北傳:雜阿含645經 南傳:相應部48相應5經 關涉主題:其它/解脫者的特質 (更新)
雜阿含645經[正聞本817經/佛光本657經](根相應/道品誦/修多羅)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘
  「於此五根如實觀察者,不起諸漏,心得離欲解脫,是名阿羅漢:諸漏已盡,所作已作,離諸重擔,逮得己利盡諸有結正智善解脫。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部48相應5經/阿羅漢經第二(根相應/大篇/修多羅)(莊春江譯)
  「比丘們!有這些五根,哪五個?信根、活力根、念根、定根、慧根。
  比丘們!當聖弟子如實知道這些五根的集起、滅沒、樂味過患出離後,不執取後成為解脫者,比丘們!這被稱為漏已滅盡、已完成、應作已作、負擔已卸、自己的利益已達成有之結已被滅盡、以究竟智解脫的阿羅漢比丘。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.48.5/(5) Dutiya-arahantasuttaṃ
   475. “Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. Yato kho, bhikkhave, bhikkhu imesaṃ pañcannaṃ indriyānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto hoti– ayaṃ vuccati, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto”ti. Pañcamaṃ.
南北傳經文比對(莊春江作):