā evaṃ bahulīkatā mahato atthāya saṃvattati, mahato yogakkhemāya saṃvattati, mahato saṃvegāya saṃvattati, mahato phāsuvihārāya saṃvattatī”ti. Dasamaṃ.
   Nirodhavaggo aṭṭhamo.
   Tassuddānaṃ–
   Asubhamaraṇa-āhāre, paṭikūla-anabhiratena;
   Aniccadukkha-anattapahānaṃ, virāganirodhena te dasāti.
南北傳經文比對(莊春江作):