雜阿含514經[正聞本1577經/佛光本513經](目犍連相應/雜因誦/弟子記說)(莊春江標點)
如是我聞:
一時,
佛住王舍城。……乃至
尊者大目犍連,於路中見一大身眾生,舉身生毛,毛利如刀,其毛火然,還割其體,痛徹骨髓。……乃至佛告諸
比丘:
「此眾生者,過去世時,於此王舍城,好樂戰諍,刀劍傷人,已
百千歲墮地獄中,受無量苦。地獄餘罪,今得此身,續受斯苦。
諸比丘!如大目犍連所見,真實不異,當
受持之。」
佛說此經已,諸比丘聞佛所說,歡喜奉行。
相應部19相應9經/針毛經第二(勒叉那相應/因緣篇/弟子記說)(莊春江譯)
「
學友!這裡,當我從
耆闍崛山下來時,看見空中行走的針毛男子,他的那些針進入頭後從嘴巴出去;進入嘴巴後從胸部出去;進入胸部後從腹部出去;進入腹部後從大腿出去;進入大腿後從小腿出去;進入小腿後從足部出去,他發出(作)痛苦的聲音。……(中略)
比丘們!這位眾生就在這王舍城曾是中傷者……(中略)。」
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.19.9/(9). Dutiyasūcilomasuttaṃ
210. “Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sūciyo sīse pavisitvā mukhato nikkhamanti; mukhe pavisitvā urato nikkhamanti; ure pavisitvā udarato nikkhamanti; udare pavisitvā ūrūhi nikkhamanti; ūrūsu pavisitvā jaṅghāhi nikkhamanti; jaṅghāsu pavisitvā pādehi nikkhamanti; so sudaṃ aṭṭassaraṃ karoti …pe… eso, bhikkhave, satto imasmiṃyeva rājagahe sūcako ahosi …pe… Navamaṃ.