北傳:雜阿含480經 南傳:相應部36相應27經 關涉主題:實踐/受的七處 (更新)
雜阿含480經[正聞本749-750經/佛光本479經](受相應/雜因誦/修多羅)(莊春江標點)
  如是我聞
  一時住王舍城迦蘭陀竹園。
  爾時,世尊告諸比丘
  「若沙門婆羅門於諸受不如實知,受集、受滅、受集道跡、受滅道跡、受、受、受不如實知者,非沙門,非婆羅門,不同沙門,不同婆羅門,非沙門義,非婆羅門義,[非]現法自知作證:『我生已盡梵行已立所作已作自知不受後有。』
  若沙門、婆羅門於諸受如實知,受集、受滅、受集道跡、受滅道跡、受、受、受如實知者,彼是沙門之沙門,婆羅門之婆羅門,同沙門,同婆羅門,沙門義,婆羅門義,現法自知作證:『我生已盡,梵行已立、所作已作,自知不受後有。』」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。
  如沙門、非沙門,如是,沙門數、非沙門數亦如是。

相應部36相應27經/沙門婆羅門經第一(受相應/處篇/修多羅)(莊春江譯)
  「比丘們!有這些三受,哪三個?樂受、苦受、不苦不樂受。
  比丘們!凡任何沙門婆羅門不如實知道這三受的集起、滅沒、樂味過患出離者,比丘們!那些沙門或婆羅門不被我認同為沙門中的沙門,或婆羅門中的婆羅門,而且,那些尊者也不以證智自作證後,在當生中進入後住於沙門義或婆羅門義。
  比丘們!而凡任何沙門或婆羅門如實知道這三受的集起、滅沒、樂味、過患、出離者,比丘們!那些沙門或婆羅門被我認同為沙門中的沙門,或婆羅門中的婆羅門,而且,那些尊者也以證智自作證後,在當生中進入後住於沙門義或婆羅門義。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.36.27/(7) Paṭhamasamaṇabrāhmaṇasuttaṃ
   275. “Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ tissannaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti. Na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ tissannaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavaṃ ca nissaraṇañca yathābhūtaṃ pajānanti. Te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca, diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti. Sattamaṃ.
南北傳經文比對(莊春江作):