雜阿含564經[正聞本1640經/佛光本563經](阿難相應/雜因誦/弟子記說)(莊春江標點)
如是我聞:
一時,
佛住舍衛國祇樹給孤獨園,
尊者阿難亦在彼住。
時,有
異比丘尼於尊者阿難所起染著心,遣使白尊者阿難:
「我身遇病苦,唯願尊者哀愍見看!」
尊者阿難晨朝著衣持鉢,往彼比丘尼所。
彼比丘尼遙見尊者阿難來,露身體,臥床上。
尊者阿難遙見彼比丘尼身,即自攝斂諸根,迴身背住。
彼比丘尼見尊者阿難攝斂諸根,迴身背住,即自
慚愧,起著衣服,敷坐具,出迎尊者阿難,請令就座,
稽首禮足,退住一面。
時,尊者阿難為說法言:
「姊妹!如此身者,穢食長養、憍慢長養、愛所長養、婬欲長養。
姊妹!依穢食者,當斷穢食;依於慢者,當斷憍慢;依於愛者,當斷愛欲。
姊妹!云何名依於穢食當斷穢食?謂:
聖弟子於食,計數思惟而食,無著樂想,
無憍慢想,無摩拭想,無莊嚴想;為持身故,為養活故,治飢渴病故,攝受梵行故,
宿諸受令滅,新諸受不生,崇習長養,若力、若
樂、若觸,當如是住。
譬如:商客以酥油膏以膏其車,無染著想,無憍慢想,無摩拭想,無莊嚴想,為運載故。
如:病瘡者塗以酥油,無著樂想,無憍慢想,無摩拭想,無莊嚴想,為瘡愈故。
如是,聖弟子計數而食,無染著想,無憍慢想,無摩拭想,無莊嚴想;為養活故,治飢渴故,攝受梵行故;宿諸受離,新諸受不起,若力、若樂、若無罪觸安隱住。
姊妹!是名依食斷食。
依慢斷慢者,云何依慢斷慢?謂:[聖]弟子聞某尊者、某尊者弟子盡諸
有漏,無
漏心解脫、
慧解脫,
現法自知作證:『
我生已盡,
梵行已立,
所作已作,
自知不受後有。』
聞已,作是念:『彼聖弟子盡諸
有漏……乃至自知不受後有,我今何故不盡諸有漏?何故不自知不受後有?』
當於爾時,則能斷諸有漏……乃至自知不受後有。
姊妹!是名依慢斷慢。
姊妹!云何依愛斷愛?謂:聖弟子聞某尊者、某尊者弟子盡諸有漏……乃至自知不受後有,我等何不盡諸有漏……乃至自知不受後有?彼於爾時,能斷諸有漏,乃至自知不受後有。
姊妹!是名依愛斷愛。
姊妹!無所行者斷截婬欲和合
橋梁。」
尊者阿難說是法時,彼比丘尼
遠塵、離垢得法眼淨。
彼比丘尼見法、得法、
覺法、
入法,度狐疑,不由於他,於正法律心
得無畏,禮尊者阿難足,白尊者阿難:
「我今
發露悔過,愚癡、不善脫作如是不流類事,今於尊者阿難所自見過、自知過,發露懺悔,哀愍故。」
尊者阿難語比丘尼:
「汝今真實自見罪、自知罪,愚癡、不善,汝自知作不類之罪,汝今自知、自見而悔過,於
未來世得具足戒。
我今受汝悔過,哀愍故,令汝善法增加,終不退{滅}[減],所以者何?若有自見罪、自知罪,能悔過者,於未來世得具足戒,善法增加,終不退{滅}[減]。」
尊者阿難為彼比丘尼種種說法,
示、教、照、喜已,從座起去。
增支部4集159經/比丘尼經(莊春江譯)
被我這麼聽聞:
有一次,
尊者阿難住在
憍賞彌瞿師羅園。
那時,某位
比丘尼召喚男子:
「喂!男子!來!請你去見
聖阿難。抵達後,請以我的名義以頭禮拜聖阿難的足[並說]:『
大德!名叫某某的比丘尼是生病者、受苦者、重病者,她以頭禮拜聖阿難的足。』且請你這麼說:『大德!請聖阿難出自憐憫,去比丘尼的住處去見那位比丘尼,
那就好了!』」
「是的,聖尼!」那男子回答那位比丘尼後,去見尊者阿難。抵達後,向尊者阿難
問訊後,在一旁坐下。在一旁坐下的那男子對尊者阿難說這個:
「大德!名叫某某的比丘尼是生病者、受苦者、重病者,她以頭禮拜尊者阿難的足,且這麼說:『大德!請尊者阿難出自憐憫,去比丘尼的住處去見那位比丘尼,那就好了!』」
尊者阿難以沈默狀態同意。
那時,尊者阿難穿衣、拿起衣鉢後,去比丘尼的住處去見那位比丘尼。
當那位比丘尼看見正從遠處到來的尊者阿難。看見後,拉起披肩蒙著頭,然後躺在床上。
那時,尊者阿難去見那位比丘尼。抵達後,在設置的座位坐下。坐下後,尊者阿難對那位比丘尼說這個:
「姊妹!這個身體經由食物生成,依食物,食物能被捨斷;姊妹!這個身體經由渴愛生成,依渴愛,渴愛能被捨斷;姊妹!這個身體經由慢生成,依慢,慢能被捨斷;姊妹!這個身體經由性交生成,但關於性交,
橋的破壞被世尊說。
而,『姊妹!這個身體經由食物生成,依食物,食物能被捨斷。』然而,像這樣這被說,
緣於什麼這個被說呢?這裡,姊妹!比丘如理省察後吃食物:『既不為了娛樂,也不為了自豪,也不為了裝飾,也
不為了莊嚴,最多為了這個身體的存續、生存,為了止息傷害,為了資助梵行。像這樣,我將擊退
之前的感受,與不使新的感受生起,將有我的生存,與無過失狀態,以及
安樂住。』過些時候,他依食物捨斷食物。『姊妹!這個身體經由食物生成,依食物,食物能被捨斷。』像這樣,凡那個被說,這是緣於這個被說。
而,『姊妹!這個身體經由渴愛生成,依渴愛,渴愛能被捨斷。』然而,像這樣這被說,緣於什麼這個被說呢?姊妹!這裡,比丘聽聞:『名叫某某的比丘,確實以諸
漏的滅盡,以證智自作證後,在當生中
進入後住於無漏
心解脫、
慧解脫。』他這麼想:『什麼時候我也將以諸漏的滅盡,以證智自作證後,在當生中進入後住於無漏心解脫、慧解脫!』過些時候,他依渴愛捨斷渴愛。『姊妹!這個身體經由渴愛生成,依渴愛,渴愛能被捨斷。』像這樣,凡那個被說,這是緣於這個被說。
而,『姊妹!這個身體經由慢生成,依慢,慢能被捨斷。』然而,像這樣這被說,緣於什麼這個被說呢?姊妹!這裡,比丘聽聞:『名叫某某的比丘,確實以諸漏的滅盡,以證智自作證後,在當生中進入後住於無漏心解脫、慧解脫。』他這麼想:『那位尊者確實以諸漏的滅盡,以證智自作證後,在當生中進入後住於無漏心解脫、慧解脫,何況是我?』過些時候,他依慢捨斷慢。『這個身體經由慢生成,依慢,慢能被捨斷。』像這樣,凡那個被說,這是緣於這個被說。
姊妹!這個身體經由性交生成,但關於性交,橋的破壞被世尊說。」
那時,那位比丘尼從床上起身後,然後整理上衣到一邊肩上,以頭落在尊者阿難的足,接著對尊者阿難說這個:
「大德!罪過征服如是愚的、如是愚昧的、如是不善的我:凡我這麼做。大德!為了未來的
自制,請聖阿難接受那個我的罪過為罪過。」
「姊妹!確實,罪過征服如是愚的、如是愚昧的、如是不善的你:凡你這麼做。姊妹!但由於你看見罪過為罪過後如法懺悔,我們接受你的那個[懺悔]。姊妹!在聖者之律中這是增長:凡看見罪過為罪過後如法懺悔,未來來到自制。」
巴利語經文(台灣嘉義法雨道場流通的word版本)
AN.4.159/ 9. Bhikkhunīsuttaṃ
159. Evaṃ me sutaṃ– ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme Atha kho aññatarā bhikkhunī aññataraṃ purisaṃ āmantesi– “ehi tvaṃ, ambho purisa, yenayyo ānando tenupasaṅkama; upasaṅkamitvā mama vacanena ayyassa ānandassa pāde sirasā vanda– ‘itthannāmā, bhante, bhikkhunī ābādhikinī dukkhitā bāḷhagilānā. Sā ayyassa ānandassa pāde sirasā vandatī’ti. Evañca vadehi– ‘sādhu kira, bhante, ayyo ānando yena bhikkhunupassayo yena sā bhikkhunī tenupasaṅkamatu anukampaṃ upādāyā’”ti “Evaṃ, ayye”ti kho so puriso tassā bhikkhuniyā paṭissutvā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ ānandaṃ etadavoca–
“Itthannāmā, bhante, bhikkhunī ābādhikinī dukkhitā bāḷhagilānā. Sā āyasmato ānandassa pāde sirasā vandati, evañca vadeti– ‘sādhu kira, bhante, āyasmā ānando yena bhikkhunupassayo yena sā bhikkhunī tenupasaṅkamatu anukampaṃ upādāyā’”ti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena.
Atha kho āyasmā ānando nivāsetvā pattacīvaramādāya yena bhikkhunupassayo yena sā bhikkhunī tenupasaṅkami. Addasā kho sā bhikkhunī āyasmantaṃ ānandaṃ dūratova āgacchantaṃ. Disvā sasīsaṃ pārupitvā mañcake nipajji. Atha kho āyasmā ānando yena sā bhikkhunī tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā ānando taṃ bhikkhuniṃ etadavoca–
“Āhārasambhūto ayaṃ, bhagini, kāyo āhāraṃ nissāya. Āhāro pahātabbo. Taṇhāsambhūto ayaṃ, bhagini, kāyo taṇhaṃ nissāya. Taṇhā pahātabbā. Mānasambhūto ayaṃ, bhagini, kāyo mānaṃ nissāya. Māno pahātabbo. Methunasambhūto ayaṃ, bhagini, kāyo. Methune ca setughāto vutto bhagavatā.
“‘Āhārasambhūto ayaṃ, bhagini, kāyo āhāraṃ nissāya. Āhāro pahātabbo’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Idha, bhagini, bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti– ‘neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya. Iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi. Yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā’ti. So aparena samayena āhāraṃ nissāya āhāraṃ pajahati. ‘Āhārasambhūto ayaṃ, bhagini, kāyo āhāraṃ nissāya. Āhāro pahātabbo’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
“‘Taṇhāsambhūto ayaṃ, bhagini, kāyo taṇhaṃ nissāya. Taṇhā pahātabbā’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Idha, bhagini, bhikkhu suṇāti– ‘itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’ti. Tassa evaṃ hoti– ‘kudāssu nāma ahampi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāmī’ti! So aparena samayena taṇhaṃ nissāya taṇhaṃ pajahati. ‘Taṇhāsambhūto ayaṃ, bhagini, kāyo taṇhaṃ nissāya. Taṇhā pahātabbā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
“‘Mānasambhūto ayaṃ, bhagini, kāyo mānaṃ nissāya. Māno pahātabbo’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Idha, bhagini, bhikkhu suṇāti– ‘itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’ti. Tassa evaṃ hoti– ‘so hi nāma āyasmā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati; kimaṅgaṃ panāhan’ti! So aparena samayena mānaṃ nissāya mānaṃ pajahati. ‘Mānasambhūto ayaṃ, bhagini, kāyo mānaṃ nissāya. Māno pahātabbo’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
“Methunasambhūto ayaṃ, bhagini, kāyo. Methune ca setughāto vutto bhagavatā”ti.
Atha kho sā bhikkhunī mañcakā vuṭṭhahitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā āyasmato ānandassa pādesu sirasā nipatitvā āyasmantaṃ ānandaṃ etadavoca– “accayo maṃ, bhante, accagamā, yathābālaṃ yathāmūḷhaṃ yathā-akusalaṃ, yāhaṃ evamakāsiṃ. Tassā me, bhante, ayyo ānando accayaṃ accayato paṭiggaṇhātu, āyatiṃ saṃvarāyā”ti. “Taggha taṃ, bhagini, accayo accagamā, yathābālaṃ yathāmūḷhaṃ yathā-akusalaṃ, yā tvaṃ evamakāsi. Yato ca kho tvaṃ, bhagini, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭiggaṇhāma. Vuddhi hesā, bhagini, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatī”ti. Navamaṃ.