北傳:雜阿含451經 南傳:相應部14相應1經 關涉主題:(略) (更新)
雜阿含451經[正聞本710經/佛光本450經](界相應/雜因誦/修多羅)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘
  「我今當說種種諸界,諦聽!善思!當為汝說。
  云何為種種界?謂:眼界、色界、眼識界,耳界、聲界、耳識界,鼻界、香界、鼻識界,舌界、味界、舌識界,身界、觸界、身識界,意界法界意識界,是名種種界。」
  佛說是經已,諸比丘聞佛所說,歡喜奉行。

相應部14相應1經/種種界經(界相應/因緣篇/修多羅)(莊春江譯)
  住在舍衛城……(中略)。
  「比丘們!我將為你們教導種種界,你們要聽它!你們要好好作意!我將說了。」
  「是的,大德!」比丘們回答世尊
  世尊說這個:
  「比丘們!而什麼是種種界?眼界、色界、眼識界,耳界、聲界、耳識界,鼻界、氣味界、鼻識界,舌界、味道界、舌識界,身界、所觸界、身識界,意界法界意識界。比丘們!這被稱為種種界。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.14.1/(1) Dhātunānattasuttaṃ
   85. Sāvatthiyaṃ viharati …pe… “dhātunānattaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Katamañca, bhikkhave, dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghānadhātu gandhadhātu ghānaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu– idaṃ vuccati, bhikkhave, dhātunānattan”ti. Paṭhamaṃ.
南北傳經文比對(莊春江作):