北傳:雜阿含637經 南傳:相應部47相應46經 關涉主題:實踐/戒→正見→四念住 (更新)
雜阿含637經[正聞本811經/佛光本651經](念處相應/道品誦/修多羅)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘
  「當修四念處,(如上廣說,差別者:)……乃至如是出家已,住於靜處,攝受波羅提木叉律儀行處具足,於細微罪生大怖畏,受持學戒:離殺、斷殺、不樂殺生……乃至一切業跡如前說,衣鉢隨身,如鳥兩翼,如是,學戒成就,修四念處。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部47相應46經/波羅提木叉的自制經(念住相應/大篇/修多羅)(莊春江譯)
  那時,某位比丘去見世尊。……(中略)在一旁坐下的那位比丘對世尊說這個:
  「大德!請世尊為我簡要地教導法,我聽聞凡世尊的法後,能住於單獨的、隱離的、不放逸的、熱心的、自我努力的,那就好了!」
  「比丘!因此,在這裡,請你就在最初的諸善法上淨化。而什麼是最初的諸善法呢?比丘!這裡,請你住於被波羅提木叉自制防護,具足正行行境,在諸微罪中看見可怕的,請你在諸學處上受持後學習,比丘!當你住於被波羅提木叉自制防護,具足正行行境,在諸微罪中看見可怕的,在諸學處上受持後學習,比丘!之後,依止戒、在戒上住立後,你應該在四念住修習,哪四個?比丘!這裡,請你住於在身上隨看著身:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;在諸受上……(中略)在心上……(中略)請你住於在諸法上隨看著法:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。
  比丘!當你依止戒、在戒上住立後在這四念住上這樣修習時,比丘!對你來說,不論日或夜到來,在善法上僅增長能被預期,非減損。」
  那時,那位比丘歡喜、隨喜世尊所說後,從座位起來、向世尊問訊作右繞後,離開。
  那時,住於單獨的、隱離的、不放逸的、熱心的、自我努力的那位比丘不久就以證智自作證後,在當生中進入後住於善男子們為了利益正確地從在家出家成為無家者的那個無上梵行結尾,他證知:「出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。」然後那位比丘成為眾阿羅漢之一。

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.47.46/(6) Pātimokkhasaṃvarasuttaṃ
   412. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami …pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca–
   “Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan”ti. “Tasmātiha tvaṃ, bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ? Idha tvaṃ, bhikkhu, pātimokkhasaṃvarasaṃvuto viharāhi ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhassu sikkhāpadesu. Yato kho tvaṃ, bhikkhu, pātimokkhasaṃvarasaṃvuto viharissasi ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhissu sikkhāpadesu; tato tvaṃ, bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne bhāveyyāsi”.
   “Katame cattāro? Idha tvaṃ, bhikkhu, kāye kāyānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ Yato kho tvaṃ, bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ bhāvessasi, tato tuyhaṃ, bhikkhu, yā ratti vā divaso vā āgamissati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihānī”ti.
   Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva– yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ– brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. “Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā”ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti. Chaṭṭhaṃ.
南北傳經文比對(莊春江作):