北傳:雜阿含530經 南傳:相應部19相應17-21經 關涉主題:(略) (更新)
雜阿含530經[正聞本1599-1605經/佛光本529經](目犍連相應/雜因誦/弟子記說)(莊春江標點)
  如是我聞
  一時住舍衛國。……乃至尊者大目犍連言:
  「我於路中,見一大身眾生以熾然鐵葉以纏其身,衣被、床臥悉皆熱鐵,炎火熾然,食熱鐵丸,乘虛而行,啼哭號呼。」……乃至佛告諸比丘
  「此眾生者,過去世時,於此舍衛國迦葉佛法中,出家作比丘,為眾僧乞衣食,供僧之餘,輒自受用,緣斯罪故,已地獄中受無量苦。地獄餘罪,今得此身,續受斯苦。
  諸比丘!如大目犍連所見,真實不異,當受持之。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。
  如比丘,如是,比丘尼、式叉摩那沙彌、沙彌尼、優婆塞優婆夷亦復如是。

相應部19相應17經/惡比丘經(勒叉那相應/因緣篇/弟子記說)(莊春江譯)
  「學友!這裡,當我從耆闍崛山下來時,看見空中行走的比丘,他的大衣是燃燒的、灼熱的、熾熱的;鉢也是燃燒的、灼熱的、熾熱的;腰帶也是燃燒的、灼熱的、熾熱的;身體也是燃燒的、灼熱的、熾熱的,他發出(作)痛苦的聲音。……(中略)比丘們!那位比丘在迦葉遍正覺者教說時代是惡比丘。……(中略)。」

相應部19相應18經/惡比丘尼經(勒叉那相應/因緣篇/弟子記說)(莊春江譯)
  「看見空中行走的比丘尼,她的大衣是燃燒的……(中略)是惡比丘尼。……(中略)。」

相應部19相應19經/惡式叉摩那經(勒叉那相應/因緣篇/弟子記說)(莊春江譯)
  「看見空中行走的式叉摩那,她的大衣是燃燒的……(中略)是惡式叉摩那。……(中略)。」

相應部19相應20經/惡沙彌經(勒叉那相應/因緣篇/弟子記說)(莊春江譯)
  「看見空中行走的沙彌,他的大衣是燃燒的……(中略)是惡沙彌。……(中略)。」

相應部19相應21經/惡沙彌尼經(勒叉那相應/因緣篇/弟子記說)(莊春江譯)
  「學友!這裡,當我從耆闍崛山下來時,看見空中行走的沙彌尼,她的大衣是燃燒的、灼熱的、熾熱的;鉢也是燃燒的、灼熱的、熾熱的;腰帶也是燃燒的、灼熱的、熾熱的;身體也是燃燒的、灼熱的、熾熱的,她發出(作)痛苦的聲音。
  學友!那個我想這個:『實在不可思議啊,先生!實在未曾有啊,先生!竟然也會有如此形色的眾生,竟然也會有如此形色的夜叉,竟然也會有如此形色的個體的獲得。』」
  那時,世尊召喚比丘們:
  「比丘們!弟子們確實住於為眼已生者的,比丘們!弟子們確實住於為智已生者,確實是因為弟子能知道、看到、見證如此之形色。
  比丘們!那位沙彌尼以前就被我看見,但我沒解說。如果我解說那個,他人對我不相信,凡對我不相信者,那對他們有長久的不利、苦。
  比丘們!這位沙彌尼在迦葉遍正覺者教說時代是惡沙彌尼,她那個業的果報在地獄被折磨幾年、好幾百年、好幾千年、好幾十萬年後,就以那個業的殘餘果報[SN.19.1]感受這樣形色個體的獲得。」
  第二品,其攝頌
  「潛入坑因為他是姦夫,食糞者是惡心婆羅門,
   無皮膚的女子是姦婦,臉色青白的女子是女占相者,
   中暑者炭火澆灑另一位妃子,斷頭者是劊子手,
   比丘、比丘尼、式叉摩那,沙彌又沙彌尼,
   在迦葉律中出家,在那時作惡業。」
  勒叉那相應完成。

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.19.17/(7). Pāpabhikkhusuttaṃ
   218. “Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ vehāsaṃ gacchantaṃ. Tassa saṅghāṭipi ādittā sampajjalitā sajotibhūtā, pattopi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyopi āditto sampajjalito sajotibhūto. So sudaṃ aṭṭassaraṃ karoti …pe… eso, bhikkhave, bhikkhu kassapassa sammāsambuddhassa pāvacane pāpabhikkhu ahosi …pe… Sattamaṃ.

SN.19.18/(8). Pāpabhikkhunīsuttaṃ
   219. “Addasaṃ bhikkhuniṃ vehāsaṃ gacchantiṃ. Tassā saṅghāṭipi ādittā …pe… pāpabhikkhunī ahosi …pe… Aṭṭhamaṃ.

SN.19.19/(9). Pāpasikkhamānasuttaṃ
   220. “Addasaṃ sikkhamānaṃ vehāsaṃ gacchantiṃ. Tassā saṅghāṭipi ādittā …pe… pāpasikkhamānā ahosi …pe… Navamaṃ.

SN.19.20/(10). Pāpasāmaṇerasuttaṃ
   221. “Addasaṃ sāmaṇeraṃ vehāsaṃ gacchantaṃ. Tassa saṅghāṭipi ādittā …pe… pāpasāmaṇero ahosi …pe… Dasamaṃ.

SN.19.21/(11). Pāpasāmaṇerīsuttaṃ
   222. “Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sāmaṇeriṃ vehāsaṃ gacchantiṃ. Tassā saṅghāṭipi ādittā sampajjalitā sajotibhūtā, pattopi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyopi āditto sampajjalito sajotibhūto. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ, āvuso, etadahosi– ‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Evarūpopi nāma satto bhavissati! Evarūpopi nāma yakkho bhavissati! Evarūpopi nāma attabhāvapaṭilābho bhavissatī’”ti!!
   Atha kho bhagavā bhikkhū āmantesi– “cakkhubhūtā vata, bhikkhave, sāvakā viharanti; ñāṇabhūtā vata, bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me sā, bhikkhave, sāmaṇerī diṭṭhā ahosi. Api cāhaṃ na byākāsiṃ. Ahañcetaṃ byākareyyaṃ, pare ca me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Esā, bhikkhave, sāmaṇerī kassapassa sammāsambuddhassa pāvacane pāpasāmaṇerī ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī”ti. Ekādasamaṃ.
   Dutiyo vaggo.
   Tassuddānaṃ–
   Kūpe nimuggo hi so pāradāriko; gūthakhādi ahu duṭṭhabrāhmaṇo.
   Nicchavitthi aticārinī ahu; maṅgulitthi ahu ikkhaṇitthikā.
   Okilini sapattaṅgārokiri; sīsacchinno ahu coraghātako.
   Bhikkhu bhikkhunī sikkhamānā; sāmaṇero atha sāmaṇerikā.
   Kassapassa vinayasmiṃ pabbajjaṃ; pāpakammaṃ kariṃsu tāvadeti.
   Lakkhaṇasaṃyuttaṃ samattaṃ.
南北傳經文比對(莊春江作):