北傳:雜阿含652經 南傳:相應部48相應14經 關涉主題:其它/各種聖者 (更新)
雜阿含652經[正聞本824經/佛光本664經](根相應/道品誦/修多羅)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘如上說,差別者:
  「若比丘於此五根若利、若滿足,得阿羅漢;若軟、若劣,得阿那含;若軟、若劣,得斯陀含;若軟、若劣,得須陀洹
  滿足者成滿足事,不滿足者成不滿足事,於此五根不空無果。若於此五根一切無者,我說彼為外道凡夫之數。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部48相應14經/簡要經第三(根相應/大篇/修多羅)(莊春江譯)
  「比丘們!有這些五根,哪五個?信根……(中略)慧根。比丘們!這些是五根。
  比丘們!這些五根的達成者、完成者是阿羅漢;較之弱者是不還者;較之弱者是一來者;較之弱者是入流者;較之弱者是隨法行者;較之弱者是隨信行者。
  比丘們!像這樣,全分行者完全成功(達成),部分行者部分成功。我說:『比丘們!就像這樣,五根是功不唐捐的。』」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.48.14/(4) Tatiyasaṃkhittasuttaṃ
   484. “Pañcimāni bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ …pe… paññindriyaṃ– imāni kho, bhikkhave, pañcindriyāni. Imesaṃ kho, bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti, tato mudutarehi anāgāmī hoti, tato mudutarehi sakadāgāmī hoti, tato mudutarehi sotāpanno hoti, tato mudutarehi dhammānusārī hoti, tato mudutarehi saddhānusārī hoti. Iti kho, bhikkhave, paripūraṃ paripūrakārī ārādheti, padesaṃ padesakārī ārādheti. ‘Avañjhāni tvevāhaṃ, bhikkhave, pañcindriyānī’ti vadāmī”ti. Catutthaṃ.
南北傳經文比對(莊春江作):