北傳:雜阿含708經 南傳:相應部46相應39經 關涉主題:實踐/守護與自制‧譬喻/種子小樹大 (更新)
雜阿含708經[正聞本905經/佛光本720經](覺支相應/道品誦/修多羅)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘
  「若族姓子捨諸世務,出家學道,剃除鬚髮,著袈裟正信非家出家學道,如是出家,而於其中有愚癡士夫,依止聚落、城邑,晨朝著衣持鉢,入村乞食,不善護身,不守根門,不攝其念,觀察女人少壯、好色而生染著,不正思惟,心馳取相,趣色欲想,為欲心熾盛,燒心、燒身,返俗還戒而自退沒,厭離俗務出家學道而反染著,增諸罪業而自破壞,沈翳沒溺。
  有五種大樹,其種至微,而{樹}[漸]生長巨大,而能映障眾雜小樹,蔭翳萎悴,不得生長,何等五?謂:揵遮耶樹迦捭多羅樹阿濕波他樹優曇鉢羅樹尼拘留他樹。如是,五種心樹,種子至微,而漸漸長大,蔭覆諸節,能令諸節蔭覆墮臥,何等為五?謂:貪欲蓋漸漸增長,[瞋恚、]睡眠、掉悔、疑蓋漸漸增長;以增長故,令善心蔭覆墮臥。
  若修習七覺支、多修習已,轉成不退,何等為七?謂:念覺支擇法精進、定、捨覺支
  如是,七覺支修習、多修習已,轉成不退轉。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部46相應39經/樹木經(覺支相應/大篇/修多羅)(莊春江譯)
  「比丘們!有大樹,種子小而身大,是諸樹的壓制者,凡被它們壓制、破壞、強破壞、弄倒的諸樹都躺下。
  比丘們!而哪些大樹種子小而身大,它們是諸樹的壓制者,凡被它們壓制、破壞、強破壞、弄倒的諸樹都躺下呢?菩提樹榕樹糙葉榕叢生榕無花果樹山蘋果樹,比丘們!這些大樹種子小而身大,它們是諸樹的壓制者,凡被它們壓制、破壞、強破壞、弄倒的諸樹都躺下。同樣的,比丘們!這裡,某位善男子捨去任何諸欲後從在家出家成為無家者,之後,被像那樣的諸欲或更惡想要的破壞、強破壞、弄倒,他躺下。
  比丘們!有這些五蓋是障礙的、蓋的、心被壓制的、慧的減弱的,哪五個?比丘們!欲的意欲是障礙的、蓋的、心被壓制的、慧的減弱的;比丘們!惡意是障礙的、蓋的、心被壓制的、慧的減弱的;比丘們!惛沈睡眠是障礙的、蓋的、心被壓制的、慧的減弱的;比丘們!掉舉後悔是障礙的、蓋的、心被壓制的、慧的減弱的;比丘們!疑惑是障礙的、蓋的、心被壓制的、慧的減弱的。比丘們!這些五蓋是障礙的、蓋的、心被壓制的、慧的減弱的。
  比丘們!有這些七覺支是非障礙的、非蓋的、心不被壓制的,已修習、已多作,轉起明解脫果的作證,哪七個?比丘們!念覺支是非障礙的、非蓋的、心不被壓制的,已修習、已多作,轉起明解脫果的作證……(中略)比丘們!平靜覺支是非障礙的、非蓋的、心不被壓制的,已修習、已多作,轉起明解脫果的作證。比丘們!這些七覺支是非障礙的、非蓋的、心不被壓制的,已修習、已多作,轉起明解脫果的作證。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.46.39/(9) Rukkhasuttaṃ
   220. “Santi, bhikkhave, mahārukkhā aṇubījā mahākāyā rukkhānaṃ ajjhāruhā, yehi rukkhā ajjhārūḷhā obhaggavibhaggā vipatitā senti. Katame ca te, bhikkhave, mahārukkhā aṇubījā mahākāyā rukkhānaṃ ajjhāruhā, yehi rukkhā ajjhārūḷhā obhaggavibhaggā vipatitā senti? Assattho, nigrodho, pilakkho, udumbaro, kacchako, kapitthano– ime kho te, bhikkhave, mahārukkhā aṇubījā mahākāyā rukkhānaṃ ajjhāruhā, yehi rukkhā ajjhārūḷhā obhaggavibhaggā vipatitā senti. Evameva kho, bhikkhave, idhekacco kulaputto yādisake kāme ohāya agārasmā anagāriyaṃ pabbajito hoti, so tādisakehi kāmehi tato vā pāpiṭṭhatarehi obhaggavibhaggo vipatito seti.
   “Pañcime, bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā. Katame pañca? Kāmacchando, bhikkhave, āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo. Byāpādo, bhikkhave, āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo. Thinamiddhaṃ, bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruhaṃ paññāya dubbalīkaraṇaṃ. Uddhaccakukkuccaṃ, bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruhaṃ paññāya dubbalīkaraṇaṃ. Vicikicchā, bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā. Ime kho, bhikkhave pañca āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā.
   “Sattime bhikkhave, bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anajjhāruhā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattanti. Katame satta? Satisambojjhaṅgo, bhikkhave, anāvaraṇo anīvaraṇo cetaso anajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati …pe… upekkhāsambojjhaṅgo, bhikkhave, anāvaraṇo anīvaraṇo cetaso anajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Ime kho, bhikkhave, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anajjhāruhā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattantī”ti. Navamaṃ.
南北傳經文比對(莊春江作):
  「揵遮耶樹」,南傳作「無花果樹」(kacchako),菩提比丘長老英譯照錄原文。
  「迦捭多羅樹」,南傳作「山蘋果樹」(kapitthano,依水野弘元《パ─リ語辞典》「山林檎」),菩提比丘長老英譯照錄原文。
  「阿濕波他樹」,南傳作「菩提樹」(Assattho),菩提比丘長老英譯照錄原文。
  「優曇鉢羅樹」,南傳作「叢生榕(依大馬比丘《巴利語辭典》)」(udumbaro),菩提比丘長老英譯照錄原文。
  「尼拘留他樹」,南傳作「榕樹」(nigrodho,另音譯為「尼拘律樹」),菩提比丘長老英譯為「榕樹」(the banyan)。
  「糙葉榕(依大馬比丘《巴利語辭典》)」(pilakkho),菩提比丘長老英譯沒譯。