雜阿含631經[正聞本794經/佛光本645經](念處相應/道品誦/修多羅)(莊春江標點)
如是我聞:
一時,
佛住巴連弗邑雞林精舍。
爾時,
尊者阿難、尊者跋陀羅亦在彼住。
時,尊者跋陀羅問尊者阿難:
「頗有法
修習、多修習,能令未度
彼岸眾生得度彼岸?」
尊者阿難語尊者跋陀羅:
「有法修習、多修習,能令未度彼岸眾生得度彼岸,謂:
四念處,何等為四?謂:
身身觀念住;受……心……法法觀念住。」
時,二正士共論議已,各還本處。
相應部47相應34經/已修習經(念住相應/大篇/修多羅)(莊春江譯)
「
比丘們!有這些
四念住,已
修習、已
多作,轉起從此岸走到
彼岸,哪四個?比丘們!這裡,比丘住於
在身上隨看著身:熱心的、正知的、有念的,調伏世間中的
貪婪、憂後;在諸受上……(中略)在心上……(中略)住於在諸法上隨看著法:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。比丘們!這些是四念住,已修習、已多作,轉起從此岸走到彼岸。」
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.47.34/(4) Bhāvitasuttaṃ
400. “Cattārome, bhikkhave, satipaṭṭhānā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattanti.
“Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Ime kho, bhikkhave, cattāro satipaṭṭhānā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattantī”ti. Catutthaṃ.