北傳:雜阿含514經 南傳:相應部19相應9經 關涉主題:(略) (更新)
雜阿含514經[正聞本1577經/佛光本513經](目犍連相應/雜因誦/弟子記說)(莊春江標點)
  如是我聞
  一時住王舍城。……乃至尊者大目犍連,於路中見一大身眾生,舉身生毛,毛利如刀,其毛火然,還割其體,痛徹骨髓。……乃至佛告諸比丘
  「此眾生者,過去世時,於此王舍城,好樂戰諍,刀劍傷人,已百千歲墮地獄中,受無量苦。地獄餘罪,今得此身,續受斯苦。
  諸比丘!如大目犍連所見,真實不異,當受持之。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部19相應9經/針毛經第二(勒叉那相應/因緣篇/弟子記說)(莊春江譯)
  「學友!這裡,當我從耆闍崛山下來時,看見空中行走的針毛男子,他的那些針進入頭後從嘴巴出去;進入嘴巴後從胸部出去;進入胸部後從腹部出去;進入腹部後從大腿出去;進入大腿後從小腿出去;進入小腿後從足部出去,他發出(作)痛苦的聲音。……(中略)比丘們!這位眾生就在這王舍城曾是中傷者……(中略)。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.19.9/(9). Dutiyasūcilomasuttaṃ
   210. “Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sūciyo sīse pavisitvā mukhato nikkhamanti; mukhe pavisitvā urato nikkhamanti; ure pavisitvā udarato nikkhamanti; udare pavisitvā ūrūhi nikkhamanti; ūrūsu pavisitvā jaṅghāhi nikkhamanti; jaṅghāsu pavisitvā pādehi nikkhamanti; so sudaṃ aṭṭassaraṃ karoti …pe… eso, bhikkhave, satto imasmiṃyeva rājagahe sūcako ahosi …pe… Navamaṃ.
南北傳經文比對(莊春江作):